Thursday, December 3, 2015

Tripurasundari Astakam त्रिपुरसुन्दरी अष्टकम्

Tripurasundari Astakam

॥ त्रिपुरसुन्दरी अष्टकम् ॥
|| tripurasundarī aṣṭakam ||
written by śrī ādi śaṅkarācārya



कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं
नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनां अभिनवाम्बुदश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्द्रीमाश्रये ॥ १ ॥

kadambavanacāriṇīṁ munikadambakādambinīṁ
nitambajitabhūdharāṁ suranitambinīsevitām |
navāmburuhalocanāṁ abhinavāmbudaśyāmalāṁ
trilocanakuṭumbinīṁ tripurasundrīmāśraye || 1 ||


I seek shelter in Goddess tripurasundarī, who roams in the kadamba* forest; who is a galaxy of clouds to the galaxy of rshis (quenching their spiritual thirst as the bank of clouds quenches the thirst of the earthly beings); whose hips excel the mountains; who is served by the celestial damsels; whose eyes resemble the fresh lotus; swarthy like the newly formed nimbus; who is the wife of the three-eyed one (Lord śiva).

*Kadamba is a kind of tree (Nauclea cadamba). It is said to put forth orange-colored fragrant buds at the roaring of thunder clouds. A withered relic of the kadamba tree is still preserved in the precincts of the Madurai Meenakshi temple. Here, kadamba forest stands for the Universe, which Devī permeates.


कदम्बवनवासिनीं कनकवल्लकीधारिणीं
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदलोचनीं चारिणीं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ॥

kadambavanavāsinīṁ kanakavallakīdhāriṇīṁ
mahārhamaṇihāriṇīṁ mukhasamullasadvāruṇīm |
dayāvibhavakāriṇīṁ viśadalocanīṁ cāriṇīṁ
trilocanakuṭumbinīṁ tripurasundarīmāśraye || 2 ||


I seek shelter in Goddess tripurasundarī, who roams in the kadambaforest; who holds a golden vīṇā; who wears a garland of precious gems; whose face glows deeply with ambrosia; who bestows prosperity through mercy; who is clear-eyed and wandering; who is the wife of the three-eyed one (Lord śiva).


कदम्बवनशालया कुचमरोल्लसन्मालया
कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया
कयाऽपि घननीलया कवचिता वयं लीलया ॥ ३ ॥

kadambavanaśālayā kucamarollasanmālayā
kucopamitaśailayā gurukṛpālasadvelayā |
madāruṇakapolayā madhuragītavācālayā
kayā'pi ghananīlayā kavacitā vayaṁ līlayā || 3 ||


We are overwhelmed (or impressed) by her play, by her panoply, by her abode in the kadamba forest (meaning here, the entire Universe), by the garland gracing her massive breasts, by her breasts which rival the mountains (represents her cosmic motherhood, and her eagerness to nourish the entire world), by the splendid flow of her grace, by her cheeks rudded by wine, by her melodious musical voice, by her cloud-like dark blue color.


कदम्बवनमध्यगां कनकमण्डलोपस्थितां
षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणीं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥

kadambavanamadhyagāṁ kanakamaṇḍalopasthitāṁ
ṣaḍamburuhavāsinīṁ satatasiddhasaudāminīm |
viḍambitajapāruciṁ vikacacandracūḍāmaṇīṁ
trilocanakuṭumbinīṁ tripurasundarīmāśraye || 4 ||


I seek shelter in Goddess tripurasundarī, who is in the midst of thekadamba forest; who is seated on a golden disc; who resides in six lotus flowers; who is a lightening to the constant siddhas; who is splendorously mocking the red hibiscus flower; who has a cloudless moon for her crest jewel; who is the wife of the three-eyed one (Lordśiva).


कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसंमोहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥

kucāñcitavipañcikāṁ kuṭilakuntalālaṁkṛtāṁ
kuśeśayanivāsinīṁ kuṭilacittavidveṣiṇīm |
madāruṇavilocanāṁ manasijārisaṁmohinīṁ
mataṅgamunikanyakāṁ madhurabhāṣiṇīmāśraye || 5 ||


I seek shelter in her whose breasts are graced by the vīṇā; who is adorned with curly tresses of hair; who is residing in a lotus; who scorns the evil-minded ones; whose eyes are reddish from nectar; who captivates the enemy of Cupid (that is, Lord śiva); who is the daughter of sage Mataṅga; who converses mellifluously.


स्मरप्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां
गृहीतमधुपात्रिकां मदविढणर्नेत्राञ्चलाम् ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६ ॥

smaraprathamapuṣpiṇīṁ rudhirabindunīlāmbarāṁ
gṛhītamadhupātrikāṁ madaviḍhaṇarnetrāñcalām |
ghanastanabharonnatāṁ galitacūlikāṁ śyāmalāṁ
trilocanakuṭumbinīṁ tripurasundarīmāśraye || 6 ||


I seek shelter in Goddess tripurasundarī, who bears the first flower ofManmatha (Cupid); who is clad in blue garments, spotted with sanguine (red); who is holding a bowl of wine with inebriated eyes, that are drooping at the ends; who has close-set, high and heavy breasts; who has dishevelled locks; who is swarthy (dark-skinned).


सकुङ्कुमविलेपनां अलकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥

sakuṅkumavilepanāṁ alakacumbikastūrikāṁ
samandahasitekṣaṇāṁ saśaracāpapāśāṅkuśām |
aśeṣajanamohinīṁ aruṇamālyabhūṣāmbarāṁ
japākusumabhāsurāṁ japavidhau smarāmyambikām || 7 ||


I remember in my meditation, Ambikā, the Mother, who is smeared with vermillion; whose forelocks graze the dot of musk; who has softly smiling eyes; who bears arrows, bow, snare and spear; who deludes the entire populace; who is wearing red garments and is shining with thejapā flower.

Note: This ślokaṁ is considered very sacred and it is included in thedhyāna ślokaṁ segment of both lalitā sahasranāmaṁ and lalitā triṣati.


पुरन्दरपुरंध्रिकां चिकुरबन्धसैरंध्रिकां
पितामहपतिव्रतां पटपटीरचर्चारताम् ।
मुकुन्दरमणीमणीं लसदलङ्क्रियाकारिणीं
भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥

purandarapuraṁdhrikāṁ cikurabandhasairaṁdhrikāṁ
pitāmahapativratāṁ paṭapaṭīracarcāratām |
mukundaramaṇīmaṇīṁ lasadalaṅkriyākāriṇīṁ
bhajāmi bhuvanāṁbikāṁ suravadhūṭikāceṭikām || 8 ||


I worship the mother of the entire world, who is ruling over the entireśrī puraṁ; who has the celestial queen for plaiting her tresses; who has Lord Brahma's wife's skillful services for anointing with sandal paste; who has the gem-like wife of Lord Viṣṇu to adorn her with lustrous gems; who has the heavenly damsels as her maid-servants.


॥ इति श्रीमद् शङ्कराचार्यविरचितं त्रिपुरसुन्दरी अष्टकं समाप्तम् ॥
|| iti śrīmad śaṅkarācāryaviracitaṁ tripurasundarī aṣṭakaṁ samāptam ||

Thus ends tripurasundarī aṣṭakaṁ, composed by śrīmad śaṅkarācārya.


Sarada Bhujanga Prayatastakam

॥ शारदाभुजङ्गप्रयाताष्टकम् ॥
|| śāradābhujaṅgaprayātāṣṭakam ||
written by śrī ādi śaṅkarācārya



सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ १ ॥

suvakṣojakumbhāṁ sudhāpūrṇakuṁbhāṁ
prasādāvalambāṁ prapuṇyāvalambām |
sadāsyendubimbāṁ sadānoṣṭhabimbāṁ
bhaje śāradāmbāmajasraṁ madambām || 1 ||


कटाक्षे दयार्द्रो करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ २ ॥

kaṭākṣe dayārdro kare jñānamudrāṁ
kalābhirvinidrāṁ kalāpaiḥ subhadrām |
purastrīṁ vinidrāṁ purastuṅgabhadrāṁ
bhaje śāradāmbāmajasraṁ madambām || 2 ||


ललामाङ्कफालां लसद्गानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् ।
करे त्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३ ॥

lalāmāṅkaphālāṁ lasadgānalolāṁ
svabhaktaikapālāṁ yaśaḥśrīkapolām |
kare tvakṣamālāṁ kanatpratnalolāṁ
bhaje śāradāmbāmajasraṁ madambām || 3 ||


सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४ ॥

susīmantaveṇīṁ dṛśā nirjitaiṇīṁ
ramatkīravāṇīṁ namadvajrapāṇīm |
sudhāmantharāsyāṁ mudā cintyaveṇīṁ
bhaje śāradāmbāmajasraṁ madambām || 4 ||


सुशान्तां सुदेहां दृगन्ते कचान्तां
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५ ॥

suśāntāṁ sudehāṁ dṛgante kacāntāṁ
lasatsallatāṅgīmanantāmacintyām |
smarettāpasaiḥ saṅgapūrvasthitāṁ tāṁ
bhaje śāradāmbāmajasraṁ madambām || 5 ||


कुरङ्गे तुरंगे मृगेन्द्रे खगेन्द्रे
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां सदा सामरूपां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६ ॥

kuraṅge turaṁge mṛgendre khagendre
marāle madebhe mahokṣe'dhirūḍhām |
mahatyāṁ navamyāṁ sadā sāmarūpāṁ
bhaje śāradāmbāmajasraṁ madambām || 6 ||


ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
निजस्तोत्रसंगीतनृत्यप्रभाङ्गीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७ ॥

jvalatkāntivahniṁ jaganmohanāṅgīṁ
bhaje mānasāmbhojasubhrāntabhṛṅgīm |
nijastotrasaṁgītanṛtyaprabhāṅgīṁ
bhaje śāradāmbāmajasraṁ madambām || 7 ||


भवान्म्भोजनेत्राजसंपूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चञ्चलाचारूताटङ्ककर्णो
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८ ॥

bhavānmbhojanetrājasaṁpūjyamānāṁ
lasanmandahāsaprabhāvaktracihnām |
calaccañcalācārūtāṭaṅkakarṇo
bhaje śāradāmbāmajasraṁ madambām || 8 ||



॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
शारदाभुजङ्गप्रयाताष्टकं संपूर्णम् ॥

|| iti śrīmatparamahaṁsaparivrājakācāryasya
śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau
śāradābhujaṅgaprayātāṣṭakaṁ saṁpūrṇam ||




Sri Gayatri Sahasranama Stotram

॥ श्रीगायत्रीसहस्रनामस्तोत्रम् ॥
śrīgāyatrīsahasranāmastotram 

(देवी भागवतांतर्गत)
(devī bhāgavatāṁtargata)
(from Devī Bhāgavatām)



नारद उवाच -
nārada uvāca -

भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥

bhagavansarvadharmajña sarvaśāstraviśārada
śrutismṛtipurāṇānāṁ rahasyaṁ tvanmukhācchrutam 1 


सर्वपापहरं देव येन विद्या प्रवर्तते ।
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ २ ॥

sarvapāpaharaṁ deva yena vidyā pravartate
kena vā brahmavijñānaṁ kiṁ nu vā mokṣasādhanam 2 


ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् ।
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३ ॥

brāhmaṇānāṁ gatiḥ kena kena vā mṛtyu nāśanam
aihikāmuṣmikaphalaṁ kena vā padmalocana 3 


वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः ।
श्रीनारायण उवाच -
साधु साधु महाप्रज्ञ सम्यक् पृष्टं त्वयाऽनघ ॥ ४ ॥

vaktumarhasyaśeṣeṇa sarve nikhilamāditaḥ
śrīnārāyaṇa uvāca -
sādhu sādhu mahāprajña samyak pṛṣṭaṁ tvayā'nagha 4 


शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् ।
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५ ॥

śṛṇu vakṣyāmi yatnena gāyatryaṣṭasahasrakam
nāmnāṁ śubhānāṁ divyānāṁ sarvapāpavināśanam 5 


सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते ।
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६ ॥

sṛṣṭyādau yadbhagavatā pūrve proktaṁ bravīmi te
aṣṭottarasahasrasya ṛṣirbrahmā prakīrtitaḥ 6 


छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता ।
हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७ ॥

chando'nuṣṭuptathā devī gāyatrīṁ devatā smṛtā
halobījāni tasyaiva svarāḥ śaktaya īritāḥ 7 


अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः ।
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८ ॥

aṅganyāsakaranyāsāvucyete mātṛkākṣaraiḥ
atha dhyānaṁ pravakṣyāmi sādhakānāṁ hitāya vai 8 


ध्यानम् -
dhyānam -

रक्तश्वेतहिरण्यनीलधवलैर्युक्ता त्रिनेत्रोज्ज्वलां रक्तां
रक्तवनस्रजं मणिगमैर्युक्तां कुमारीमिमाम् ।
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षी
च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ ९ ॥

raktaśvetahiraṇyanīladhavalairyuktā trineetrojjvalāṁ raktāṁ
raktavanasrajaṁ maṇigamairyuktāṁ kumārīmimām
gāyatrīṁ kamalāsanāṁ karatalavyānaddhakuṇḍāmbujāṁ padmākṣī
ca varasrajaṁ ca dadhatīṁ haṁsādhirūḍhāṁ bhaje 9 


अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।
अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ १० ॥

acintyalakṣaṇāvyaktāpyarthamātṛmaheśvarī
amṛtārṇavamadhyasthāpyajitā cāparājitā 10 


अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता ।
अजराजापराधर्मा अक्षसूत्रधराधरा ॥ ११ ॥

aṇimādiguṇādhārāpyarkamaṇḍalasaṁsthitā
ajarājāparādharmā akṣasūtradharādharā 11 


अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी ।
अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ १२ ॥

akārādikṣakārāntāpyariṣaḍvargabhedinī
añjanādripratīkāśāpyañjanādrinivāsinī 12 


अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा ।
अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ १३ ॥

aditiścājapāvidyāpyaravindanibhekṣaṇā
antarbahiḥsthitāvidyādhvaṁsinī cāntarātmikā 13 


अजा चाजमुखावासाप्यरविन्दनिभानना ।
अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ १४ ॥

ajā cājamukhāvāsāpyaravindanibhānanā
ardhamātrārthadānajñāpyarimaṇḍalamardinī 14 


असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता ।
आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ १५ ॥

asuraghnī hyamāvāsyāpyalakṣmīghnyantyajārcitā
ādilakṣmīścādiśaktirākṛtiścāyatānanā 15 


आदित्यपदवीचाराप्यादित्यपरिसेविता ।
आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ १६ ॥

ādityapadavīcārāpyādityaparisevitā
ācāryāvartanācārāpyādimūrtinivāsinī 16 


आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।
आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ १७ ॥

āgneyī cāmarī cādyā cārādhyā cāsanasthitā
ādhāranilayādhārā cākāśāntanivāsinī 17 


आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी ।
आदित्यामण्डलगता चान्तरध्वान्तनाशिनी ॥ १८ ॥

ādyākṣarasamāyuktā cāntarākāśarūpiṇī
ādityāmaṇḍalagatā cāntaradhvāntanāśinī 18 


इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा ।
इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ १९ ॥

indirā ceṣṭadā ceṣṭā cendīvaranibhekṣaṇā
irāvatī cendrapadā cendrāṇī cendurūpiṇī 19 


इक्षुकोदण्डसंयुक्ता चेषुसंधानकारिणी ।
इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी ॥ २० ॥

ikṣukodaṇḍasaṁyuktā ceṣusaṁdhānakāriṇī
indranīlasamākārā ceḍāpiṅgalarūpiṇī 20 


इन्द्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता ।
उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ २१ ॥

indrākṣīceśvarī devī cehātrayavivarjitā
umā coṣā hyuḍunibhā urvārukaphalānanā 21 


उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।
ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ २२ ॥

uḍuprabhā coḍumatī hyuḍupā hyuḍumadhyagā
ūrdhvā cāpyūrdhvakeśī cāpyūrdhvādhogatibhedinī 22 


ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी ।
ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता ॥ २३ ॥

ūrdhvabāhupriyā cormimālāvāggranthadāyinī
ṛtaṁ carṣirṛtumatī ṛṣidevanamaskṛtā 23 


ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी ।
ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ॥ २४ ॥

ṛgvedā ṛṇahartrī ca ṛṣimaṇḍalacāriṇī
ṛddhidā ṛjumārgasthā ṛjudharmā ṛtupradā 24 


ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।
लूतारिवरसम्भूता लूतादिविषहारिणी ॥ २५ ॥

ṛgvedanilayā ṛjvī luptadharmapravartinī
lūtārivarasambhūtā lūtādiviṣahāriṇī 25 


एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।
ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ २६ ॥

ekākṣarā caikamātrā caikā caikaikaniṣṭhitā
aindrī hyairāvatārūḍhā caihikāmuṣmikapradā 26 


ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी ।
और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ २७ ॥

oṁkārā hyoṣadhī cotā cotaprotanivāsinī
aurvā hyauṣadhasampannā aupāsanaphalapradā 27 


अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी ।
कात्यायनी कालरात्रीः कामाक्षी कामसुन्दरी ॥ २८ ॥

aṇḍamadhyasthitā devī cāḥkāramanurūpiṇī
kātyāyanī kālarātrīḥ kāmākṣī kāmasundarī 28 


कमला कामिनी कान्ता कामदा कालकण्ठिनी ।
करिकुम्भस्तनभरा करवीरसुवासिनी ॥ २९ ॥

kamalā kāminī kāntā kāmadā kālakaṇṭhinī
karikumbhastanabharā karavīrasuvāsinī 29 


कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी ।
कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ ३० ॥

kalyāṇī kuṇḍalavatī kurukṣetranivāsinī
kuruvindadalākārā kuṇḍalī kumudālayā 30 


कालजिह्वा करालास्या कालिका कालरूपिणी ।
कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ ३१ ॥

kālajihvā karālāsyā kālikā kālarūpiṇī
kamanīyaguṇā kāntiḥ kalādhārā kumudvatī 31 


कौशिकी कमलाकारा कामचारप्रभञ्जिनी ।
कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया ॥ ३२ ॥

kauśikī kamalākārā kāmacāraprabhañjinī
kaumārī karuṇāpāṅgī kakubantā karipriyā 32 


केसरी केशवनुता कदम्बकुसुमप्रिया ।
कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥ ३३ ॥

kesarī keśavanutā kadambakusumapriyā
kālindī kālikā kāñcī kalaśodbhavasaṁstutā 33 


काममाता क्रतुमती कामरूपा कृपावती ।
कुमारी कुण्डनिलया किराती कीरवाहना ॥ ३४ ॥

kāmamātā kratumatī kāmarūpā kṛpāvatī
kumārī kuṇḍanilayā kirātī kīravāhanā 34 


कैकेयी कोकिलालापा केतकी कुसुमप्रिया ।
कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ ३५ ॥

kaikeyī kokilālāpā ketakī kusumapriyā
kamaṇḍaludharā kālī karmanirmūlakāriṇī 35 


कलहंसगतिः कक्षा कृतकौतुकमङ्गला ।
कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः ॥ ३६ ॥

kalahaṁsagatiḥ kakṣā kṛtakautukamaṅgalā
kastūrītilakā kamprā karīndragamanā kuhūḥ 36 


कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ ३७ ॥

karpūralepanā kṛṣṇā kapilā kuharāśrayā
kūṭasthā kudharā kamrā kukṣisthākhilaviṣṭapā 37 


खङ्गखेटकरा खर्वा खेचरी खगवाहना ।
खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥ ३८ ॥

khaṅgakheṭakarā kharvā khecarī khagavāhanā
khaṭvāṅgadhāriṇī khyātā khagarājoparisthitā 38 


खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी ।
खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥ ३९ ॥

khalaghnī khaṇḍitajarā khaṇḍākhyānapradāyinī
khaṇḍendutilakā gaṅgā gaṇeśaguhapūjitā 39 


गायत्री गोमती गीता गान्धारी गानलोलुपा ।
गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता ॥ ४० ॥

gāyatrī gomatī gītā gāndhārī gānalolupā
gautamī gāminī gādhā gandharvāpsarasevitā 40 


गोविन्दचरणाक्रान्ता गुणत्रयविभाविता ।
गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ ४१ ॥

govindacaraṇākrāntā guṇatrayavibhāvitā
gandharvī gahvarī gotrā girīśā gahanā gamī 41 


गुहावासा गुणवती गुरुपापप्रणाशिनी ।
गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ ४२ ॥

guhāvāsā guṇavatī gurupāpapraṇāśinī
gurvī guṇavatī guhyā goptavyā guṇadāyinī 42 


गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा ।
गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ ४३ ॥

girijā guhyamātaṅgī garuḍadhvajavallabhā
garvāpahāriṇī godā gokulasthā gadādharā 43 


गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी ।
घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ ४४ ॥

gokarṇanilayāsaktā guhyamaṇḍalavartinī
gharmadā ghanadā ghaṇṭā ghoradānavamardinī 44 


घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ।
घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी ॥ ४५ ॥

ghṛṇimantramayī ghoṣā ghanasampātadāyinī
ghaṇṭāravapriyā ghrāṇā ghṛṇisaṁtuṣṭakāriṇī 45 


घनारिमण्डला घूर्णा घृताची घनवेगिनी ।
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ ४६ ॥

ghanārimaṇḍalā ghūrṇā ghṛtācī ghanaveginī
jñānadhātumayī carcā carcitā cāruhāsinī 46 


चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ।
चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ ४७ ॥

caṭulā caṇḍikā citrā citramālyavibhūṣitā
caturbhujā cārudantā cāturī caritapradā 47 


चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला ।
चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ ४८ ॥

cūlikā citravastrāntā candramaḥkarṇakuṇḍalā
candrahāsā cārudātrī cakorī candrahāsinī 48 


चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका ।
चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ ४९ ॥

candrikā candradhātrī ca caurī caurā ca caṇḍikā
cañcadvāgvādinī candracūḍā coravināśinī 49 


चारुदन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता ।
चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ ५० ॥

cārudandanaliptāṅgī cañcaccāmaravījitā
cārumadhyā cārugatiścandilā candrarūpiṇī 50 


चन्द्रहोमप्रिया चार्वाचरिता चक्रबाहुका ।
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ ५१ ॥

candrahomapriyā cārvācaritā cakrabāhukā
candramaṇḍalamadhyasthā candramaṇḍaladarpaṇā 51 


चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।
चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ ५२ ॥

cakravākastanī ceṣṭā citrā cāruvilāsinī
citsvarūpā candravatī candramāścandanapriyā 52 


चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।
छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ ५३ ॥

codayitrī ciraprajñā cātakā cāruhetukī
chatrayātā chatradharā chāyā chandaḥparicchadā 53 


छायादेवी छिद्रनखा छन्नेन्द्रियविसर्पिणी ।
छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ ५४ ॥

chāyādevī chidranakhā channendriyavisarpiṇī
chando'nuṣṭuppratiṣṭhāntā chidropadravabhedinī 54 


छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।
जननी जन्मरहिता जातवेदा जगन्मयी ॥ ५५ ॥

chedā chatreśvarī chinnā churikā chedanapriyā
jananī janmarahitā jātavedā jaganmayī 55 


जाह्नवी जटिला जेत्री जरामरणवर्जिता ।
जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ ५६ ॥

jāhnavī jaṭilā jetrī jarāmaraṇavarjitā
jambūdvīpavatī jvālā jayantī jalaśālinī 56 


जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।
जातरूपमयी जिह्वा जानकी जगती जरा ॥ ५७ ॥

jitendriyā jitakrodhā jitāmitrā jagatpriyā
jātarūpamayī jihvā jānakī jagatī jarā 57 


जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ ५८ ॥

janitrī jahnutanayā jagattrayahitaiṣiṇī
jvālāmukhī japavatī jvaraghnī jitaviṣṭapā 58 


जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता ।
ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्सुखी ॥ ५९ ॥

jitākrāntamayī jvālā jāgratī jvaradevatā
jvalantī jaladā jyeṣṭhā jyāghoṣāsphoṭadiṅsukhī 59 


जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला ।
झिंझिका झणनिर्घोषा झंझामारुतवेगिनी ॥ ६० ॥

jambhinī jṛmbhaṇā jṛmbhā jvalanmāṇikyakuṇḍalā
jhiṁjhikā jhaṇanirghoṣā jhaṁjhāmārutaveginī 60 


झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।
टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥ ६१ ॥

jhallarīvādyakuśalā ñarūpā ñabhujā smṛtā
ṭaṅkabāṇasamāyuktā ṭaṅkinī ṭaṅkabhedinī 61 


टङ्कीगणकृताघोषा टङ्कनीयमहोरसा ।
टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥ ६२ ॥

ṭaṅkīgaṇakṛtāghoṣā ṭaṅkanīyamahorasā
ṭaṅkārakāriṇī devī ṭhaṭhaśabdaninādinī 62 


डामरी डाकिनी डिम्भा डुण्डमारैकनिर्जिता ।
डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ ६३ ॥

ḍāmarī ḍākinī ḍimbhā ḍuṇḍamāraikanirjitā
ḍāmarītantramārgasthā ḍamaḍḍamarunādinī 63 


डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा ।
ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ ६४ ॥

ḍiṇḍīravasahā ḍimbhalasatkrīḍāparāyaṇā
ḍhuṇḍhivighneśajananī ḍhakkāhastā ḍhilivrajā 64 


नित्यज्ञाजा निरुपमा निर्गुणा नर्मदा नदी ।
त्रिगुणा त्रिपदा तन्त्री तुलसी तरुणा तरुः ॥ ६५ ॥

nityajñājā nirupamā nirguṇā narmadā nadī
triguṇā tripadā tantrī tulasī taruṇā taruḥ 65 


त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी ।
तरुणादित्यसंकाशा तामसी तुहिना तुरा ॥ ६६ ॥

trivikramapadākrāntā turīyapadagāminī
taruṇādityasaṁkāśā tāmasī tuhinā turā 66 


त्रिकालज्ञानसम्पन्ना त्रिवली च त्रिलोचना ।
त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥ ६७ ॥

trikālajñānasampannā trivalī ca trilocanā
triśaktistripurā tuṅgā turaṅgavadanā tathā 67 


तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी ।
तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ ६८ ॥

timiṅgilagilā tīvrā trisrotā tāmasādinī
tantramantraviśeṣajñā tanumadhyā triviṣṭapā 68 


त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।
ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥ ६९ ॥

trisandhyā tristanī toṣāsaṁsthā tālapratāpinī
tāṭaṅkinī tuṣārābhā tuhinācalavāsinī 69 


तन्तुजालसमायुक्ता तारहारावलिप्रिया ।
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ ७० ॥

tantujālasamāyuktā tārahārāvalipriyā
tilahomapriyā tīrthā tamālakusumākṛtiḥ 70 


तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता ।
तलोदरी तिलाभूषा ताटङ्कप्रियवादिनी ॥ ७१ ॥

tārakā triyutā tanvī triśaṅkuparivāritā
talodarī tilābhūṣā tāṭaṅkapriyavādinī 71 


त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।
तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा ॥ ७२ ॥

trijaṭā tittirī tṛṣṇā trividhā taruṇākṛtiḥ
taptakāñcanasaṁkāśā taptakāñcanabhūṣaṇā 72 


त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी ।
तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ ७३ ॥

traiyambakā trivargā ca trikālajñānadāyinī
tarpaṇā tṛptidā tṛptā tāmasī tumburustutā 73 


तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः ।
थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ ७४ ॥

tārkṣyasthā triguṇākārā tribhaṅgī tanuvallariḥ
thātkārī thāravā thāntā dohinī dīnavatsalā 74 


दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी ।
देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ ७५ ॥

dānavāntakarī durgā durgāsuranibarhiṇī
devarītirdivārātrirdraupadī dundubhisvanā 75 


देवयानी दुरावासा दारिद्रयोद्भेदिनी दिवा ।
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ ७६ ॥

devayānī durāvāsā dāridrayodbhedinī divā
dāmodarapriyā dīptā digvāsā digvimohinī 76 


दण्डकारण्यनिलया दण्डिनी देवपूजिता ।
देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ ७७ ॥

daṇḍakāraṇyanilayā daṇḍinī devapūjitā
devavandyā diviṣadā dveṣiṇī dānavākṛtiḥ 77 


दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ ७८ ॥

dīnānāthastutā dīkṣā daivatādisvarūpiṇī
dhātrī dhanurdharā dhenurdhāriṇī dharmacāriṇī 78 


धरन्धरा धराधारा धनदा धान्यदोहिनी ।
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ ७९ ॥

dharandharā dharādhārā dhanadā dhānyadohinī
dharmaśīlā dhanādhyakṣā dhanurvedaviśāradā 79 


धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ ८० ॥

dhṛtirdhanyā dhṛtapadā dharmarājapriyā dhruvā
dhūmāvatī dhūmakeśī dharmaśāstraprakāśinī 80 


नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका ।
नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ ८१ ॥

nandā nandapriyā nidrā nṛnutā nandanātmikā
narmadā nalinī nīlā nīlakaṇṭhasamāśrayā 81 


नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।
निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ ८२ ॥

nārāyaṇapriyā nityā nirmalā nirguṇā nidhiḥ
nirādhārā nirupamā nityaśuddhā nirañjanā 82 


नादबिन्दुकलातीता नादबिन्दुकलात्मिका ।
नृसिंहिनी नगधरा नृपनागविभूषिता ॥ ८३ ॥

nādabindukalātītā nādabindukalātmikā
nṛsiṁhinī nagadharā nṛpanāgavibhūṣitā 83 


नरकक्लेशशमनी नारायणपदोद्भवा ।
निरवद्या निराकारा नारदप्रियकारिणी ॥ ८४ ॥

narakakleśaśamanī nārāyaṇapadodbhavā
niravadyā nirākārā nāradapriyakāriṇī 84 


नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका ।
नवसूत्रधरा नीतिर्निरूपद्रवकारिणी ॥ ८५ ॥

nānājyotiḥ samākhyātā nidhidā nirmalātmikā
navasūtradharā nītirnirūpadravakāriṇī 85 


नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी ।
नवनीतप्रिया नारी नीलजीमूतनिस्वना ॥ ८६ ॥

nandajā navaratnāḍhyā naimiṣāraṇyavāsinī
navanītapriyā nārī nīlajīmūtanisvanā 86 


निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।
नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ ८७ ॥

nimeṣiṇī nadīrūpā nīlagrīvā niśīśvarī
nāmāvalirniśumbhaghnī nāgalokanivāsinī 87 


नवजाम्बूनदप्रख्या नागलोकाधिदेवता ।
नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ ८८ ॥

navajāmbūnadaprakhyā nāgalokādhidevatā
nūpurākrāntacaraṇā naracittapramodinī 88 


निमग्नारक्तनयना निर्घातसमनिस्वना ।
नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ ८९ ॥

nimagnāraktanayanā nirghātasamanisvanā
nandanodyānanilayā nirvyūhoparicāriṇī 89 


पार्वती परमोदारा परब्रह्मात्मिका परा ।
पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ ९० ॥

pārvatī paramodārā parabrahmātmikā parā
pañcakośavinirmuktā pañcapātakanāśinī 90 


परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी ।
पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ ९१ ॥

paracittavidhānajñā pañcikā pañcarūpiṇī
pūrṇimā paramā prītiḥ paratejaḥ prakāśinī 91 


पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा ।
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ ९२ ॥

purāṇī pauruṣī puṇyā puṇḍarīkanibhekṣaṇā
pātālatalanirmagnā prītā prītivivardhinī 92 


पावनी पादसहिता पेशला पवनाशिनी ।
प्रजापतिः परिश्रान्ता पर्वतस्तनमण्दला ॥ ९३ ॥

pāvanī pādasahitā peśalā pavanāśinī
prajāpatiḥ pariśrāntā parvatastanamaṇdalā 93 


पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा ।
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ ९४ ॥

padmapriyā padmasaṁsthā padmākṣī padmasambhavā
padmapatrā padmapadā padminī priyabhāṣiṇī 94 


पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ ९५ ॥

paśupāśavinirmuktā purandhrī puravāsinī
puṣkalā puruṣā parvā pārijātasumapriyā 95 


पतिव्रता पवित्राङ्गी पुष्पहासपरायणा ।
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ ९६ ॥

pativratā pavitrāṅgī puṣpahāsaparāyaṇā
prajñāvatīsutā pautrī putrapūjyā payasvinī 96 


पट्टिपाशधरा पङ्कितः पितृलोकप्रदायिनी ।
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ ९७ ॥

paṭṭipāśadharā paṅkitaḥ pitṛlokapradāyinī
purāṇī puṇyaśīlā ca praṇatārtivināśinī 97 


प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ ९८ ॥

pradyumnajananī puṣṭā pitāmahaparigrahā
puṇḍarīkapurāvāsā puṇḍarīkasamānanā 98 


पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी ।
प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥ ९९ ॥

pṛthujaṅghā pṛthubhujā pṛthupādā pṛthūdarī
pravālaśobhā piṅgākṣī pītavāsāḥ pracāpalā 99 


प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्चरस्थिता ॥ १०० ॥

prasavā puṣṭidā puṇyā pratiṣṭhā praṇavāgatiḥ
pañcavarṇā pañcavāṇī pañcikā pañcarasthitā 100 


परमाया परज्योतिः परप्रीतिः परागतिः ।
पराकाष्ठा परेशानी पाविनी पावकद्युतिः ॥ १०१ ॥

paramāyā parajyotiḥ paraprītiḥ parāgatiḥ
parākāṣṭhā pareśānī pāvinī pāvakadyutiḥ 101 


पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।
पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥ १०२ ॥

puṇyabhadrā paricchedyā puṣpahāsā pṛthūdarī
pītāṅgī pītavasanā pītaśayyā piśācinī 102 


पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ १०३ ॥

pītakriyā piśācaghnī pāṭalākṣī paṭukriyā
pañcabhakṣapriyācārā pūtanāprāṇaghātinī 103 


पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥ १०४ ॥

punnāgavanamadhyasthā puṇyatīrthaniṣevitā
pañcāṅgī ca parāśaktiḥ paramāhlādakāriṇī 104 


पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।
पानप्रिया पञ्चशिखा पन्नहोपरिशायिनी ॥ १०५ ॥

puṣpakāṇḍasthitā pūṣā poṣitākhilaviṣṭapā
pānapriyā pañcaśikhā pannahopariśāyinī 105 


पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।
पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ १०६ ॥

pañcamātrātmikā pṛthvī pathikā pṛthudohinī
purāṇanyāyamīmāṁsā pāṭalī puṣpagandhinī 106 


पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ १०७ ॥

puṇyaprajā pāradātrī paramārgaikagocarā
pravālaśobhā pūrṇāśā praṇavā pallavodarī 107 


फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ १०८ ॥

phalinī phaladā phalguḥ phūtkārī phalakākṛtiḥ
phaṇīndrabhogaśayanā phaṇimaṇḍalamaṇḍitā 108 


बालबाला बहुमता बालातपनिभांशुका ।
बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ १०९ ॥

bālabālā bahumatā bālātapanibhāṁśukā
balabhadrapriyā vandyā vaḍavā buddhisaṁstutā 109 


बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ ११० ॥

bandīdevī bilavatī baḍiśaghnī balipriyā
bāndhavī bodhitā buddhirbandhūkakusumapriyā 110 


बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ १११ ॥

bālabhānuprabhākārā brāhmī brāhmaṇadevatā
bṛhaspatistutā vṛndā vṛndāvanavihāriṇī 111 


बालाकिनी बिलाहारा बिलवासा बहूदका ।
बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ ११२ ॥

bālākinī bilāhārā bilavāsā bahūdakā
bahunetrā bahupadā bahukarṇāvataṁsikā 112 


बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।
बिन्धुनादकलातीता बिन्दुनादस्वरूपिणी ॥ ११३ ॥

bahubāhuyutā bījarūpiṇī bahurūpiṇī
bindhunādakalātītā bindunādasvarūpiṇī 113 


बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी ।
बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ ११४ ॥

baddhagodhāṅgulitrāṇā badaryāśramavāsinī
bṛndārakā bṛhatskandhā bṛhatī bāṇapātinī 114 


वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ ११५ ॥

vṛndādhyakṣā bahunutā vanitā bahuvikramā
baddhapadmāsanāsīnā bilvapatratalasthitā 115 


बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।
बाला बाणासनवती वडवानलवेगिनी ॥ ११६ ॥

bodhidrumanijāvāsā baḍisthā bindudarpaṇā
bālā bāṇāsanavatī vaḍavānalaveginī 116 


ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी ।
भवानी भीषणवती भाविनी भयहारिणी ॥ ११७ ॥

brahmāṇḍabahirantaḥsthā brahmakaṅkaṇasūtriṇī
bhavānī bhīṣaṇavatī bhāvinī bhayahāriṇī 117 


भद्रकाली भुजङ्गाक्षी भारती भारताशया ।
भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ ११८ ॥

bhadrakālī bhujaṅgākṣī bhāratī bhāratāśayā
bhairavī bhīṣaṇākārā bhūtidā bhūtimālinī 118 


भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ ११९ ॥

bhāminī bhoganiratā bhadradā bhūrivikramā
bhūtavāsā bhṛgulatā bhārgavī bhūsurārcitā 119 


भागीरथी भोगवती भवनस्था भिषग्वरा ।
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ १२० ॥

bhāgīrathī bhogavatī bhavanasthā bhiṣagvarā
bhāminī bhoginī bhāṣā bhavānī bhūridakṣiṇā 120 


भर्गात्मिका भीमवती भवबन्धविमोचिनी ।
भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ १२१ ॥

bhargātmikā bhīmavatī bhavabandhavimocinī
bhajanīyā bhūtadhātrīrañjitā bhuvaneśvarī 121 


भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी ।
माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ १२२ ॥

bhujaṅgavalayā bhīmā bheruṇḍā bhāgadheyinī
mātā māyā madhumatī madhujihvā madhupriyā 122 


महादेवी महाभागा मालिनी मीनलोचना ।
मायातीता मधुमती मधुमांसा मधुद्रवा ॥ १२३ ॥

mahādevī mahābhāgā mālinī mīnalocanā
māyātītā madhumatī madhumāṁsā madhudravā 123 


मानवी मधुसम्भूता मिथिलापुरवासिनी ।
मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ १२४ ॥

mānavī madhusambhūtā mithilāpuravāsinī
madhukaiṭabhasaṁhartrī medinī meghamālinī 124 


मन्दोदरी महामाया मैथिली मसृणप्रिया ।
महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ १२५ ॥

mandodarī mahāmāyā maithilī masṛṇapriyā
mahālakṣmīrmahākālī mahākanyā maheśvarī 125 


माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।
मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ १२६ ॥

māhendrī merutanayā mandārakusumārcitā
mañjumañjīracaraṇā mokṣadā mañjubhāṣiṇī 126 


मधुरद्राविणी मुद्रा मलया मलयान्विता ।
मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ १२७ ॥

madhuradrāviṇī mudrā malayā malayānvitā
medhā marakataśyāmā māgadhī menakātmajā 127 


महामारी महावीरा महाश्यामा मनुस्तुता ।
मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ १२८ ॥

mahāmārī mahāvīrā mahāśyāmā manustutā
mātṛkā mihirābhāsā mukundapadavikramā 128 


मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ १२९ ॥

mūlādhārasthitā mugdhā maṇipūrakavāsinī
mṛgākṣī mahiṣārūḍhā mahiṣāsuramardinī 129 


योगासना योगगम्या योगा यौवनकाश्रया ।
यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ १३० ॥

yogāsanā yogagamyā yogā yauvanakāśrayā
yauvanī yuddhamadhyasthā yamunā yugadhāriṇī 130 


यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ १३१ ॥

yakṣiṇī yogayuktā ca yakṣarājaprasūtinī
yātrā yānavidhānajñā yaduvaṁśasamudbhavā 131 


यकारादिहकारान्ता याजुषी यज्ञरूपिणी ।
यामिनी योगनिरता यातुधानभयङ्करी ॥ १३२ ॥

yakārādihakārāntā yājuṣī yajñarūpiṇī
yāminī yoganiratā yātudhānabhayaṅkarī 132 


रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ १३३ ॥

rukmiṇī ramaṇī rāmā revatī reṇukā ratiḥ
raudrī raudrapriyākārā rāmamātā ratipriyā 133 


रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता ॥ १३४ ॥

rohiṇī rājyadā revā ramā rājīvalocanā
rākeśī rūpasampannā ratnasiṁhāsanasthitā 134 


रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।
राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ १३५ ॥

raktamālyāmbaradharā raktagandhānulepanā
rājahaṁsasamārūḍhā rambhā raktabalipriyā 135 


रमणीययुगाधारा राजिताखिलभूतला ।
रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ १३६ ॥

ramaṇīyayugādhārā rājitākhilabhūtalā
rurucarmaparīdhānā rathinī ratnamālikā 136 


रोगेशी रोगशमनी राविणी रोमहर्षिणी ।
रामचन्द्रप्रदाक्रान्ता रावणच्छेदकारिणी ॥ १३७ ॥

rogeśī rogaśamanī rāviṇī romaharṣiṇī
rāmacandrapradākrāntā rāvaṇacchedakāriṇī 137 


रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥ १३८ ॥

ratnavastraparicchannā rathasthā rukmabhūṣaṇā
lajjādhidevatā lolā lalitā liṅgadhāriṇī 138 


लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ १३९ ॥

lakṣmīrlolā luptaviṣā lokinī lokaviśrutā
lajjā lambodarī devī lalanā lokadhāriṇī 139 


वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ १४० ॥

varadā vanditā vidyā vaiṣṇavī vimalākṛtiḥ
vārāhī virajā varṣā varalakṣmīrvilāsinī 140 


विनता व्योममध्यस्था वारिजासनसंस्थिता ।
वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ १४१ ॥

vinatā vyomamadhyasthā vārijāsanasaṁsthitā
vāruṇī veṇusambhūtā vītihotrā virūpiṇī 141 


वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया ।
विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥ १४२ ॥

vāyumaṇḍalamadhyasthā viṣṇurūpā vidhipriyā
viṣṇupatnī viṣṇumatī viśālākṣī vasundharā 142 


वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥ १४३ ॥

vāmadevapriyā velā vajriṇī vasudohinī
vedākṣaraparītāṅgī vājapeyaphalapradā 143 


वासवी वामजननी वैकुण्ठनिलया वरा ।
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ १४४ ॥

vāsavī vāmajananī vaikuṇṭhanilayā varā
vyāsapriyā varmadharā vālmīkiparisevitā 144 


शाकम्भरी शिवा शान्ता शरदा शरणागतिः ।
शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ १४५ ॥

śākambharī śivā śāntā śaradā śaraṇāgatiḥ
śātodarī śubhācārā śumbhāsuravimardinī 145 


शोभावती शिवाकारा शंकरार्धशरीरिणी ।
शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ १४६ ॥

śobhāvatī śivākārā śaṁkarārdhaśarīriṇī
śoṇā śubhāśayā śubhrā śiraḥsandhānakāriṇī 146 


शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।
शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ १४७ ॥

śarāvatī śarānandā śarajjyotsnā śubhānanā
śarabhā śūlinī śuddhā śabarī śukavāhanā 147 


श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।
शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया ॥ १४८ ॥

śrīmatī śrīdharānandā śravaṇānandadāyinī
śarvāṇī śarvarīvandyā ṣaḍbhāṣā ṣaḍṛtupriyā 148 


षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
षडङ्गरूपसुमतिसुरासुरनमस्कृता ॥ १४९ ॥

ṣaḍādhārasthitā devī ṣaṇmukhapriyakāriṇī
ṣaḍaṅgarūpasumatisurāsuranamaskṛtā 149 


सरस्वती सदाधारा सर्वमङ्गलकारिणी ।
सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ १५० ॥

sarasvatī sadādhārā sarvamaṅgalakāriṇī
sāmagānapriyā sūkṣmā sāvitrī sāmasambhavā 150 


सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।
सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ १५१ ॥

sarvāvāsā sadānandā sustanī sāgarāmbarā |
sarvaiśvaryapriyā siddhiḥ sādhubandhuparākramā || 151 ||


सप्तर्षिमण्डलगता सोममण्डलवासिनी ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १५२ ॥

saptarṣimaṇḍalagatā somamaṇḍalavāsinī |
sarvajñā sāndrakaruṇā samānādhikavarjitā || 152 ||


सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा ।
सरधा सूर्यतनया सुकेशी सोमसंहतिः ॥ १५३ ॥

sarvottuṅgā saṅgahīnā sadguṇā sakaleṣṭadā |
saradhā sūryatanayā sukeśī somasaṁhatiḥ || 153 ||


हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी ।
क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ १५४ ॥

hiraṇyavarṇā hariṇī hrīṁkārī haṁsavāhinī |
kṣaumavastraparītāṅgī kṣīrābdhitanayā kṣamā || 154 ||


गायत्री चैव सावित्री पार्वती च सरस्वती ।
वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ १५५ ॥

gāyatrī caiva sāvitrī pārvatī ca sarasvatī |
vedagarbhā varārohā śrīgāyatrī parāmbikā || 155 ||


इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद ।
पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ १५६ ॥

iti sāhasrakaṁ nāmnāṁ gāyatryāścaiva nārada |
puṇyadaṁ sarvapāpaghnaṁ mahāsampattidāyakam || 156 ||


एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ १५७ ॥

evaṁ nāmāni gāyatryāstoṣotpattikarāṇi hi |
aṣṭamyāṁ ca viśeṣeṇa paṭhitavyaṁ dvijaiḥ saha || 157 ||


जपं कृत्वाहोम पूजाध्यानं कृत्वा विशेषतः ।
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ १५८ ॥

japaṁ kṛtvāhoma pūjādhyānaṁ kṛtvā viśeṣataḥ |
yasmai kasmai na dātavyaṁ gāyatryāstu viśeṣataḥ || 158 ||


सुभक्ताय सुशिष्याय वक्तव्यं भूसु राय वै ।
भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ १५९ ॥

subhaktāya suśiṣyāya vaktavyaṁ bhūsu rāya vai |
bhraṣṭebhyaḥ sādhakebhyaśca bāndhavebhyo na darśayet || 159 ||


यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
चञ्चलापिस्थिरा भूत्वा कमला तत्र तिष्ठति ॥ १६० ॥

yadgṛhe likhitaṁ śāstraṁ bhayaṁ tasya na kasyacit |
cañcalāpisthirā bhūtvā kamalā tatra tiṣṭhati || 160 ||


इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् ।
पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ १६१ ॥

idaṁ rahasyaṁ paramaṁ guhyādguhyataraṁ mahat |
puṇyapradaṁ manuṣyāṇāṁ daridrāṇāṁ nidhipradam || 161 ||


मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ १६२ ॥

mokṣapradaṁ mumukṣūṇāṁ kāmināṁ sarvakāmadam |
rogādvai mucyate rogī baddho mucyeta bandhanāt || 162 ||


ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः ।
गुरुतल्पगतो वापि पातकातन्मुच्यते सकृत् ॥ १६३ ॥

brahmahatyā surāpānaṁ suvarṇasteyino narāḥ |
gurutalpagato vāpi pātakātanmucyate sakṛt || 163 ||


असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाद्विशेषतः ।
पाखण्डानृत्यमुख्यभ्यः पाठनादेव मुच्यते ॥ १६४ ॥

asatpratigrahāccaivā'bhakṣyabhakṣādviśeṣataḥ |
pākhaṇḍānṛtyamukhyabhyaḥ pāṭhanādeva mucyate || 164 ||


इदं रहस्यममलं मयोक्तं पद्मजोद्भव ।
ब्रह्मसायुज्यदं नॄनां सत्यं सन्त्य न संशय ॥ १६५ ॥

idaṁ rahasyamamalaṁ mayoktaṁ padmajodbhava |
brahmasāyujyadaṁ nṝnāṁ satyaṁ santya na saṁśaya || 165 ||



॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धो
गायत्रीसहस्रनाम स्तोत्रकथनं नाम षष्ठोऽध्यायः ॥

|| iti śrīdevībhāgavate mahāpurāṇe dvādaśaskandho
gāyatrīsahasranāma stotrakathanaṁ nāma ṣaṣṭho'dhyāyaḥ ||



No comments:

Post a Comment