Friday, January 24, 2014

Learning Sanskrit by fresh approach – Lesson 26

Learning Sanskrit by fresh approach – Lesson 26

Sanskrit: A crash course - WWU
संस्कृतभाषायाः नूतनाध्ययनस्य षट्-विंशतितमः  (२६) पाठः ।
From “आश्चर्य-शृङ्खला आशा” discussed in the last lesson, I would like to take up this सुभाषितम् which also has quite some satire in it -
अशनं मे वसनं मे जाया मे बन्धु-वर्गो मे ।
इति मे मे कुर्वाणं कालवृको  हन्ति पुरुषाजम् ।।
By my own reasoning, I would like to substitute the first line to read as –
रूपं मे आभरणं मे भवनं मे साधनानि च मे ।
१. संधि-विच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा ।
अशनं मे वसनं मे जाया मे बन्धु-वर्गः मे ।
इति मे मे कुर्वाणं काल-वृकः हन्ति पुरुष-अजम् ।।
There is no संधिः or समासः in the substituting option
२. समासानां विग्रहाः ।
अनुक्र.सामासिक-शब्दःपूर्वपदम्उत्तरपदम्समासस्य विग्रहःसमासस्य प्रकारः
बन्धु-वर्गःबन्धुःवर्गःबन्धूनां वर्गःषष्ठी-तत्पुरुषः
काल-वृकःकालःवृकःकालः वृकः इवकर्मधारयः
पुरुष-अजम्पुरुषःअजःपुरुषः अजः इव (तम्)*कर्मधारयः
*Instead of having a column for the first case (प्रथमा-विभक्तिःof the सामासिक-शब्दः the (तम्) at the end of समासस्य विग्रहः explains the लिङ्गम्, विभक्तिः and वचनम् of the सामासिक-शब्दः ।
३. शब्दशः विश्लेषणम् ।
अनुक्र.संज्ञासंज्ञायाः प्रकारःमूल-संज्ञालिङ्गम्विभक्तिःवचनम्शब्दार्थः
अशनम्सामान्यनामअशननपुं.प्रथमाएक.food
मेसर्वनामअस्मद्-षष्ठीएक.My, mine
वसनम्सामान्यनामवसननपुं.प्रथमाएक.Dress, clothes
जायासामान्यनामजायास्त्री.प्रथमाएक.wife
बन्धूनाम्सामान्यनामबन्धुपु.षष्ठीबहु.Of relatives
वर्गःसामान्यनामवर्गपु.प्रथमाएक.group
इतिअव्ययम्----like this
कुर्वाणम्धा. सा. विशेषणम्कुर्वाणपु.द्वितीयाएक.doer
कालःसामान्यनामकालपु.प्रथमाएक.death
१०वृकःसामान्यनामवृकपु.प्रथमाएक.wolf
११हन्ति
क्रियापदम्
kills
१२पुरुषःसामान्यनामपुरुषपु.प्रथमाएक.man
१३अजम्सामान्यनामअजपु.द्वितीयाएक.goat
१४रूपम्सामान्यनामरूपनपुं.प्रथमाएक.beauty
१५आभरणम्सामान्यनामआभरणनपुं.प्रथमाएक.ornaments
१६भवनम्सामान्यनामभवननपुं.प्रथमाएक.House
१७साधनानिसामान्यनामसाधननपुं.प्रथमाबहु.equipment
४ धातुसाधितानां विश्लेषणम् ।
अनुक्र.शब्दःप्रत्ययःधातुःगणःपदम्प्रयोजकः ?प्रयोगःकालः / अर्थः
कुर्वाणम्आनकृउ.कर्तरिवर्त.
५ क्रियापदानां विश्लेषणम् ।
अनुक्र.शब्दःधातुःगणःपदम् (अत्र)प्रयोजकः ?प्रयोगःकालः / अर्थःपुरुषःवचनम्
हन्तिहन्प.कर्मणिवर्त.तृतीयएक.
६ अन्वयाः अनुवादाः च ।
अनुक्र.अन्वयाःअनुवादाः
“अशनम् मे (अस्ति), वसनम् मे (अस्ति), जाया मे (अस्ति), बन्धु-वर्गः मे (अस्ति)” इति “मे, मे” कुर्वाणम् पुरुष-अजम् काल-वृकः हन्ति ।A person (who keeps saying) “mine, mine” such as “Food is mine, dress is mine, wife is mine, relatives are mine”, is like a mewing goat, ranting “mine, mine” whom Death-like wolf kills.
“मे रूपम् (अस्तु), मे आभरणम् (अस्तु), मे भवनम् (अस्तु), मे साधनानि (सन्तु)” इति “मे, मे” कुर्वाणम् पुरुष-अजम् काल-वृकः हन्ति ।A person (who keeps saying) “mine, mine” such as “beauty should be mine, ornaments should be mine, house should be mine, equipment (and facilities) should be mine”, is like a mewing goat, ranting “mine, mine” who falls a prey to Death-like wolf.
७ टिप्पणयः ।
I have not done वाक्यानाम् विश्लेषणम् । I think, this gets taken care of in doing अन्वयः । Let’s see.
This सुभाषितम् is a good satire for people running after materialistic affluence and external physical charm.
Items of materialistic affluence sighted in original सुभाषितम् are not necessarily items of affluence. अशनम् food, वसनम् clothing are basic necessities.
To sight items of materialistic affluence and of external physical charm, I thought it better to substitute the first line by including there रूपम्, आभरणम्, भवनम् and साधनानि । I hope, people will like and approve my substitution of the first line :-)
By भवनम् I imply also the craze of people wanting to have palaces, whereas what one needs is primarily a place for feeling ‘at home’.
By साधनानि I imply the craze of people to have latest and costliest TVs, automobiles, mobile phones, and what not. Are not the early-morning queues at Apple stores, every time they announce a new gadget, just an example of the craze for साधनानि ?
In economics they classify human wants into three categories – necessities, comforts and luxuries. There was a concept to make comparison of standard of living in different countries by considering per capita consumption of fuel and energy. I guess, issues of global warming and climate change and of thousands of tons of electronic wastes are slowly awakening the people to the vanity of that concept.
The essence of the सुभाषितम् is of course to underline the vanity of striving for materialistic affluence and external charm. Implicit in it is also the importance of striving for spiritual awakening, which is possible only in human life.
This deliberation brings to mind following श्लोकाः from eleventh chapter in श्रीमद्भगवद्गीता ।
नाहं वेदैर्न तपसा न दानेन  चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।। (11-53)
भक्त्या त्वनन्यया शक्य अहम् एवंविधोSर्जुन
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।। (11-54)
Not by (learning) the वेदाः, nor by (harsh) penances (तपसा), nor by philanthropy (दानेन), nor by performing यज्ञाः, would one become eligible for such vision of me, as you have been blessed with (just now).
But by single-minded devotion, it is possible to get such vision and to know me by the essence of such knowledge (knowledge of who and what I am) and entering (into the glorious world of mine).
१०It is a very satisfactory feeling to be able to indulge in these deliberations, which take me into thoughts beyond the literal translation of the सुभाषितानि ।
There was quite some interesting interaction with Mr. Avinash Sathaye. As a result of that kind interaction and inputs from Mr. Sathaye, now the new version should be read as -
रूपञ्चाभरणं मे भवनं मे साधनानि च मे ।
इति मे मे कुर्वाणम् कालवृको हन्ति पुरुषाजम् ।।
शुभमस्तु ।

Learning Sanskrit by fresh approach – Lesson 25

Learning Sanskrit by fresh approach – Lesson 25
VIDEO LINK-  CLICK HERE
संस्कृतभाषायाः नूतनाध्ययनस्य पञ्चविंशतितमः  (२५) पाठः ।
Having discussed quite something of serious philosophy about प्रकृतिः and पुरुषः, पूर्णमदः, पूर्णमिदं etc.,
let me take a simple enough सुभाषितम् this time, one based on satire -
आशा नाम मनुष्याणां काचिदाश्चर्य-शृङ्खला ।
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति  पङ्गुवत्  ।।
१. संधि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।
आशा नाम मनुष्याणां काचित् आश्-चर्य-शृङ्खला ।
यया बद्धाः प्रधावन्ति मुक्ताः तिष्ठन्ति पङ्गुवत् ।।
२. समासानां  विग्रहाः ।
अनुक्र.सामासिक-शब्दःपूर्वपदम्उत्तरपदम्समासस्य विग्रहःसमासस्य प्रकारः
आश्चर्य-शृङ्खला
१.१आश्चर्यआःचर्याआः चर्यायां येन तत्बहुव्रीहिः
१.२आश्चर्य-शृङ्खलाआश्चर्यशृङ्खलाआश्चर्येण युक्ता शृङ्खलामध्यम-पद-लोपी
३. शब्दशः विश्लेषणम् ।
अनुक्र.संज्ञासंज्ञायाः प्रकारःमूल-संज्ञालिङ्गम्विभक्तिःवचनम्शब्दार्थः
आशासामान्यनामआशास्त्री.प्रथमाएक.hope
नामअव्ययम्namely, truly
मनुष्याणाम्सामान्यनाममनुष्यपु.षष्ठीबहु.Of people
कासर्वनामकिंस्त्री.प्रथमाएक.Which (feminine)
चित्अव्ययम्-ever
आश्चर्येणसामान्यनामआश्चर्यनपुंतृतीयाएक.wonder
युक्ताधा. सा. विशेषणम्युक्तस्त्री.प्रथमाएक.having
शृङ्खलासामान्यनामशृङ्खलास्त्री.प्रथमाएक.chain
ययासर्वनामयत्स्त्री.तृतीयाएक.By which
१०बद्धाःधा. सा. विशेषणम्बद्धपु.प्रथमाबहु.bound
११प्रधावन्तिक्रियापदम्run
१२मुक्ताःधा. सा. विशेषणम्मुक्तपु.प्रथमाबहु.liberated
१३तिष्ठन्तिक्रियापदम्stand
१४पङ्गुवत्(क्रिया)-विशेषणम्Like a lame person
४ धातुसाधितानां विश्लेषणम् ।
अनुक्र.शब्दःप्रत्ययःधातुःगणःपदम्प्रयोजकःप्रयोगःकालः / अर्थः
युक्तायुज्उ.कर्मणिभूत
बद्धाःबन्ध्प.कर्मणिभूत
मुक्ताःमुच्आ.कर्मणिभूत
५ क्रियापदानां विश्लेषणम् ।
अनुक्र.शब्दःधातुःगणःपदम्पदमत्रप्रयोगःकालः / अर्थःपुरुषःवचनम्
प्रधावन्तिप्र + धाव्प.प.कर्तरिवर्त.तृतीयबहु.
तिष्ठन्तिस्थाप.प.कर्तरिवर्त.तृतीयबहु.
The “क्रियापद”s are not in प्रयोजक mode.
६ वाक्यानाम् विश्लेषणम् ।
अनुक्र.कर्तृपदम्पूरकम्कथम्इतराणि अव्ययानिधा. सा. वा
क्रियापदम्
गौणं वा प्रधानम्
आशामनुष्याणां काचित्  आश्चर्य-शृङ्खलानाम(अस्ति)प्रधानम्
यया बद्धाःप्रधावन्तिगौणम्
(यया) मुक्ताःपङ्गुवत्तिष्ठन्तिगौणम्
७ अन्वयाः अनुवादाः च ।
अनुक्र.अन्वयाःअनुवादाः
आशा मनुष्याणां काचित् आश्चर्य-शृङ्खला (अस्ति) नामHope is certainly some wonderful kind of chain
यया बद्धाः प्रधावन्तिThose who are bound by it, run
(यया) मुक्ताः पङ्गुवत्  तिष्ठन्तिThose who are liberated from it stand (stay put) like lame people.
Mr. Avinash Sathaye has very kindly provided a very good translation -
Hope is indeed an amazing chain for (binding) men; the ones tied down by it run around, while the ones freed from it sit as if lame.
८ टिप्पणयः ।
Poets employ various ways of conveying the meaning effectively. Isn’t this a good example of some smart satire (विरोधाभास) ?
I thought it good to decipher आश्चर्यम् also as a सामासिक-शब्दः । Doesn’t that present some interesting etymology of how the word has evolved ?
Examples of मध्यम-पद-लोपी समासः are much less common than of other types. आश्चर्य-शृङ्खला is a good example
The उपसर्गः ‘प्र’ in ‘प्रधावन्ति’ lends some forcefulness implicit. Translation of प्रधावन्ति ought to be different from translation of धावन्ति. Isn’t it difficult to bring that force when translating into English ?
It is beautifully explained in the fourteenth chapter of श्रीमद्भगवदगीता that all traits of character, whether the chaste ones (सत्त्वम्), the average ones (रजस्) or the indecent ones (तमः), they all keep the soul आत्मा or पुरुषः bound to the body. So the effort of the wise should be to transcend the binding of all traits त्रीन् गुणान् अतीत्य !
आशा described here is mentioned as मोहः and is categorized in the तामस category. One has to of course get rid of it, (यया) मुक्ताः To stay put, being liberated of the bondage of the chain of आशा is not bad lameness !
शुभमस्तु ।
-o-O-o-

Learning Sanskrit by fresh approach – Lesson 24

Learning Sanskrit by fresh approach – Lesson 24
संस्कृतभाषायाः  नूतनाध्ययनस्य  चतुर्विंशतितमः (२४) पाठः ।
VIDEO LINK CLICK HERE
We studied in the previous lesson, a श्लोकः about प्रकृतिः and पुरुषः from श्रीमद्भगवद्गीतायाः त्रयोदशः अध्यायः That prompts me to take up for this lesson the शान्तिमन्त्रः of ईशावास्योपनिषत् -
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।
१. संधि-विच्छेदान कृत्वा समासानां पदानि च दर्शयित्वा

ॐ पूर्णम् अदः पूर्णम् इदम् पूर्णात् पूर्णम् उदच्यते ।
पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते ।।
२. समासानां विग्रहाः ।

न एकोSपि  सामासिक-शब्दः अत्र ।
३. शब्दशः विश्लेषणम् ।
अनुक्र.संज्ञासंज्ञायाः प्रकारःमूल-संज्ञालिङ्गम्विभक्तिःवचनम्शब्दार्थः
अव्ययम्एकाक्षरं ब्रह्म; प्रणवः
पूर्णम्विशेषणम्पूर्णनपुं.प्रथमाएक.wholesome
अदःसर्वनामअदस्नपुं.प्रथमाएक.that
इदम्सर्वनामइदम्नपुं.प्रथमाएक.this
पूर्णात्विशेषणम्पूर्णनपुं.पञ्चमीएक.from this
उदच्यतेक्रियापदम्emanates
पूर्णस्यविशेषणम्पूर्णनपुं.षष्ठीएक.Of this
आदायधातुसाधितं अव्ययम्On taking out
एवअव्ययम्only
१०अवशिष्यतेक्रियापदम्remains
४ धातुसाधितानां विश्लेषणम् ।
अनुक्र.शब्दःप्रत्ययःधातुःगणःपदम्प्रयोजकःप्रयोगःकालः / अर्थः
आदायत्वा (य)आ + दाप.कर्तरीभूत.
५ क्रियापदानां विश्लेषणम् ।
अनुक्र.शब्दःधातुःगणःपदम्पदमत्रप्रयोजकःप्रयोगःकालः / अर्थःपुरुषःवचनम्
उदच्यतेउत् + अच्उ.आ.*कर्मणि*वर्त.तृतीयएक.
अवशिष्यतेअव + शिष्प.आ.*कर्मणि*वर्त.तृतीयएक.
प.
१०उ.
*कर्मणि-प्रयोगे  आत्मनेपदम् ।
६ वाक्यानाम् विश्लेषणम् ।
अनुक्र.कर्तृपदम्पूरकम्कुतःकर्मधा. सा. वा
क्रियापदम्
गौणं वा प्रधानम्
अदःपूर्णम्(अस्ति)प्रधानम्
इदम्पूर्णम्(अस्ति)प्रधानम्
पूर्णम्पूर्णात्उदच्यतेप्रधानम्
पूर्णस्य पूर्णम्आदायगौणं
पूर्णम्अवशिष्यतेप्रधानम्
७  अन्वयाः  अनुवादाः  च
अनुक्र.अन्वयःअनुवादः
अदः पूर्णम् (अस्ति) ।That is wholesome
इदम् पूर्णम् (अस्ति) ।This is wholesome
पूर्णात् पूर्णम् उदच्यते ।Wholesome emanates from wholesome
पूर्णस्य पूर्णम् आदाय,(Even) when wholesome is taken out of wholesome
पूर्णम् एव अवशिष्यते ।Wholesome only remains
८ टिप्पणयः ।
1The ऋषिः whoever composed this मन्त्रः seems to have left it for one  to ‘experience’ by oneself, what ‘That’ is and what ‘This’ is, both of which are described as being wholesome.
2Without any background of the requisite spiritual experience, I am tempted to venture a guess that ‘That’ and ‘This’ are प्रकृतिः and पुरुषः, of which there was some study in the previous lesson. That in fact was the prompt to take up this मन्त्रः for this lesson.
3प्रकृतिः and पुरुषः, also seem to be otherwise referred to as जीवः and शिवः or as आत्मा and परमात्मा
4There are known to be two prominent schools of philosophical thought, one school, द्वैतवाद speaking of these dualities as dualities and the other, अद्वैतवाद speaking of these dualities as being essentially a Unity, which is to be realized through spiritual experience.
5It is interesting that the invocation at the beginning of every chapter of श्रीमद्भगवद्गीता is ॐ श्रीपरमात्मने  नमः । This is so different from the usual invocations to one deity or another.
6The quote पूर्णात् पूर्णम् उदच्यते, “Wholesome emanates from wholesome” does not seem to be debatable at all. Every living being is born that way. Mother is a wholesome being. The child is also a wholesome being
7The other quote पूर्णस्य पूर्णम आदाय पूर्णम् एव अवशिष्यते । “(Even) when wholesome is taken out of wholesome, wholesome only remains” seems to be more challenging to ‘realize’. For my own simplistic understanding, I am fascinated at the way actors switch between their ‘on stage’ roles and real-life roles. Once they have wholesomely ‘taken out’, out of their mind and body, their ‘on stage’ role, their real life role, that wholesome, remains ! How nicely William Shakespeare said, “The world is a stage’. Is not this single quotation enough to rate him also as an accomplished philosopher ?
8We all are mere enactors of a role on the stage of the world. We make an entry and also take the exit, as ordained by providence.
शुभमस्तु ।