Showing posts with label nirvanastkam. Show all posts
Showing posts with label nirvanastkam. Show all posts

Friday, May 6, 2016

।निर्वाणषटकम्।। from Tulsidas Ji.


।निर्वाणषटकम्।।
मनोबुद्धयहंकारचित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे।
न च व्योम भूमिर्न तेजो न वायु-
श्चिदानन्दरूपः शिवोSहं शिवोSहम् ।।१।।
मैं मन नहीं हूँ और न मैं बुद्धि, अहंकार या चित्त ही हूँ। मैं न श्रोत्र हूँ और न
जिह्वा, नासिका या नेत्र हूँ। मैं आकाश नहीं हूँ और वायु अग्नि, जल एवं
पृथ्वी भी नहीं हूँ। मैं चिदानंद-रूप हूँ; मैं शिव हूँ ।।1।।
न च प्राणसंज्ञो न वै पंचवायु-
र्न वा सप्तधातुर्न वा पंचकोशः।
न वाक्पाणिपादं न चोपस्थपायु
चिदानंदरूपः शिवोSहं शिवोSहम् ।।२।।
मैं प्राण-संज्ञा नहीं हूँ, मैं पंचवायु नहीं हूँ। मैं सप्तधातु नहीं और न पंचकोश
ही हूँ। मैं हाथ-पाँव, वाणी, गुदा या जननेन्द्रिय भी नहीं हूँ। मैं चिदानंदरूप
हूँ। मैं शिव हूँ; मैं शिव हूँ ।।2।।
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः।
न धर्मो न चार्थो न कामो न मोक्ष-
श्चिदानंदरूपः शिवोSहं शिवोSहम् ।।३।।
मुझमें न द्वेष है, न राग; न लोभ, न मोह; न मद है, न मत्सर। मुझमें धर्म नहीं है, अर्थ
भी नहीं है। न इच्छा है, न मोक्ष ही है। मैं चिदानंदरूप हूँ। मैं शिव हूँ; मैं शिव हूँ
।।3।।
न पुण्यं न पापं न सौख्यं न दुःखं
न मंत्रो न तीर्थम् न वेदा न यज्ञा:।
अहं भोजनं नैव भोज्यम् न भोक्ता
चिदानंदरूपः शिवोSहं शिवोSहम् ।।४।।
मैं न पुण्य हूँ, न पाप; न सुख हूँ, न दुःख हूँ। मैं मन्त्र नहीं हूँ, मैं तीर्थ नहीं हूँ। मैं वेद
नहीं हूँ, यज्ञ भी नहीं हूँ। मैं न भोजन हूँ, न भोजन का कर्म हूँ और न भोजन
करने वाला हूँ। मैं चिदानंद-रूप हूँ। मैं शिव हूँ; मैं शिव हूँ ।।4।।
न मृत्युर्न शङ्का न मे जातिभेदः
पिता नैव मे नैव माता च जन्म।
न बन्धुर्न मित्रं गुरुर्नैव शिष्य-
श्चिदानानंदरूपः शिवोSहं शिवोSहम् ।।५।।
मेरे लिए न मृत्यु है, न शङ्का है; न जाति-भेद है, न माता-पिता हैं। मेरे लिए
जन्म नहीं है। मैं बंधु नहीं हूँ, मित्र नहीं हूँ, गुरु नहीं हूँ, शिष्य नहीं हूँ। मैं
चिदानंदरूप हूँ। मैं शिव हूँ; मैं शिव हूँ ।।5।।
अहं निर्विकल्पो निराकार-रूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।
न चासंगतं नैव मुक्तिर्न मेय-
श्चिदानन्दरूपः शिवोSहं शिवोSहम् ।।६।।
मैं विचारहीन हूँ; आकारहीन हूँ। सर्वशक्तिमान हूँ, सर्वत्र हूँ।
सभी इन्द्रियों के परे, सबसे अलिप्त हूँ। मेरे लिए मुक्ति भी कुछ नहीं है। मैं
चिदानंद-रूप हूँ। मैं शिव हूँ; मैं शिव हूँ ।।6।।

N

Monday, October 26, 2015

निर्वाणषटकम् || nirvāṇaṣaṭakam || OR ॥ आत्मषटकम् ॥ || ātmaṣaṭakam || by śrī ādi śaṅkarācārya

॥ निर्वाणषटकम् ॥|| nirvāṇaṣaṭakam ||
OR
॥ आत्मषटकम् ॥
|| ātmaṣaṭakam ||
|
composed by śrī ādi śaṅkarācārya
मनोबुद्ध्यहङ्कारचित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योमभूमिः न तेजो न वायुः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १ ॥
manobuddhyahaṅkāracittāni nāhaṁ
na ca śrotrajihve na ca ghrāṇanetre |
na ca vyomabhūmiḥ na tejo na vāyuḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 1 ||
I am not the intellect, ego, mind;
Neither am I hearing, taste, smell, sight;
Nor am I space, earth, light, air, field of consciousness;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
न च प्राणसंज्ञो न वै पङ्चवायुः
न वा सप्तधातुर्न वा पङ्चकोशः ।
न वाक् पाणिपादौ न चोपस्थपायू
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २ ॥
na ca prāṇasaṁjño na vai paṅcavāyuḥ
na vā saptadhāturna vā paṅcakośaḥ |
na vāk pāṇipādau na copasthapāyū
cidānandarūpaḥ śivo'haṁ śivo'ham || 2 ||
I am not prana, nor the five vital forces;
I am not the seven elements of the body, or the five sheaths forming the body;
I am not the organs of speech, hand, foot, the organs of procreation or excretion;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३ ॥
na me dveṣarāgau na me lobhamohau
mado naiva me naiva mātsaryabhāvaḥ |
na dharmo na cārtho na kāmo na mokṣaḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 3 ||
I have neither attachment nor aversion; no greed or delusion;
I have neither ego nor envy or vanity;
Dharma, wealth, desire nor liberation do I aspire;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४ ॥
na puṇyaṁ na pāpaṁ na saukhyaṁ na duḥkhaṁ
na mantro na tīrthaṁ na vedā na yajñāḥ |
ahaṁ bhojanaṁ naiva bhojyaṁ na bhoktā
cidānandarūpaḥ śivo'haṁ śivo'ham || 4 ||
I am neither virtue nor vice; pleasure nor pain;
I am not a holy chant, a holy place, a scripture nor the sacrificial fire;
I am neither the enjoyment, nor the enjoyable object nor the enjoyer;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
न मे मृत्युशङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५ ॥
na me mṛtyuśaṅkā na me jātibhedaḥ
pitā naiva me naiva mātā na janma |
na bandhurna mitraṁ gururnaiva śiṣyaḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 5 ||
I have no death nor fear, I make no class and caste distinctions;
I have no father, no mother, no birth at all;
I have no kin, no friend, no guru nor disciple;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
अहं निर्विकल्पो निराकाररूपो
विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम् ।
सदा मे समत्वं न मुक्तिर्न बन्धः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६ ॥
ahaṁ nirvikalpo nirākārarūpo
vibhurvyāpya sarvatra sarvendriyāṇām |
sadā me samatvaṁ na muktirna bandhaḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 6 ||
I am changeless and shapeless;
I envelope the Universe, I am omnipresent, and yet am untouched by senses;
I am always equanimous, beyond freedom and bondage;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
॥ इति श्रीमच्छङ्कराचार्यविरचितं आत्मषटकं सम्पूर्णम् ॥
|| iti śrīmacchaṅkarācāryaviracitaṁ ātmaṣaṭakaṁ sampūrṇam ||