Friday, January 24, 2014

Learning Sanskrit by fresh approach – Lesson 21

Learning Sanskrit by fresh approach – Lesson 21
संस्कृत-भाषायाः नूतनाध्ययनस्य एकविन्शतितमः  (२१) पाठः

VIDEO LINK-CLICK


When studying the श्लोकः about ज्ञानम्, we saw how the prefixes lend very special meaning to words.
Here is a श्लोकः which says just that. This श्लोकः is selected for this lesson to develop a study of उपसर्गाः

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
प्रहाराहारसंहारविहारपरिहारवत् ।।As has been discussed earlier, every prefix (उपसर्ग:) has specific meaning. Here is a list of the उपसर्गाः and their meanings. 




उपसर्ग:meaning(s)Example(s)
उपसर्ग:meaning(s)Example(s)
उपसर्ग:meaning(s)Example(s)
1notअसत्य2अतिexcessive,
beyond
अतीतः3अधिfirm, sureअधिकारः
4अन्notअनर्थः5अनुfollowingअनुज:6अपawayअपहार:
7अभि
अभिमान:8अवlowerअवमान:9towardsआहार:
10उत्upwardउद्धारः11उपnear,
nearly
उपहार:12दुः
(दुर्, दुस्,
दुश् दुष्)*
bad, illदुर्जन:
13निनिजः
नितान्तम्
नियमः
निपातः
14नि:
(निर्, निस्,
निश् निष्)*
awayनिःस्वनः
निर्दयी
निश्चयः
निष्पन्नं
15पराopposite ofपराजयः
16परिcomprehensiveपरिहार:17प्रप्रकर्षेणप्रहार:18प्रतिtowards,
firmly at
प्रतिष्ठा,
प्रतिशोधः
19विविशेषेण
विपरीतं
विहार:
वियोगः
20withसस्नेहम्21सत्Goodसच्छीलः
22सम् (सन्)together,
consummately
संहार:23सुgoodसुजन:




(दुर्, दुस्, दुश् दुष्) are variations of दुः
Likewise, (निर्, निस्, निश् निष्) are variations of नि:
The prefixes अ, अन्, दुः and नि: always make antonyms of negative meaning.
Some prefixes, especially, अतिउपप्रतिवि, have a range of different shades of meaning,
sometimes even contrary to each other !
See, वि = विशेषेण or also विपरीतं !
This is what makes study of prefixes an important aspect of study of Sanskrit.
Many prefixes can be understood as pairs making antonyms of each other. For example,
PositiveNegativeExampleMeaningExampleMeaning
सुदुःसुखpleasure or happinessदुःखsorrow
सुदुर्सुजनgentlemanदुर्जनbad person
नि: (निर्, निस्)आगमनम्Comingनिर्गमनम्going
अभिअवअभिमानprideअवमानdisrespect, dishonour
सन्अपसन्मानhonourअपमानinsult
अपआकर्षणattractionअपकर्षणrepulsion
अनुप्रतिअनुकूलfavourableप्रतिकूलadverse
प्रनिप्रवृत्तिःmotivationनिवृत्तिःwithdrawal
सम् (सन्)विसंयोगःcoming togetherवियोगःseparation

As was seen in the श्लोकः about ज्ञानम्, more than one उपसर्गाः may also be used in conjunction.
combination of उपसर्गाःExamplemeaning
प्र + निप्रणिपातःbowing or
intensive, thorough analysis
प्रति + आ = प्रत्याप्रत्याहारone of the eight aspects of Yoga
नि: + आ = निरानिराहारfasting
नि: + अभि = निरनिरभिमानfreedom from ego
अन् + आ = अनाअनावृतuncovered, exposed, unclothed
उप + निउपनिषत्what evolves by sitting near and focused,
a scripture

श्रीमद्भगवद्गीता is replete with any number of examples of most thoughtful use of prefixes उपसर्गाः
Study of श्रीमद्भगवद्गीता can be thorough only with the study of significance of every उपसर्ग: in every word.
For example, there are these two द्वौ श्लोकौ in चतुर्थेऽध्याये which read -
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥4-17॥
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥4-18॥
The three words कर्म, विकर्म and अकर्म have to be only understood with and without the उपसर्ग:
We can study both these श्लोकौ in श्रीमद्भगवद्गीता along with the one at the opening, as the scope of study for this lesson.
१ संधिविच्छेदान् कृत्वा सामासिक-शब्दानां पदानि च दर्शयित्वा
उप-सर्गेण धातु-अर्थः बलात् अन्यत्र नीयते ।
प्रहार-आहार-संहार-विहार-परिहार-वत् ॥
कर्मणः हि अपि बोद्धव्यं बोद्धव्यं च वि-कर्मणः ।
अकर्मणः च बोद्धव्यं गहना कर्मणः गतिः ॥
कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः ।
स: बुद्धिमान् मनुष्येषु स: युक्तः कृत्स्न-कर्म-कृत् ॥
२ समासानां विग्रहाः
अनुक्रसामासिक
शब्दः
मूल-शब्दःपूर्वपदम्उत्तरपदम्समासस्य विग्रहःसमासस्य प्रकारः
उप-सर्गेणउपसर्गउपसर्गसमीपे च सर्गः चसमाहार-द्वन्द्वः
धात्वर्थःधात्वर्थधातुअर्थधातुनः अर्थःषष्ठी-तत्पुरुषः
प्रहार-आहार-संहार-विहार-परिहार-वत्




३.१प्रहाराहार:प्रहाराहारप्रहारआहारप्रहारः आहारः चसमाहार-द्वन्द्वः
३.२प्रहाराहारसंहार:प्रहाराहारसंहारप्रहाराहारसंहारप्रहाराहार: संहार: चसमाहार-द्वन्द्वः
३.३प्रहाराहारसंहारविहार:प्रहाराहारसंहारविहारप्रहाराहारसंहारविहारप्रहाराहारसंहार: विहार: चसमाहार-द्वन्द्वः
३.४प्रहाराहारसंहारविहारपरिहार:प्रहाराहारसंहारविहारपरिहारप्रहाराहारसंहारविहारपरिहारप्रहाराहारसंहारविहार: परिहार: चसमाहार-द्वन्द्वः
३.५प्रहाराहारसंहारविहारपरिहारवत्प्रहाराहारसंहारविहारपरिहारवत्प्रहाराहारसंहारविहारपरिहारवत्यथा प्रहाराहारसंहारविहारपरिहार: तथाअव्ययीभावः
विकर्मणःविकर्मन्विकर्मन्विपरीतं (वा विशेषं) कर्मउपपद-तत्पुरुषः
अकर्मणःअकर्मन्कर्मन्न कर्मनञ् तत्पुरुषः
कृत्स्नकर्मकृत्




६.१कृत्स्नकर्मकृत्स्नकर्मन्कृत्स्नकर्मन्कृत्स्नं कर्मकर्मधारयः
६.२कृत्स्नकर्मकृत्कृत्स्नकर्मकृत्कृत्स्नकर्मकृत्कृत्स्नकर्म करोति इतिउपपद-तत्पुरुषः
३ संज्ञानां विश्लेषणम् 
अनुक्र.संज्ञामूलसंज्ञासंज्ञायाः प्रकारःलिङ्गम्विभक्तिःवचनम्शब्दार्थः
उपसर्गेणउपसर्गसामान्यनामपु.तृतीयाएक.by a prefix
समीपे-अव्ययम्---near
सर्गःसर्गसामान्यनामपु.प्रथमाएक.section
धातुनःधातुसामान्यनामपु.षष्ठी-of verb
अर्थःअर्थसामान्यनामपु.--meaning
बलात्बलसामान्यनामनपुं.पञ्चमीएक.forcefully
अन्यत्र-अव्ययम्---to another place
प्रहारःप्रहारसामान्यनामपु.प्रथमाएक.hit
आहारःआहारसामान्यनामपु.प्रथमाएक.eating
१०संहार:संहारसामान्यनामपु.प्रथमाएक.destruction
११विहार:विहारसामान्यनामपु.प्रथमाएक.enjoyment
१२परिहार:परिहारसामान्यनामपु.प्रथमाएक.total relief
१३कर्मणःकर्मन्सामान्यनामनपुं.षष्ठीएक.of action
१४बोद्धव्यम्बोद्धव्यविशेषणम्नपुं.प्रथमाएक.to be understood
१५गहनागहनाविशेषणम्स्त्री.प्रथमाएक.deep, hard, complex
१६गतिःगतिसामान्यनामस्त्री.प्रथमाएक.going, understanding
१७कर्मणिकर्मन्सामान्यनामनपुं.सप्तमीएक.in action
१८कर्मकर्मन्सामान्यनामनपुं.द्वितीयाएक.action
१९स:तत्सर्वनामपु.प्रथमाएक.he
२०बुद्धिमान्बुद्धिमत्विशेषणम्पु.प्रथमाएक.intelligent, wise
२१मनुष्येषुमनुष्यसामान्यनामपु.सप्तमीबहु.among men
२२युक्तःयुक्तविशेषणम्पु.प्रथमाएक.eligible,
in communion
२३कृत्स्नम्कृत्स्नविशेषणम्नपुं.द्वितीयाएक.all
२४कृत्कृत्विशेषणम्-पु. स्त्री. नपुं.एक.doing

४  क्रियापदानां धातुसाधितानां च विश्लेषणम्

अनुक्र.क्रिया./
धा. सा.
प्रकारःमूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः/अर्थःपुरुषःवचनम्शब्दार्थः
नीयतेक्रिया.नीकर्मणिवर्त.तृतीयएक.is taken
बोद्धव्यम्‘य’-प्रत्ययान्तं
धा. सा.- वि.
बुध्
 
-कर्तरीविध्यर्थ-एक.to be understood
पश्येत्क्रिया.दृश्प.
कर्तरीविध्यर्थतृतीयएक.should see
कृत्धा.सा.क्रि.वि.कृ-कर्तरीवर्त.-एक.doing

५ वाक्यानां विश्लेषणम् 
अनुक्र.कर्तृपदस्य
विस्तारः
कर्तृपदम्कर्म १कर्म २पूरकानिकथंकदाकिमर्थंकुत्रइतराणि
अव्ययानि
क्रिया/
धा. सा.
प्रधानम्/
गौ
म्
संबन्धितः
शब्दः
कस्मिन्
वाक्ये
उपसर्गेणधात्वर्थः


बलात्
प्रहाराहारसंहारविहारपरिहारवत्


अन्यत्र
नीयतेप्रधानम्

कर्मणः(कर्म)






हिबोद्धव्यम्प्रधानम्

विकर्मणः(कर्म)






अपि चबोद्धव्यम्प्रधानम्

अकर्मणः(कर्म)






बोद्धव्यम्प्रधानम्

कर्मणःगतिः


गहना



(भवति)प्रधानम्


यःअकर्म




कर्मणि
पश्येत्गौम्स:८, ९

यःकर्म




अकर्मणि(पश्येत्)गौम्स:८, ९

स:

मनुष्येषु बुद्धिमान्




(अस्ति)प्रधानम्


स:

युक्तः कृत्स्न-कर्म-कृत्




(अस्ति)प्रधानम्


६ अन्वयः अनुवादः च 
अनुक्र.अन्वयःअनुवादः
प्रहाराहारसंहारविहारपरिहारवत् उपसर्गेण धात्वर्थः बलात् अन्यत्र नीयते ।As in प्रहाराहारसंहारविहारपरिहार prefixes carry forcefully the meaning of verbs somewhere else
कर्मणः (कर्म) बोद्धव्यम् हि ।Action (कर्म) is to be understood (of course) from actions
विकर्मणः (कर्म) अपि च बोद्धव्यम् ।Action (कर्म) is to be understood also from otherwise actions
अकर्मणः (कर्म) च बोद्धव्यम् ।Action (कर्म) is also to be understood from inaction
कर्मणः गतिः गहना (भवति) ।Happening of Action (कर्म) is hard and deep to understand
यः कर्मणि अकर्म पश्येत्,who sees inaction in actions
यः अकर्मणि कर्म च (पश्येत्),who sees action (कर्म) in inaction
स: मनुष्येषु बुद्धिमान् (अस्ति) ।He is intelligent among men
स: कृत्स्न-कर्म-कृत् युक्तः (अस्ति) ।He (even when) doing all actions is the eligible (in communion) (with the ultimate)
७  टिप्पणयः
1Honestly, what I have tried to give as अनुवादः for the two द्वौ श्लोकौ in चतुर्थेऽध्याये is simple translation from dictionary-meaning of the words
2The real deep meaning has to be “realised” by own deep thinking and deliberation.
To my mind, most challenging part is to see action (कर्म) in inaction.
3It seems that, everyone who has done some study of श्रीमद्भगवद्गीता gets motivated to write a book on श्रीमद्भगवद्गीता.
By those motivations, we have thousands of commentaries already available on श्रीमद्भगवद्गीता.
4Yet, I haven’t seen a book, which gives such word-by-word, clause-by-clause details, as I am ending up doing in this scheme of
lessons for “Learning Sanskrit by fresh approach”. We have already done three out of 700 श्लोकाः in श्रीमद्भगवद्गीता.
5I haven’t been giving स्वाध्याय exercises. Maybe, each one of us can start off doing word-by-word, clause-by-clause study of श्रीमद्भगवद्गीता
as a long-lasting स्वाध्याय:. I already have some such study of my own uploaded at http://slezall.blogspot.com
6For a start, there you have अन्वयाः of all 700 श्लोकाः in श्रीमद्भगवद्गीता.
I have also done and uploaded some word-by-word studies of a few श्लोकाः of the first chapter both in English and Marathi.
But it is all in the manner of my own स्वाध्याय:. You may as well disagree with some of my points.
7Do your own स्वाध्याय: If you would that, that is what the objective of all these lessons also is.
शुभमस्तु ।-o-O-o- 

No comments:

Post a Comment