Friday, January 24, 2014

LEARNING SANSKRIT LESSON 2

Learning Sanskrit by a fresh approach

Lesson 2   video link click here

Glossary 2
No.EnglishSanskrit in
transliteration
Sanskrit in
Devanagari
1industriousness,
diligence
udyamaHउद्यमः
2grit to exploresAhasamसाहसम्
3boldnessdhairyamधैर्यम्
4intellectbuddhiHबुद्धिः
5strengthshaktiHशक्तिः
6capacity to fight and winparAkramaHपराक्रमः
7sixShaTषट्
8thesee-teएते
9these sixShaDeteषडेते
10whereyatraयत्र
11are present, existvar-tan-teवर्तन्ते
12theretatraतत्र
13GoddevaHदेव:
14helpfulsahAyya-kRutसहाय्यकृत्
From 7, 8 and 9 we notice that षट् + एते षडेते  When two words are in succession of each other, it becomes natural during pronunciation, that the ending of the first word and the beginning of the next word will merge. Such merging of sounds is called as conjugation
15conjugationsandhiHसन्धि:

There were three conjugations already in Lesson 1.
1.  त्वम् + एव = त्वमेव
2.  बन्धुः + च = बन्धुश्च
3.  शुभम् + अस्तु = शुभमस्तु
Conjugations are logical and natural, aren’t they ?


Word #13 is not new. It was there in glossary 1. There, it was just  देव, because it was in Address case, to say, “Oh God”. Here it is in Nominative Case. प्रथमा विभक्तिः Hence देव:

16Addresssambodhanamसम्बोधनम्
17casevibhaktiHविभक्तिः
18Address casesambodhan-vibhaktiHसम्बोधन-विभक्तिः
19firstprathamAप्रथमा
20Nominative or
subjective case
prathamA vibhatiHप्रथमा विभक्तिः
Exercises 2
From the words 1 to 14 in the glossary, prepare the following phrases -
No.PhraseSanskrit in
transliteration
Sanskrit in
Devanagari
1Industriousness, grit to explore,
boldness
__________  __________ _____________________  __________  _________
2intellect, strength, capacity to
fight and win
__________  ___________  __________________  __________  ________
3these six where exist__________  __________  ___________________  __________  ________
4there God helpful__________  __________  ___________________  __________  ________
Now you can write down two phrases in one line. By that it becomes a good two-line verse, a good saying !!
21a good sayingsubhAShitamसुभाषितम्
Here it is how it reads -
udyamaH sAhasam dhairyam buddhiH shaktiH parAkramaH
ShaDete yatra vartante tatra devaH sahAyya-kRut
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षट् एते यत्र वर्तन्ते तत्र देवः सहाय्यकृत् ॥

I am sure you will like this good saying सुभाषितम्. Learn it by heart.
In Sanskrit there are thousands of such “good sayings”. Would it not be charming and impressive, if you can quote them verbatim? And they are so crisp verses, all pearls of wisdom !! That is one very good and strong reason, why one should learn Sanskrit.
शुभमस्तु |
-o-O-o-
द्वितीयः पाठः ।
शब्दानां अभ्यासस्य पूर्वे सन्धिविच्छेदाः समासविग्रहाः च कर्तव्याः ।
आचार्यः – नमो नमः ।
विद्यार्थिनः – आचार्य, वन्दामहे ।
आचार्यः – उपविशन्तु भवन्तः ।
प्रथमे पाठे अस्माभिः परस्पराणां परिचयः ज्ञातः ।
पाठस्यान्ते मया सूचितमासीत् यत् प्रत्येकस्य शब्दस्य विस्तृतः अभ्यासः आवश्यकः ।
तथापि कस्मिन्नपि वाक्ये के के शब्दाः सन्ति, तान् सुस्पष्टतया ज्ञातुं प्रथमतः विचारणीयम्, यदि कस्मिंश्चिदपि वाक्ये शब्दानां सन्धयः सन्ति वा न वा ।
मया प्रारम्भे उक्तं “नमो नमः” इति । यद्यपि एतस्मिन् उच्चारे नमो च नमः च एवं द्वे शब्दे श्रूयेते, अपि किं एते शब्दे असमाने ? न तु एवम् ।
यः प्रथमः शब्दः “नमो” इति अस्ति, सः अपि “नमः” इत्येव शब्दः ।
“नमो नमः” इति उच्चारः “नमः नमः” एतावतयोः द्वयोः शब्दयोः सन्धिः मात्र । द्वयोः शब्दयोः मध्ये कतिपयविधाः सन्धयः भवन्ति तद् सावकाशम् पश्यामः ।
अग्रतः अस्ति अन्यः शब्दोच्चारः “कदापि” इति । एषः अपि “कदा + अपि” एवंविधः सन्धिः ।
यदा द्वे शब्दे झटितं उच्चार्येते, तदा यथाविधः सम्मिलितः उच्चारः भविष्यति, तेनैव तयोः शब्दयोः सन्धिः भवति ।
अग्रतः अस्ति अन्यः शब्दः “नवागतेन” इति । अस्मिन् शब्दे न केवलं “नव + आगतेन” एवंविधः सन्धिः । अयं शब्दः तु सामासिकः अपि अस्ति । अयं शब्दः कंचित् विस्तृतं अर्थं सूचयति, यथा “(यः) नवं आगतः, तेन” इति ।
पाठे आगतानां सर्वेषां शब्दानां अभ्यासस्य आरंभे सन्धीनां विच्छेदाः समासानां विग्रहाः च कर्तव्याः ।
अधुना अस्य पाठस्य अपि कानिचित् नवानि सुभाषितानि ।
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥१॥
क्षणं चित्तं क्षणं वित्तं क्षणं जीवति मानवः ।
यमस्य करुणा नास्ति धर्मस्य त्वरिता गतिः ॥२॥
अजरामरवत्प्राज्ञो विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥३॥
हंसः श्वेतः बकः श्वेतः को भेदो बकहंसयोः ।
नीरक्षीरविवेके तु हंसो हंसः बको बकः ॥४॥
पापं कर्तुं ऋणं कर्तुं मन्यन्ते मानवाः सुखम् ।
परिणामोऽतिगहनो महतामपि नाशकृत् ॥५॥
गृहपाठाः
(१) अयं सम्पूर्णः पाठः स्वीये टिप्पणिपुस्तिकायां स्वहस्तेन लिखितव्यः, मन्तव्यः च, यथा अत्रागतान् सर्वान् संवादान् भणितुं सर्वे एव समर्थाः भविष्यन्ति ।
(२) अस्मिन् द्वितीये पाठे तथा प्रथमे पाठेऽपि ये सन्धयः सामासिकाः शब्दाः च सन्ति, तेषां विच्छेदाः विग्रहाः च ज्ञातव्याः ।
(३) अत्र दत्तानि सुभाषितानि मुखोद्गतानि कर्तव्यानि । तेषां अर्थोऽपि ज्ञातव्यः ।
(४) अस्मिन् पाठे येषां शब्दानां उल्लेखः जातः, तस्मात् शब्दसंग्रहः संगठनीयः ।
पाठस्यान्ते एका सुलभा प्रार्थना -
गुरुर्ब्रम्हा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।

गुरुः साक्षात्परब्रम्ह तस्मै श्रीगुरवे नमः ॥

No comments:

Post a Comment