Showing posts with label निर्वाणषटकम् || nirvāṇaṣaṭakam || OR ॥ आत्मषटकम् ॥ || ātmaṣaṭakam. Show all posts
Showing posts with label निर्वाणषटकम् || nirvāṇaṣaṭakam || OR ॥ आत्मषटकम् ॥ || ātmaṣaṭakam. Show all posts

Monday, October 26, 2015

निर्वाणषटकम् || nirvāṇaṣaṭakam || OR ॥ आत्मषटकम् ॥ || ātmaṣaṭakam || by śrī ādi śaṅkarācārya

॥ निर्वाणषटकम् ॥|| nirvāṇaṣaṭakam ||
OR
॥ आत्मषटकम् ॥
|| ātmaṣaṭakam ||
|
composed by śrī ādi śaṅkarācārya
मनोबुद्ध्यहङ्कारचित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योमभूमिः न तेजो न वायुः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १ ॥
manobuddhyahaṅkāracittāni nāhaṁ
na ca śrotrajihve na ca ghrāṇanetre |
na ca vyomabhūmiḥ na tejo na vāyuḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 1 ||
I am not the intellect, ego, mind;
Neither am I hearing, taste, smell, sight;
Nor am I space, earth, light, air, field of consciousness;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
न च प्राणसंज्ञो न वै पङ्चवायुः
न वा सप्तधातुर्न वा पङ्चकोशः ।
न वाक् पाणिपादौ न चोपस्थपायू
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २ ॥
na ca prāṇasaṁjño na vai paṅcavāyuḥ
na vā saptadhāturna vā paṅcakośaḥ |
na vāk pāṇipādau na copasthapāyū
cidānandarūpaḥ śivo'haṁ śivo'ham || 2 ||
I am not prana, nor the five vital forces;
I am not the seven elements of the body, or the five sheaths forming the body;
I am not the organs of speech, hand, foot, the organs of procreation or excretion;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३ ॥
na me dveṣarāgau na me lobhamohau
mado naiva me naiva mātsaryabhāvaḥ |
na dharmo na cārtho na kāmo na mokṣaḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 3 ||
I have neither attachment nor aversion; no greed or delusion;
I have neither ego nor envy or vanity;
Dharma, wealth, desire nor liberation do I aspire;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४ ॥
na puṇyaṁ na pāpaṁ na saukhyaṁ na duḥkhaṁ
na mantro na tīrthaṁ na vedā na yajñāḥ |
ahaṁ bhojanaṁ naiva bhojyaṁ na bhoktā
cidānandarūpaḥ śivo'haṁ śivo'ham || 4 ||
I am neither virtue nor vice; pleasure nor pain;
I am not a holy chant, a holy place, a scripture nor the sacrificial fire;
I am neither the enjoyment, nor the enjoyable object nor the enjoyer;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
न मे मृत्युशङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५ ॥
na me mṛtyuśaṅkā na me jātibhedaḥ
pitā naiva me naiva mātā na janma |
na bandhurna mitraṁ gururnaiva śiṣyaḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 5 ||
I have no death nor fear, I make no class and caste distinctions;
I have no father, no mother, no birth at all;
I have no kin, no friend, no guru nor disciple;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
अहं निर्विकल्पो निराकाररूपो
विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम् ।
सदा मे समत्वं न मुक्तिर्न बन्धः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६ ॥
ahaṁ nirvikalpo nirākārarūpo
vibhurvyāpya sarvatra sarvendriyāṇām |
sadā me samatvaṁ na muktirna bandhaḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 6 ||
I am changeless and shapeless;
I envelope the Universe, I am omnipresent, and yet am untouched by senses;
I am always equanimous, beyond freedom and bondage;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.
॥ इति श्रीमच्छङ्कराचार्यविरचितं आत्मषटकं सम्पूर्णम् ॥
|| iti śrīmacchaṅkarācāryaviracitaṁ ātmaṣaṭakaṁ sampūrṇam ||