Friday, January 24, 2014

Learning Sanskrit by Fresh Approach – Lesson No. 98-100

संस्कृताध्ययनम् ।

Learning Sanskrit by Fresh Approach – Lesson No. 100

Learning Sanskrit by Fresh Approach - Lesson No. 100संस्कृतभाषायाः नूतनाध्ययनस्य शततमः (१००) पाठः ।
There is a proverb in almost all languages, similar in meaning to “shallow water makes much noise”.
The theme can be paraphrased in following sentences. Let me try along side translating the theme into Sanskrit.
(1) A water-container when full संपूर्णः घटः
will not make noise नादं न करोति |
(2) When half-full घटः यदि (यदा) अर्ध-पूर्णः
it would make much sound नादं करोति |
(3) A wise person need not (or should not) show off विदुषा अभिमानः न कर्तव्यः |
(4) Those devoid of merit येषां गुणाः न सन्ति
try to impress ते प्रभावितुं यतन्ते |
The सुभाषितम् I have for reference reads – 
  1. सम्पूर्णकुंभो न करोति शब्दम् ।
  2. अर्धो घटो घोषमुपैति नूनम् ।
  3. विद्वान् कुलीनो न करोति गर्वम् ।
  4. गुणैर्विहीना बहु जल्पयन्ति ॥
Here is comparative reading of the translation and the सुभाषितम् -
संपूर्णः घटः नादं न करोति |
घटः यदि (यदा) अर्ध-पूर्णः नादं करोति |
विदुषा अभिमानः न कर्तव्यः |
येषां गुणाः न सन्ति ते प्रभावितुं यतन्ते |
सम्पूर्णकुंभो न करोति शब्दम् ।
अर्धो घटो घोषमुपैति नूनम् ।
विद्वान् कुलीनो न करोति गर्वम् ।
गुणैर्विहीना बहु जल्पयन्ति ॥
Some interesting synonyms are obvious.
घटः = कुंभ:
नाद: = शब्द: , घोष: , जल्प:
अभिमानः = गर्व:
To be able to compose and present a good thought as a सुभाषितम् one would need a good vocabulary. It seems more important for poets to have Thesaurus than a dictionary. Possibly the concept of a thesaurus owes its legacy to the निघण्टु and अमरकोश, verily gems of Sanskrit literature. Oldest compilation of synonyms is said to be in निघण्टु. But most commonly quoted compilation of synonyms is अमरकोश. So often we find in commentaries the mention इत्यमरः (इति अमरः) meaning, this is as per अमरकोश.
Compiled here below are Words for sounds from अमरकोश
*
*
It can be seen that when compiling the words of sounds, some analysis of their origin is taken into consideration. In 1-7-411 there is the mention that the sound in human chest is said to be of 22 types – (१-७-४११) नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः | One can undertake study of अमरकोश itself as a subject of study !
In the सुभाषितम् three words related to sound are used – शब्द:, घोष:, जल्प: How beautifully poets choose words of right weightage in right context. When half-full noise शब्द: of pitcher becomes घोष: ! And prattle of the unwise becomes जल्प: !!
There needs to be a difference between verbatim translation and paraphrasing a thought into another language in tune with the spirit of that language.
I had translated “Those devoid of merit” as येषां गुणाः न सन्ति ते
In the सुभाषितम् for the same thought the phrase used is गुणैर्विहीना:
In Sanskrit there are two words भाषान्तरम् and अनुवादः
भाषान्तरम् would usually mean translation
अनुवादः paraphrasing a thought into another language in tune with the spirit of that language. I do not know of any word in English which has all this meaning of “paraphrasing a thought into another language bringing in the spirit of that language”
Doing अनुवाद and not just भाषान्तरम् makes a big difference in presenting the thought.
In the सुभाषितम् “one who would not show off” is described as विद्वान् कुलीनः. That is interesting. Howsoever learned विद्वान् a person may be, ‘not to show off’ has to be the person’s character. One’s character is greatly influenced and moulded by the surroundings. The influence of surroundings is summarized in the word कुलीनः That is the significance of the two words विद्वान् कुलीनः In Apte’s dictionary meaning of the word कुलीनः is given as “(person) of high descent”. ‘High descent’ connotes the cultural environment in the family in which a person is born and grows. Unknowingly the ‘culture’ gets imbibed into the personality !
शुभं भवतु ।
-o-O-o-
 

Learning Sanskrit by Fresh Approach – Lesson No. 99arning Sanskrit by fresh a

संस्कृतभाषायाः नूतनाध्ययनस्य नव-नवतितमः (९९) पाठः ।
Here is a theme emphasizing quality than quantity, emphasizing right effort than wasteful effort.
The theme is -
Strive for quality, why go about beating the drum ? Just by putting a bell around its neck, you cannot sell a cow, which does not yield milk.
Let me try translating the theme into Sanskrit.
  1. Strive for quality, गुणेषु यत्नः कर्तव्यः
  2. why go about beating the drum ? ढौलवादनेन किम् ? न तु ढौलस्य वादनम् ।
  3. Just by putting a bell around its neck, गले घण्टां निहाय
  4. you cannot sell a cow, अशक्यं गां विक्रीतुम् । or न गौ विक्रीयते काचित् ।
  5. which does not yield milk. यदि सा दुग्धं न यच्छति
Looks like this can be set into a meter !
गुणेषु यत्नः कर्तव्यः न तु ढौलस्य वादनम् ।
गले घण्टां निहायैव अदुग्धगोः किं विक्रयः ।।
I have attempted the most common meter अनुष्टुभ् छन्दः where number of syllables in each line should be 8.
To check, first let the verse be put in four quarters -
गुणेषु यत्नः कर्तव्यः । वर्णाः ८
न तु ढौलस्य वादनम् । वर्णाः ८
गले घण्टां निहायैव । वर्णाः ८
अदुग्धगोः किं विक्रयः ।। वर्णाः ८
This is okay ! To get this I composed in the fourth quarter a somewhat complicated compound word अदुग्धगोः .
अदुग्धगोः = न दुग्धं यस्याः सा अदुग्धा (नञ्-बहुव्रीहिः) । अदुग्धा गौ इति अदुग्धगौ (कर्मधारयः) –> तस्याः इति अदुग्धगोः ।
गुणेषु यत्नः कर्तव्यः । वर्णाः ८
१-२-१ २- २-२-२ इति मात्राः ।
न तु ढौलस्य वादनम् । वर्णाः ८
१ १ २-२-१ २-१-२ इति मात्राः ।
गले घण्टां निहायैव । वर्णाः ८
१-२ २-२ १-२-२-(२) इति मात्राः ।
अदुग्धगोः किं विक्रयः ।। वर्णाः ८
१-२-१-२ २ २-१-२ इति मात्राः ।
The verse should also qualify the लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः ।।
We have to check मात्रा of 5th, 6th and 7th syllables in each line.
  1. Value of the 6th syllable has to be २ in all lines. That is okay.
  2. Value of 5th has to be १ in all lines. It is not so in the first and fourth lines :-( !
  3. Value of the 7th syllable has to be १ in 2nd and 4th lines and २ in first and third lines. Oh ! This is okay !!
The सुभाषितम् with me is -
गुणेषु क्रियतां यत्नः किमाटोपैः भयंकरैः |
विक्रीयन्ते न घण्टाभिः गाव: क्षीरविवर्जिता: ||
The first quarter गुणेषु क्रियतां यत्नः eliminates the flaw in mine. The word to be understood is क्रियताम्
क्रियताम् – “कृ” इति धातुः । तस्य कर्मणिप्रयोगे आज्ञार्थे प्रथमपुरुषे एकवचनम् ।
Other words worth studying are -
१ आटोपैः – “आटोप” (= pride, show of pride) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।
२ भयंकरैः – “(भयं करोति इति) भयंकर” (= frightening, threatening) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः बहुवचनम् च ।
३ विक्रीयन्ते – “वि + कृ” इति धातुः । तस्य कर्मणिप्रयोगे वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।
  • विगतं कृ इति विकृ !
४ घण्टाभि: – घण्टा (= bell) इति स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।
५ गावः – गो (= cow) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
६ क्षीरविवर्जिता: -
  • ६-१ क्षीरं  विवर्जितं यस्याः सा क्षीरविवर्जिता (बहुव्रीहिः) – ताः गावः
  • ६-२ क्षीरम् – क्षीर (= milk) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६-३ विवर्जितम् – “वि + वृञ्-ज्” इति अदादि (२) सेट् आत्मनेपदी धातुः । वृजि वर्जने (= to cast off) । तस्य भूतकालवाचकं विशेषणम् “विवर्जित” (= to be cast off, to become devoid of) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६-४ क्षीरविवर्जिता = devoid of milk
अन्वयाः अनुवादाश्च -
  1. (मनुजेन) गुणेषु यत्नः क्रियताम् = Effort should be done (by man) at qualities
  2. भयंकरैः अाटोपैः किम् (भवति) ? = What is (achieved) by frightening (or threatening) prides ?
  3. क्षीरविवर्जिता: गाव: घण्टाभिः न विक्रीयन्ते = Cows that are devoid of milk do not get sold by bells (on their neck).
‘Bells’ to be put around the neck of a cow do not have to be in plural but that matches with ‘prides’ अाटोपैः which also is in plural.
First and third sentences are in passive voice.
Here are the two verses -
सुभाषितम्
गुणेषु क्रियतां यत्नः किमाटोपैः भयंकरैः |
विक्रीयन्ते न घण्टाभिः गाव: क्षीरविवर्जिता: ||
mine
गुणेषु यत्नः कर्तव्यः न तु ढौलस्य वादनम् ।
गले घण्टां निहायैव अदुग्धगोः किं विक्रयः ।।
  1. I think न तु ढौलस्य वादनम् is better than किमाटोपैः भयंकरैः simply because भयंकर sounds to be too much negative an expression.
    • ढौल the drum makes big sound because it is hollow inside. That brings to mind a proverb in Marathi, but with two Hindi words also in it – बडा घर, पोकळ वासा House is big, but makes a hollow living.
  2. There is a complicated compound word – क्षीरविवर्जिता: in the सुभाषितम् and अदुग्धगोः in mine. But the सुभाषितम् has no flaws of the meter.
अस्तु (So be it) ।
शुभं भवतु ।
-o-O-o-

Learning Sanskrit by Fresh Approach – Lesson No. 98

Learning Sanskrit by Fresh Approach - Lesson No. 98संस्कृतभाषायाः नूतनाध्ययनस्य अष्ट-नवतितमः (९८) पाठः ।
I have been doing these lessons by taking up verses in Sanskrit and proceeding in a now well-set procedure of
  1. breaking conjugations and showing component-words contained in compound words, i.e. सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा
  2. Paraphrase the clauses, i.e. वाक्यांशशः अन्वया: वाक्यांशानां विश्लेषणानि च
  3. Deciphering the compound words, and detailing grammatical analysis of all words, i.e. समासानां विग्रहा: शब्दानां व्युत्पत्तयः विश्लेषणानि च
  4. Translation into English, i.e. आङ्ग्लभाषायां अनुवाद:
  5. Deciphering the meter i.e. वृत्त-विश्लेषणम्
  6. Notes, i.e. टिप्पणयः
Just a “fresh thought” occurs, whether it is time now to do own prose composition of a theme and see how good it can match with a known good verse, i.e. a सुभाषितम् . Sounds exciting to attempt !
Theme - Drops make an ocean. That is how, drop by drop, knowledge, good conduct and wealth should be cultivated and acquired.
To compose this theme in Sanskrit is practically to attempt its translation in Sanskrit. Let me try.
  1. Drops make an ocean. सागरः बिन्दुभिः भवति । or सागरो बिन्दु-समुच्चयः । or बिन्दवः कुर्वन्ति सागरम् ।
  2. In Marathi, there is a similar proverb. थेंबे थेंबे तळे साचे Drops and drops accumulate to become a lake.When reading this out to my wife she said, why not say, न बिन्दुः न सागरः ! In deserts, even drops of water are scarce. There would be neither lake nor ocean in the desert ! If you ignore drops, you cannot think of ocean !
  3. She added another angle, by reversing the phrases, न सागरः, न बिन्दुः ! If there is no ocean न सागरः, there is no evaporation; no rising of evaporation to become clouds; no clouds no rains; no rains, no drops  न बिन्दुः !
Oophs ! This is turning out as a fantastic, “fresh approach” !
Next -
That is how, drop by drop, knowledge, good conduct and wealth should be cultivated and acquired.
बिन्दुभिरेव प्राप्तव्याः सदाचारः ज्ञानं धनमपि ।
This reminds of two verses studied earlier -
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ।।
- अष्टादशः (१८) पाठः Lesson # 18
अजरामरवत्प्राज्ञः विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
- एकोनविंशतितमः (१९) पाठः Lesson # 19
Here is the verse from which the present theme was drawn -
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।।
- चाणक्य नीति ~ १२-२९
Some words are worth a detailed study -
१ जलबिन्दुनिपातेन -
  • जलस्य बिन्दुः इति जलबिन्दुः (षष्ठी-तत्पुरुषः) ।
  • जलबिन्दोः निपातः जलबिन्दुनिपातः (षष्ठी-तत्पुरुषः) -तेन ।
  • निपातः “नि + पत्” इति धातुः । तस्य प्रयोजकात् पुल्लिङ्गि नाम “निपात” (= falling) ।
२ क्रमशः “क्रम्” इति भ्वादि (१) सेट् परस्मैपदी धातुः । क्रमु पादविक्षेपे (= to step, to be in sequential order) । तस्मात् पुल्लिङ्गि नाम “क्रम” (= sequential order) । तस्माच्च ‘शस्’-प्रत्ययेन क्रियाविशेषणम् ‘क्रमशः’ (= by sequential order, gradually) ।
३ पूर्यते “पूर्” इति दिवादि (४) सेट् आत्मनेपदी अथवा चुरादि (१०) सेट् उभयपदी धातुः । पूरी आप्यायने (= to fill) । तस्य कर्मणिप्रयोगे वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
४ हेतुः “हेतु” इति पुल्लिङ्गि नाम ।
  • This word हेतु has many shades of meaning.
  • Here the context is of how righteous conduct should be cultivated; how knowledge should be acquired; how wealth should be acquired. So, here हेतु seems to mean ‘method of acquiring or cultivating’
५ सर्वविद्यानाम् – सर्वाः विद्याः इति सर्वविद्याः (कर्मधारयः) । तासाम् ।
  • सर्वाः – “सर्व” इति अनिश्चित-संख्यावाचकं सार्वनामिकं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च । संख्यावाचकत्वेन द्विगु-समासः (?) ।
  • Since सर्व here is a numerical adjective, I wonder whether this compound can rather be called a द्विगु-समास instead of कर्मधारय
  • सर्वविद्याः = all (any) (branch of, topic of) knowledge
६ धर्मस्य “धर्म” (= righteous conduct) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
Translation of the verse would be -
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः = A pitcher gets filled by falling of drops gradually.
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च = That (is) the way of all knowledge, of righteous conduct and of wealth.
And my composition was – बिन्दवः कुर्वन्ति सागरम् । बिन्दुभिरेव प्राप्तव्याः सदाचारः ज्ञानं धनमपि ।
It is the command over diction and smart choice of words like जलबिन्दुनिपातेन, हेतुः, धर्मस्य and fitting them into a rhythm of a meter, that make the theme into a verse ! A verse is musical and becomes easy to recite and remember ! It should be committed to memory, when the theme is so appealing !
शुभमस्तु ।

No comments:

Post a Comment