Friday, January 24, 2014

LEARNING SANSKRIT -LESSON 1

Learning Sanskrit by a fresh approach – Lesson 1

Learning Sanskrit by a fresh approach
Lesson 1
Glossary 1
No.EnglishSanskrit in
transliteration
Sanskrit in
Devanagari
1Youtvamत्वम्
2onlyevaएव
3you onlytvamevaत्वमेव
4mothermAtAमाता
5andcha
6fatherpitAपिता
7brotherbandhuHबन्धुः
8friendsakhAसखा
9knowledgevidyAविद्या
10wealthdraviNamद्रविणं
11all, everythingsarvamसर्वं
12of memamaमम
13Oh Goddevaदेव
Exercises 1
From the above glossary, prepare the following phrases -
No.PhraseSanskrit in
transliteration
Sanskrit in
Devanagari
1You only mother__________  ____________________  __________
2and Father you only__  _______  __________  _______  ________
3You only brother and__________  __________  _____________  __________  ___
4friend you only__________  ____________________  __________
5You only knowledge__________  ____________________  __________
6Wealth you only__________  ____________________  __________
7You only everything of me__________  __________   __________________  __________   ________
8Oh God ! Oh God__________  ____________________  __________
Now you can write down two phrases in one line. By that it becomes a good four-line verse, a good prayer !!
I am sure you will like this prayer. Learn it by heart.
Now you have learnt a prayer, of which you also know the meaning.
Say it by yourself whenever and wherever you like. Maybe you can meditate with this prayer.
If someone prays to God, calling Him mother, father, brother, friend, knowledge, wealth, everything, very earnestly, He will answer!!
You may find this prayer on the internet in Devanagari. You would find one small difference.
OK, let me give that to you here itself. In phrase 3, you will find that  बन्धुः च is written as बन्धुश्च. That difference is simple and logical.
बन्धुः + च (bandhuH + cha = bandhush-cha). Hence, बन्धुश्च
A vertical line at the end of each line (।) is really the “full stop” in Devanagari. Two vertical lines (॥) denote the end of a stanza.
Do you really need a “key” to the exercise 1 ?
Anyway, here it is -
tvameva mAtA cha pitA tvameva
tvameva bandhush-cha sakhA tvameva
tvameva vidyA draviNam tvameva
tvameva sarvam mama deva deva
त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देव देव ॥
शुभमस्तु (शुभम् + अस्तु) ।
Blissfulshubhamशुभम्
be itastuअस्तु
Blissful be itshubhamastuशुभमस्तु
प्रथमः पाठः ।
परस्पराणां परिचयः ।
आचार्यः – नमो नमः ।
विद्यार्थिनः – आचार्य वन्दामहे ।
आचार्यः – उपविशन्तु भवन्तः ।
अद्य वयं संस्कृतभाषायां संभाषणं कर्तुं कस्यचित् अभ्यासस्य प्रारंभं कुर्मः ।
यदा कदापि अस्माकं नवागतेन सह मिलनं भविष्यति, तदा यथाविधः वार्तालापः भवति, तस्य अभ्यासं कुर्मः ।
प्रथमतः भवन्तः सर्वे स्वकीयं परिचयं ददन्तु ।
(एकं विद्यार्थिनं प्रति अङ्गुलिनिर्देशं कृत्वा आचार्यः पृच्छति “किं तव नाम ?”)
सर्वैः विद्यार्थिभिः क्रमेण “मम नाम “_ _ _ _ _” अस्ति” एवं परिचयः दातव्यः ।
परिचयस्य द्वितीये स्तरे “त्वं कुत्र वससि ?” एतद्विधस्य प्रश्नस्य उत्तराणि देयानि ।
अस्य प्रश्नस्य उत्तरस्य प्रमाणं एतद्विधं भविष्यति –
अहं मुम्बापुर्यां
“मालाड (पूर्व)”-उपनगरे,
“जनरल अरुणकुमार वैद्य”-मार्गे,
“शुची-हाइट्स्” सौधे
२०१ (द्विः-शून्यं-एकं अथवा एकोत्तर-द्विशतकतम)-क्रमाङ्किते गृहे
निवसामि ।
अत्र पत्र-वितरण-विभागस्य क्रमाङ्कः ४०० ०९७ चतुः-शून्यं-शून्यं शून्यं-नवं-सप्तं अस्ति ।
विद्यार्थिभिः एतावतानि उत्तराणि स्वेषु पुस्तकेषु लिखितव्यानि । तन्नंतरं पुस्तकात्पठित्वा परस्परसंवादाः कर्तव्याः ।
परिचयस्य तृतीये स्तरे “त्वं किं करोसि ?” एतद्विधस्य प्रश्नस्य उत्तराणि देयानि ।
अस्य प्रश्नस्य उत्तरं एतद्विधं भविष्यति –
अहं तंत्रज्ञः अस्मि । अथवा
अहं प्रकृतिचिकित्सकः अस्मि । अथवा
अहं _ _ _ _ कार्यालये सेवां करोमि । अथवा
अहं गृहिणी अस्मि । अथवा
अहं निवृत्तः अस्मि ।
ज्येष्ठ-श्रेष्ठ-जनानां प्रति “किं तव नाम ?” “त्वं कुत्र वससि ?” “त्वं किं करोसि ?” एतान् प्रश्नान् कर्तुं आदरार्थिनः सर्वनामस्य एव प्रयोगः कर्तव्यः ।
यथा, “किं भवतः नाम?” अथवा “किं भवत्यः नाम?”
तथा च, “कुत्र वसति भवान्?” अथवा “कुत्र वसति भवती?”
तथैव, “किं करोति भवान्?” अथवा “किं करोति भवती?”
संस्कृतभाषायाः साहित्ये एकः रमणीयः विशेषः अस्ति, “सुभाषितानि” । पश्यन्तु कानिचित् सुभाषितानि ।
शरदि न वर्षति गर्जति वर्षति वर्षासु निस्वनो मेघः ।
नीचो वदति न कुरुते, न वदति सुजनः करोत्येव ॥१॥
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥२॥
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहाय्यकृत् ॥३॥
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥४॥
सद्विद्या यदि का चिन्ता वराकोदरपूरणे ।
शुकोऽप्यशनमाप्नोति राम रामेति च ब्रुवन् ॥५॥
स्वाध्यायाः ।
(१) अयं सम्पूर्णः पाठः स्वीये टिप्पणिपुस्तिकायां स्वहस्तेन लिखितव्यः, मन्तव्यः च, यथा अत्रागतान् सर्वान् संवादान् भणितुं सर्वे एव समर्थाः भविष्यन्ति ।
(२) अत्र दत्तानि सुभाषितानि मुखोद्गतानि कर्तव्यानि । तेषां अर्थोऽपि ज्ञातव्यः ।
(३) अस्मिन् पाठे येषां शब्दानां उल्लेखः जातः, तस्मात् शब्दसंग्रहः संगठनीयः ।
विद्यार्थिभिः एतदपि मननीयं यत् प्रत्येकस्य शब्दस्य विस्तृतः अभ्यासः आवश्यकः । एवंविधः अभ्यासः कथं भवति तत् वयं अन्ये पाठे पठामः ।
पाठस्यान्ते एका सुलभा प्रार्थना -
त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देव देव ॥

No comments:

Post a Comment