Friday, January 24, 2014

Learning Sanskrit by Fresh Approach – Lesson 23

Learning Sanskrit by Fresh Approach –Lesson 23
संस्कृतभाषायाः  नूतनाध्ययनस्य त्रिविंशतितमः (२३) पाठः

VIDEO LINK- CLICK HERE
This सुभाषितम्  is about some underlying phenomenon, which makes things happen, the way they do, though often the phenomenon defeats explanation.
व्यतिषजति  पदार्थानांतरः को Sपि हेतुः ।
न खलु बहिरुपाधीन्  प्रीतयः संश्रयन्ते ।
विकसति हि  पतंगस्योदये पुण्डरीकम् ।
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ।।
१. संधिविच्छेदान् कृत्वा  सामासिक -शब्दानां  पदानि  च  दर्शयित्वा
व्यतिषजति पदार्थान् आंतरः कः अपि  हेतुः ।
न  खलु  बहिः -उपाधीन  प्रीतयः  संश्रयन्ते ।
विकसति हि पतंगस्य उदये पुंडरीकम् ।
द्रवति च हिम-रश्मौ उद्गते चन्द्रकान्तः ।।
२. समासानाम् विग्रहाः
अनुक्रसामासिक -शब्दःमूल-संज्ञापूर्वपदम्उत्तरपदम्समासस्यविग्रहःसमासस्यप्रकारः
बहिरुपाधीन्बहिरुपाधीबहिउपाधिबहिः उपाधिःकर्मधारयः
हिमरश्मौहिम-रश्मिहिमरश्मिहिमाः रश्मयः यस्य सःबहुव्रीहिः
चंद्रकान्तःचंद्रकांतचंद्रकांतचन्द्रस्य कान्तःषष्ठी-तत्पुरुषः
३. संज्ञानाम् विश्लेम्
अनुक्र.संज्ञामूल-संज्ञासंज्ञायाःप्रकारःलिङ्गम्विभक्तिःवचनम्शब्दार्थः
पदार्थान्पदार्थसामान्यनामपुद्वितीयाबहु.things
आंतरःआंतरविशेषणम्*पुप्रथमाएक.internal
कःकिम्सर्वनामपु.प्रथमाएक.Who, some
हेतुःहेतुसामान्यनामपु.प्रथमाएक.Reason, purpose
बहिरुपाधीन्बहिरुपाधिसामान्यनामस्त्री.द्वितीयाबहु.External features
प्रीतयःप्रीतिसामान्यनामस्त्री.प्रथमाबहु.affections, attractions
पतङ्गस्यपतङ्गसामान्यनामपु.षष्ठीबहु.Of sun
उदयेउदयसामान्यनामनपुं.सप्तमीएक.On rising
पुण्डरीकम्पुण्डरीकसामान्यनामपु.प्रथमाएक.White lotus
१०हिमरश्मौहिमरश्मिसामान्यनामपु.सप्तमीएक.On moon
११हिमाःहिमविशेषणम्नपुं.प्रथमाबहु.cool
१२रश्मयःरश्मिसामान्यनामनपुं.प्रथमाबहु.rays
१३उद्गतेउद्गतविशेषणम्*पु.सप्तमीएक.Having arisen
१४चन्द्रकान्तःचन्द्रकान्तसामान्यनामपु.प्रथमाएक.Jewel, which melts by moon’s rays
१५चन्द्रस्यचन्द्रसामान्यनामपु.षष्ठीएक.Of moon
१६कान्तःकान्तसामान्यनामपु.प्रथमाएक.friend

४. क्रियापदानाम् धातुसाधितानाम् च विश्लेषणम्
अनुक्र.क्रियावाचक संज्ञाप्रकारःधातुःगणःपदम्पदमत्र
व्यतिषजतिक्रियापदम्वि + अति + संज्प.
संश्रयन्तेक्रियापदम्सम् + श्रिआ.
विकसतिक्रियापदम्विकस्प.प.
द्रवतिक्रियापदम्द्रुप.प.
उद्गतेधा. सा.
विशेषणम्
उत् + गम्प.-
अनुक्र.प्रयोजकः ?प्रयोगःपुरुषःवचनम्शब्दार्थः
-कर्तरीतृतीयएक.relates
-कर्तरीतृतीयबहु.rest upon
-कर्तरीतृतीयएक.blossoms
-कर्तरीतृतीयएक.melts
-कर्मणि-एक.Having arisen

५. वाक्यानां विश्लेषणम्
अनुक्रकर्तृपदस्य
विस्तारः
कर्तृपदम्कर्म १कदाइतराणि
अव्ययानि
क्रियापदम् /
धा सा.
कः
आन्तरः
हेतुःपदार्थान्अपिव्यतिषजति
-प्रीतयःबहिरुपाधीन्
खलु
संश्रयन्ते
-पुण्डरीकम्-पतङ्गस्य
उदये
हिविकसति
-हिमरश्मौउद्गते
-चन्द्रकान्तः--द्रवति

६. अन्वयः अनुवादः च
अनुक्रअन्वयःअनुवादः
कः अपि आन्तरः हेतुः पदार्थान् व्यतिषजति ।some internal (hidden) reason relates things (to each other)
प्रीतयः बहिरुपाधीन् न संश्रयन्ते खलु ।Really, affections are not based on external features
पतङ्गस्य उदये पुण्डरीकम विकसति ।lotus blossoms on sunrise
हिमरश्मौ उद्गते चन्द्रकान्तः द्रवति च ।The “चन्द्रकान्त” jewel melts by rising of moon

७. टिप्पणयः
  1. This सुभाषितम् is in the drama मालविकाग्निमित्रम्  by महाकविः कालिदासः
  2. Of the two corroborating evidences provided in support of the observation in first two lines, the evidence of a lotus blooming on sunrise is a fact. The other of a चन्द्रकान्त jewel melting with moon’s rising is a poetic axiom.
  3. Nonetheless the statement does motivate one to deliberate why and how things get related to each other. It is only such motivation, which led to many scientific discoveries. One good evidence is of the phenomenon of gravity.
  4. There is some philosophical significance also to this statement as endorsed by the shlokaH in 13th chapter in श्रीमद्भगवद्गीता. There it is mentioned –
कार्यकारणकर्तृत्वे  हेतुः प्रकृति हेतुः  प्रकृतिरुच्यते  ।
पुरुषः सुखदुःखानां  भोक्तृत्वे  हेतुरुच्यते || १३-२१ ||
B.१ संधिविच्छेदान् कृत्वा  सामासिक -शब्दानां  पदानि  च  दर्शयित्वा
कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिः उच्यते ।
पुरुषः सुख-दुःखानां  भोक्तृत्वे हेतुः उच्यते || १३-२१ ||
B.२ समासानां विग्रहाः ।
अनुक्रसामासिक-शब्दःमूल-संज्ञापूर्वपदम्उत्तरपदम्समासस्य विग्रहःसमासस्य प्रकारः
कार्य-कारण-कर्तृत्वेकार्य-कारण-कर्तृत्व
कार्य-कारणम्कार्य-कारणकार्यकारणकार्यं  च  कारणम्  च  एतयोः  समाहारःसमाहार-द्वन्द्वः
कार्य-कारण-कर्तृत्वेकार्य-कारण-कर्तृत्वकार्य-कारणकर्तृत्वकार्य- कारणम् कर्तृत्वं च एतयोः समाहारःसमाहार-द्वन्द्वः
सुख-दुःखानाम्सुख-दुःखसुखदुःखसुखानि दुःखानि चइतरेतर-द्वन्द्वः
B. ३. संज्ञानां विश्लेषणम् ।
अनुक्र.संज्ञामूल-संज्ञासंज्ञायाःप्रकारःलिङ्गम्विभक्तिःवचनम्शब्दार्थः
कार्य-कारण-कर्तृत्वेकार्य-कारण-कर्तृत्वसामान्यनामनपुं.सप्तमीएक.
In (behind) what is to be done, reason (for doing it) and action of it being done
कार्यम्कार्यविशेषणम्*नपुं.प्रथमाएक.
What is to be done
कारणम्कारणसामान्यनामनपुं.प्रथमाएक.
reason
कर्तृत्वम्कर्तृत्वसामान्यनामनपुं.प्रथमाएक.
The action of it being done
हेतुःहेतुसामान्यनामपु.प्रथमाएक.
Purpose, motivator
प्रकृतिःप्रकृतिसामान्यनामस्त्री.प्रथमाएक.
Nature, as a fundamental principle, which pervades the Universe
पुरुषःपुरुषसामान्यनामपु.प्रथमाएक.
Fundamental principle
सुख-दुःखानाम्सुख-दुःखसामान्यनामनपुं.षष्ठीबहु.
Of happinesses and sorrows
भोक्तृत्वेभोक्तृत्वसामान्यनामनपुं.सप्तमीएक.
In (behind) experiencing
B.४. क्रियापदानां धातुसाधितानां च विश्लेषणम् ।
अनुक्र.क्रियावाचक संज्ञाप्रकारःप्रत्ययःधातुःगणःपदम्पदमत्र
कार्यम्धा. सा. विशेषणम्कृ-
उच्यतेक्रियापदम्-वच्प.आ*
अनुक्र.प्रयोजकः ?प्रयोगःकालः /अर्थःपुरुषःवचनम्शब्दार्थः
-कर्मणिविध्यर्थः-एक.What is to be done
-कर्मणि*वर्त.तृतीयएक.Is said
  • Note that in कर्मणि प्रयोग the धातु is used in आत्मनेपदम् norm, even if the original धातु is parasmaipadee.
B.५. वाक्यानाम् विश्लेषणम् ।
अनुक्रकर्तृपदम्पूरकम्क्रियापदम् /
धा  सा.
प्रकृतिःकार्य-कारण-कर्तृत्वे हेतुःउच्यते
पुरुषःसुखदुःखानां भोक्तृत्वे हेतुःउच्यते
B.६. अन्वयः अनुवादः च ।
अनुक्रअन्वयःअनुवादः
प्रकृतिः कार्य-कारण-कर्तृत्वे हेतुः उच्यते ।Nature, as a fundamental principle, which pervades the Universe is said to be the motivator behind what is to be done, the reason (for it being done) and the action of it being done.
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः उच्यते ।The fundamental principle “puruShaH” is said to be the motivator (and/or the reason) behind experiencing the happinesses and sorrows.
B.७. टिप्पणयः
  1. Philosophical principle of what internal (hidden, incomprehensible) reason is suggested by महाकवि कालिदास in his सुभाषितम् is explained in terms of the fundamental principles of “प्रकृति” and “पुरुष” in the श्लोकः in भगवद्गीता.
  2. In the first line there is the mention of the trinity of (a) what is to be done (b) the reason for it being done and (c) the action of it being done. Such trinities exist in many different contexts – (a) happenings of events minute or large (b) the cause and effect relationships that dictate all those events happening (c) knowledge of the happenings and the underlying cause-effect relationships.
  3. The entire chapter 13 in भगवद्गीता is so rich in dwelling on many fundamental philosophical concepts that संत ज्ञानेश्वर devoted to this chapter as many as 1300 verses out of total 9000+ verses (14 percent) of his commentary on भगवद्गीता. Number of श्लोकाः in the thirteenth chapter in भगवद्गीता are 35 out of total 700 (5 percent).
  4. Commentary of संत ज्ञानेश्वर  is of average 36+ verses per श्लोकः in गीता. I am too naïve, unqualified and uninitiated to dwell on the in-depth meaning of this श्लोकः.
  5. Yet, the सुभाषितम् and the श्लोकः together provide enough motivation for one to delve deeper and deeper into the rich treasure of philosophical thought that is enshrined in संस्कृत literature in general.
शुभमस्तु !

Learning Sanskrit by Fresh Approach – Lesson 22

Learning Sanskrit by Fresh Approach – Lesson 22

VIDEO LINK CLICK HERE
संस्कृतभाषायाः  नूतनाध्ययनस्य द्वाविंशतितमः (२२) पाठः
In the last lesson we studied prefixes, उपसर्गाः  which was in a way a study of word-building. Here is an interesting श्लोकः  on how we know which pronoun सर्वनाम  or adjective विशेषणम्  qualifies which noun नाम. The नाम, which is qualified is called as विशेष:. Actually सर्वनामानि  have also the quality of विशेषणानि . This श्लोकः  speaks of the relationship between विशेषः  and विशेषणम् .
यल्लिङ्गं  यद्वचनं  या  च  विभक्तिर्विशेषस्य
तल्लिङ्गं  तद्वचनं  सा  च  विभक्तिर्विशेषणस्यापि
१. संधिविच्छेदान्   कृत्वा  सामासिक -शब्दानां  पदानि  च  दर्शयित्वा
यत्  लिङ्गम्  यत्  वचनम्  या  च  विभक्तिः  विशेषस्य
तत्  लिङ्गम्  तत्  वचनम्  सा  च  विभक्तिः  विशेषणस्य  अपि
२. समासानां  विग्रहाः
न एकः  अपि  सामासिक -शब्दः  अस्मिन् श्लोके   !
३. संज्ञानां  विश्लेषणम्
अनुक्र.संज्ञामूल -संज्ञासंज्ञायाः
प्रकारः
लिङ्गम्विभक्तिःवचनम्शब्दार्थः
यत्यत्सर्वनामनपुं.प्रथमाएकwhat
लिङ्गम्लिङ्गसामान्यनामनपुंप्रथमाएकgender
वचनम्वचनसामान्यनामनपुंप्रथमाएकnumber
यायत्सर्वनामस्त्रीप्रथमाएकwhat
विभक्तिःविभक्तिसामान्यनामस्त्रीप्रथमाएकcase
विशेषस्यविशेषसामान्यनामपुप्रथमाएकof the qualified noun
तत्तत्सर्वनामनपुप्रथमाएकthat
सातत्सर्वनामस्त्रीप्रथमाएकthat
विशेषणस्यविशेषणसामान्यनामनपुंप्रथमाएकof adjective
४. क्रियापदानां  धातुसाधितानां  च  विश्लेषणम्
न  एकमपि  दृश्यमाणं  क्रियापदम्  वा  धातुसाधितं  अत्र ।
५. वाक्यानां  विश्लेषणम्
There is no adverb here. So, we shall do analysis in a shorter table.
न  एकमपि  क्रियाविशेषणम्  अतः  संक्षेपेण  विश्लेषणम्  कुर्मः ।
अनुक्र.कर्तृपदस्य
विस्तारः
कर्तृपदंपूरकंइतराणि
अव्ययानि
क्रियापदम्
यत्  विशेषस्यलिङ्गम्(अस्ति)
यत्  (विशेषस्य)वचनम्(अस्ति)
या  (विशेषस्य)विभक्तिः(अस्ति)
तत्  विशेषणस्यलिङ्गम्अपि(भवति)
तत्  (विशेषणस्य)वचनम्(भवति)
सा  (विशेषणस्य)विभक्तिः(भवति)
६. अन्वयः  अनुवादः  च
अनुक्र.अन्वयःअनुवादः
यत्  विशेषस्य  लिङ्गम्  (अस्ति)what gender is of the qualified noun
यत्  विशेषस्य  वचनम्  (अस्ति)what number is of the qualified noun
या  विशेषस्य  विभक्तिः  च  (अस्ति)what case is of the qualified noun
तत्  लिङ्गम्  विशेषणस्य  अपि  (अस्ति)that case of the adjective also
तत्  वचनम्  विशेषणस्य  (अपि) (अस्ति)that number if of the adjective also
सा  विभक्तिः  (च) विशेषणस्य  अपि  (अस्ति)that case is of the adjective also
७. टिप्पणयः
This rule of लिङ्गम्  and वचनम्  and विभक्तिः  of adjective and qualified noun to be same
brings total flexibility from syntax.
This is one reason why poetry is a very common feature of Sanskrit literature.
As an example, we can study following श्लोकः in भगवद्गीतायाः  द्वितीये  अध्याये.
कर्मजं  बुद्धि-युक्ता  हि  फलं  त्यक्त्वा  मनीषिणः ।
जन्म -बन्ध -विनिर्मुक्ताः  पदम्  गच्छन्त्यनामयं ।।
Since it is a श्लोकः  to be studied, we can follow our usual 7-step procedure.
B-१. संधिविच्छेदान्  कृत्वा  सामासिक-शब्दानां  पदानि  च  दर्शयित्वा
कर्म-जं  बुद्धि-युक्ताः  हि  फलं  त्यक्त्वा  मनीषिणः ।
जन्म-बन्ध-विनिर्मुक्ताः  पदम्  गच्छन्ति  अन्-आमयं ।।
B-२. समासानां  विग्रहाः
अनुक्र.सामासिक-शब्दःमूल-संज्ञापूर्वपदम्उत्तरपदम्समासस्य  विग्रहःसमासस्य  प्रकारः
कर्मजंकर्मजकर्मकर्मणः  जायते  तत्उपपद-तत्पुरुषः
बुद्धियुक्ताःबुद्धियुक्ताबुद्धियुक्तबुद्ध्या  युक्ताःतृतीया-तत्पुरुषः
जन्म-बन्ध-विनिर्मुक्ताःजन्म-बन्ध-विनिर्मुक्त
३.१जन्म-बन्धजन्म-बन्धजन्मबन्धजन्मनः बन्धःषष्ठी-तत्पुरुषः
३.२जन्म-बन्ध-विनिर्मुक्ताःजन्म-बन्ध-विनिर्मुक्तजन्म-बन्धविनिर्मुक्तजन्मबन्धात्   विनिर्मुक्तःपञ्चमी-तत्पुरुषः
अनामयंअनामयअन्आमयन  आमयंनग्य तत्पुरुषः
B-३. संज्ञानां विश्लेषणम्
अनुक्र.संज्ञामूल-संज्ञासंज्ञायाः  प्रकारःलिङ्गम्विभक्तिःवचनम्शब्दार्थः
कर्मजंकर्मजविशेषणम्नपुंद्वितीयाएक.Borne out of Karma
कर्मणःकर्मन्सामान्यनामनपुंपञ्चमीएक.Out of Karma
बुद्ध्याबुद्धिसामान्यनामस्त्रीतृतीयाएक.By intellect
युक्ताःयुक्तविशेषणम्*पु.प्रथमाबहु.having
फलंफलसामान्यनामनपुं.द्वितीयाएक.fruit
मनीषिणःमनीषिन्सामान्यनामपु.प्रथमाबहु.Wise, thinker
जन्म-बन्ध-विनिर्मुक्ताःजन्म-बन्ध-विनिर्मुक्तविशेषणम्पु.प्रथमाबहु.Freed of the clutch of birth
जन्मनःजन्मन्सामान्यनामनपुं.षष्ठीएक.Of (cycle of) birth
बन्धात्बन्धसामान्यनामपु.पञ्चमीएक.from the clutch
१०विनिर्मुक्ताःविनिर्मुक्तविशेषणम्पु.प्रथमाबहु.freed
११पदम्पदसामान्यनामनपुं.द्वितीयाएक.state
१२अनामयंअनामयविशेषणम्नपुं.द्वितीयाएक.Disease-free, Ever sure
B-४. क्रियापदानां धातुसाधितानां च विश्लेषणम्
This table is spreading too wide. Hence it is being split  into two tables.

अनुक्र.क्रियापदम् /
धा. सा.
प्रकारःधातुःगणःपदम्पदमत्र
युक्ताःधा. सा. विशेषणम्युज्-
विनिर्मुक्ताःधा. सा. विशेषणम्वि + निर् + मुच्-
त्यक्त्वाधा. सा. अव्ययम्त्यज्प.-
गच्छन्तिक्रियापदम्गम्प.प.
अनुक्र.प्रयोजकः ?प्रयोगःपुरुषःवचनम्शब्दार्थः
-कर्मणि-बहु.having
-कर्मणि-बहु.freed
----On forsaking
-कर्तरीतृतीयबहु.Go, reach, attain
B-५. वाक्यानां विश्लेषणम्
Since there is no adverb, we shall do the analysis in a shorter format.
न एकमपि क्रियाविशेषणम् अतः संक्षेपेण विश्लेषणम् कुर्मः ।
अनुक्र.कर्तृपदस्य विस्तारःकर्तृपदंकर्म  १इतराणि
अव्ययानि
क्रियापदम् /
धा  सा.
बुद्धियुक्ताः  मनीषिणः(मनुजाः)कर्मजं फलम्हित्यक्त्वा
जन्म-बन्ध-विनिर्मुक्ताःअनामयं
पदम्
गच्छन्ति
B-६. अन्वयः अनुवादः च ।
अनुक्र.अन्वयःअनुवादः
बुद्धियुक्ताः मनीषिणः (मनुजाः) कर्मजं फलम्  त्यक्त्वा हिintelligent and wise people, on forsaking the fruit of Karma
जन्म-बन्ध-विनिर्मुक्ताः अनामयं पदम् गच्छन्ति ।freed of the clutches of (cycle of) birth attain ever sure state.
B-७. टिप्पणयः
Let us look at the श्लोकः assigning serial number to every word.
कर्म-जं (१) बुद्धि-युक्ताः (२) हि (३) फलम् (४) त्यक्त्वा (५) मनीषिणः (६)
जन्म-बन्ध-विनिर्मुक्ताः (७) पदम् (८) गच्छन्ति (९) अनामयम् (१०)
1In this श्लोकः word # 1, 2, 4, 6, 7, 8 and 10 are संज्ञाः
2लिङ्गम्, विभक्तिः and वचनम् of Word # 2, 6 and 7 are पुल्लिङ्गम्, प्रथमा, बहु.
3लिङ्गम्, विभक्तिः and वचनम् of word # 1, 4, 7 and 9 are नपुं, द्वितीया, एक.
4Word # 1 is adjective of word # 4 Both the words have same लिङ्गम्, विभक्तिः and वचनम्
5Word # 9 is adjective of word # 7 Both the words have same  लिङ्गम्, विभक्तिः and वचनम्
6It can be seen that even if word # 1 and 4 are not near to each other,
understanding them as related to each other is not difficult.
7Likewise even if word # 7 and 9 are not near to each other,
understanding them as related to each other is not difficult.
8Since word # 9 is adjective of # 7, usual sequence should have been अनामयम् (9) पदम् (7)
9Thus this श्लोकः serves as an example of how the rule “यल्लिङ्गं यद्वचनम् …” facilitates
freedom from syntax and composition of poetry.
10Since it is a श्लोकः from भगवद्गीता a philosophical study of the श्लोकः is also warranted.
This may be done individually as स्वाध्यायः ।
शुभमस्तु !
-o-O-o-