Friday, January 24, 2014

Learning Sanskrit by fresh approach LESSON 11-20

Revisiting Lesson # 11 of Learning Sanskrit by fresh approach

Revisiting Lesson # 11 of Learning Sanskrit by fresh approach
 VIDEO LINK CLICK HERE
परिच्छेद: १ – सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।
शिरः मे राघवः पातु भालं दश-रथ-आत्म-जः ।
कौसल्येयः दृशौ पातु विश्वामित्र-प्रियः श्रुती ।
घ्राणं पातु  मख-त्राता मुखं सौमित्रि-वत्सलः ॥
जिव्हां विद्या-निधिः पातु कण्ठं भरत-वन्दितः ।
स्कन्धौ दिव्य-आयुधः पातु भुजौ भग्न-ईश-कार्मुकः ॥
करौ सीता-पतिः पातु हृदयं जामदग्न्य-जित् ।
मध्यं पातु खर-ध्वंसी  नाभिं जाम्बवत्-आश्रयः   ॥
सुग्रीव-ईशः कटी पातु सक्थिनी हनुमत्-प्रभुः ।
ऊरू रघु-उत्तमः पातु रक्षः-कुल-विनाश-कृत् ॥
जानुनी सेतु-कृत् पातु जङ्घे दश-मुख-अन्त-कः ।
पादौ वि-भीषण-श्री-दः पातु रामः अखिलं वपुः ॥
परिच्छेद: २ – समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।
१ शिरः “शिरस्” (= head) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२ मे “अस्मद्” (= Pronoun of first person – I, we) सर्वनाम । अस्य लिङ्गभेदः नास्ति । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३ राघवः रघु-वंशीयः अतः राघवः (belonging t the lineage of रघु) “राघव” इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४ पातु “पा” २ प. (= to protect) इति धातुः । तस्य लेट्-आज्ञार्थे तृतीय-पुरुषे एकवचनम् ।
५ भालम् “भाल” (= forehead) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
६ दश-रथ-आत्म-जः ।
  • ६.१ दश रथाः यस्य सः = दशरथः । बहुव्रीहिः ।
  • ६.२ आत्मनः जातः = आत्मजः । उपपद-तत्पुरुषः ।
  • ६.३ दशरथस्य आत्मजः = दशरथात्मजः । षष्ठी-तत्पुरुषः ।
  • ६.४ दश (= ten) इति संख्यावाचकम् विशेषणम् सर्वदा बहुवचनि । अत्र पुल्लिङ्गि ।
  • ६.५ रथाः “रथ” (= chariot) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • ६.६ आत्मनः “आत्मन्” (= oneself) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ६.७ जातः “जन्” ४ आ. (= to be born) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “जात” (= born) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६.८ आत्मजः “आत्मज” (= born of oneself, son) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६.९ दशरथस्य “दशरथ” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ६.१० दशरथात्मजः = son of दशरथ
७ कौसल्येयः “कौसल्यायाः अयम् इति कौसल्येयः” (= He is (son) of कौसल्या, hence कौसल्येयः) एवम् “कौसल्येय” इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ दृशौ “दृश्” १ प. (= to see) इति धातुः । तस्मात् “ई”-प्रत्ययेन स्त्रीलिङ्गि नाम “दृशी” (= an eye) । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
९ विश्वामित्रप्रियः ।
  • ९.१ विश्वं मित्रम् यस्य = विश्वामित्रः । बहुव्रीहिः । अथवा
  • ९.१ (अ) विश्वस्य मित्रम् = विश्वामित्रः । षष्ठी-तत्पुरुषः ।
  • ९.२ विश्वामित्रस्य प्रियः = विश्वामित्रप्रियः । षष्ठी-तत्पुरुषः ।
  • ९.३ विश्वम् “विश्व” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.४ मित्रम् “मित्र” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.५ विश्वामित्रस्य “विश्वामित्र” इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ९.६ प्रियः “प्री” ९ उ. (= to please, to make happy, to satisfy) इति धातुः । तस्मात् विशेषणम् “प्रिय” (= one, one is happy with । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.७ विश्वामित्रप्रियः = Pet of विश्वामित्र ।
१० श्रुती “श्रु” ५ प. (= to hear) इति धातुः । तस्मात् स्त्रीलिङ्गि सामान्यनाम “श्रुति” (= ear) । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
११ घ्राणम् “घ्रा” (= to smell) इति धातुः । तस्मात् “घ्राण” (= nose) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१२ मख-त्राता ।
  • १२.१ मखस्य त्राता = मखत्राता । षष्ठी-तत्पुरुषः ।
  • १२.२ मखस्य “मख” (= यज्ञ) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १२.३ त्राता “त्रा” २ आ. (= to protect) इति धातुः । तस्य “तृ”-प्रत्ययेन कर्तृवाचकम् विशेषणम् “त्रातृ” (= protector) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १२.४ मखत्राता = protector of यज्ञs. विश्वामित्रऋषी got दशरथ to send श्रीराम with him primarily to protect यज्ञs.
१३ मुखम् “मुख” (= mouth, face) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१४ सौमित्रि-वत्सलः ।
  • १४.१ सौमित्रेः वत्सलः = सौमित्रि-वत्सलः । षष्ठी-तत्पुरुषः ।
  • १४.२ सौमित्रेः सुमित्रायाः अयम् इति सौमित्रि (= He is of सुमित्रा Hence सौमित्रि, i.e. लक्ष्मण) “सौमित्रि” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १४.३ सुमित्रायाः ।
  1. १४.३.१ सुष्ठु मित्रम् या सा = सुमित्रा । उपपद-बहुव्रीहिः ।
  2. १४.३.२ सुष्ठु (= good) इति विशेषणार्थि अव्ययम् ।
  3. १४.३.३ मित्रम् “मित्र” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  4. १४.३.४ या “यत्” इति सर्वनाम । अत्र स्त्रीलिङ्गि (= who) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  5. १४.३.५ सा “तत्” इति सर्वनाम । अत्र स्त्रीलिङ्गि (= she) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  6. १४.३.६ सुमित्रायाः “सुमित्रा” इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १४.४ वत्सलः “वत्सल” (= loved by, brother, friend) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४.५ सौमित्रि-वत्सलः = brother, friend of लक्ष्मण
१५ जिव्हाम् “जिव्हा” (= tongue) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१६ विद्या-निधिः ।
  • १६.१ विद्ययाः निधिः = विद्ययाः निधिः । षष्ठी-तत्पुरुषः ।
  • १६.२ विद्ययाः “विद्या” इति स्त्रीलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १६.३ निधिः “नि + धा” ३ उ. “नितान्तम् दधाति” (= to hold, to store) इति धातुः । तस्मात् “इ”-प्रत्ययेन पुल्लिङ्गि सामान्यनाम “निधि” (= storage) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १६.४ विद्या-निधिः = storage, repertoir of knowledge
१७ कण्ठम् “कण्ठ” (= throat) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१८ भरत-वन्दितः ।
  • १८.१ भरतेन वन्दितः = भरतवन्दितः । तृतीया-तत्पुरुषः ।
  • १८.२ भरतेन “भरत” इति पुल्लिङ्गि विशेषनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • १८.३ वन्दितः “वन्द्” १ आ. (= to pay respects) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “वन्दित” (= one, to whom respects are paid) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १८.४ भरत-वन्दितः = He to whom भरत paid respects
१९ स्कन्धौ “स्कन्ध” (= shoulder) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२० दिव्य-आयुधः ।
  • २०.१ दिव्यम् आयुधम् यस्य सः = दिव्यायुधः । बहुव्रीहिः ।
  • २०.२ दिव्यम् “दिव्” ४ प. (= to shine) इति धातुः । तस्मात् “य”प्रत्ययेन विध्यर्थि विशेषणम् “दिव्य” (= bright, shining, brilliant) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम च ।
  • २०.३ आयुधम् “आ + युध्” ४ आ. (= to fight) इति धातुः । तस्मात् “अ”-प्रत्ययेन करणवाचकम् नपुंसकलिङ्गि नाम “आयुध” (= weapon) । तस्य प्रथमा विभक्तिः एकवचनम च ।
  • २०.४ दिव्यायुधः = He, who has brilliant weapons
२१ भुजौ “भुज” (= arm) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२२ भग्न-ईश-कार्मुकः ।
  • २२.१ ईशस्य कार्मुकम् = ईशकार्मुकम् । षष्ठी-तत्पुरुषः ।
  • २२.२ भग्नम् ईशकार्मुकम् येन सः = भग्नेशकार्मुकः । बहुव्रीहिः ।
  • २२.३ ईशस्य “ईश्” २ आ. (= to regulate, to command) इति धातुः । तस्मात् “अ”प्रत्ययेन पुल्लिङ्गि नाम “ईश” (= ईश्वर, most commonly शिव) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २२.४ कार्मुकम् “कार्मुक” (= bow) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २२.५ भग्नम् “भञ्ज्” ७ प. (= to break) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “भग्न” (= broken) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २२.६ भग्नेशकार्मुकः = He, who broke bow of शिव
२३ करौ “कर” (= hand) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२४ सीता-पतिः ।
  • २४.१ सीतायाः पतिः = सीतापतिः । षष्ठी-तत्पुरुषः ।
  • २४.२ सीतायाः “सीता” इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २४.३ पतिः “पति” इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२५ हृदयम् “हृदय” (= heart) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२६ जामदग्न्य-जित् ।
  • २६.१ जामदग्न्यः जितः येन सः = जामदग्न्यजित् । उपपद-बहुव्रीहिः ।
  • २६.२ जामदग्न्यः “जमदग्नेः अयम् इति जामद्ग्न्यः” एवम् “जामदग्न्य” (= परशुराम) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २६.३ जमदग्नेः “जमदग्नि” (a Muni by this name) इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २६.४ जितः “जि” १ प. (= to win over) इति धातुः । तस्मात् विशेषणम् “जित्” (= the one, winning over) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २६.५ जामदग्न्यजित् = He, who won over परशुराम
२७ मध्यम् “मध्य” (= middle) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२८ खर-ध्वंसी ।
  • २८.१ खरस्य ध्वंसी = खरध्वंसी । षष्ठी-तत्पुरुषः ।
  • २८.२ खरस्य “खर” (= devil, a demon named “खर”) इति विशेषणम् पुल्लिङ्गि विशेषनाम च । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २८.३ ध्वंसी “ध्वंस्” १ आ. (= to destroy) इति धातुः । तस्मात् “इन्”-प्रत्ययेन कर्तृवाचकम् विशेषणम् “ध्वंसिन्” (= destroyer) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २८.४ खरध्वंसी = one, who vanquished devils or a demon named खर
२९ नाभिम् “नाभि” इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३० जाम्बवत्-आश्रयः ।
  • ३०.१ जाम्बवतः आश्रयः = जाम्बवदाश्रयः । षष्ठी-तत्पुरुषः ।
  • ३०.२ जाम्बवतः “जाम्बवत्” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३०.३ आश्रयः “आ + श्रि” १ उ. (= to get refuge) । तस्मात् “अ”-प्रत्ययेन भाववाचकम् पुल्लिङ्गि नाम “आश्रय” (= refuge) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३०.४ जाम्बवदाश्रयः = One who was refuge for जाम्बवत
३१ सुग्रीव-ईशः ।
  • ३१.१ सुष्ठु ग्रीवा यस्य सः = सुग्रीवः । बहुव्रीहिः ।
  • ३१.२ सुग्रीवस्य ईशः = सुग्रीवेशः । षष्ठी-तत्पुरुषः । अथवा
  1. ३१.२.१ सुग्रीवस्य “सुग्रीव” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३१.३ ग्रीवा (= neck) इति स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३१.४ सुग्रीवेशः = Master of सुग्रीव
३२ कटी “कटि” (= side of waist) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३३ सक्थिनी “सक्थि”(= upper portion of thigh) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३४ हनुमत्-प्रभुः ।
  • ३४.१ हनुमतः प्रभुः = हनुमत्प्रभुः । षष्ठी-तत्पुरुषः ।
  • ३४.२ हनुमतः “हनु + मत् = हनुः अस्य वैशिष्ट्यम्” इति विशेषण-युक्तम् पुल्लिङ्गि विशेषनाम “हनुमत्” । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३४.३ प्रभुः “प्रकर्षेण भवति वा प्रभावः अस्य अस्ति” इति पुल्लिङ्गि सामान्यनाम “प्रभु”। तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३४.४ हनुमत्प्रभुः = Lord of हनुमंत
३५ ऊरू “ऊरु” (= thigh) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३६ रघु-उत्तमः॥
  • ३६.१ रघूणाम् उत्तमः = रघूत्तमः । षष्ठी-तत्पुरुषः । अथवा
  • ३६.१-(अ) रघुषु उत्तमः = रघूत्तमः । सप्तमी-तत्पुरुषः ।
  • ३६.२ रघूणाम् “रघु” (= born in lineage of रघु) इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३६.३ उत्तमः “उत्तम = उत् + तम” । “उत्”-उपसर्गः “उच्चैः”-इत्यर्थेन । “तम”-प्रत्ययः विशेषणस्य “तम”-भावाय ।
३७ रक्षः-कुल-विनाश-कृत् ।
  • ३७.१ रक्षसाम् कुलम् = रक्षःकुलम् । षष्ठी-तत्पुरुषः ।
  • ३७.२ रक्षःकुलस्य विनाशः = रक्षःकुलविनाशः । षष्ठी-तत्पुरुषः ।
  • ३७.३ रक्षःकुलविनाशम् कृतवान् इति रक्षःकुलविनाशकृत् । उपपद-तत्पुरुषः ।
  • ३७.४ रक्षसाम् “रक्षस्” (= demon) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३७.५ कुलम् “कुल” (= a family, a horde, in the sense that not just one demon but a horde of demons) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३७.६ विनाशः “वि + नश्” ४ प. (= to destroy) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “विनाश” (= destruction) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३७.७ कृतवान् “कृ” ८ उ. (= to do) इति धातुः । तस्मात् “वत्”-प्रत्ययेन विशेषणम् “कृतवत्” । अत्र पुल्लिङ्गि । तस्य तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३७.८ रक्षःकुलविनाशकृत् = He, who destroyed hordes of demons
३८ जानुनी “जानु” (= knee) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३९ सेतु-कृत् ।
  • ३९.१ सेतुम् कृतवान् इति सेतुकृत् । उपपद-तत्पुरुषः ।
  • ३९.२ सेतुम् “सि” ५, ९ उ. (= to join by construction) इति धातुः । तस्मात् “सिन्यते अनेन इति सेतुः” एवम् पुल्लिङ्गि नाम “सेतु” (= bridge) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३९.३ सेतुकृत् = He who got a bridge constructed
४० जङ्घे “जङ्घा” (= calf, the portion between knee and ankle) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
४१ दश-मुख-अन्त-कः ।
  • ४१.१ दश मुखानि यस्य सः = दशमुखः । बहुव्रीहिः ।
  • ४१.२ दशमुखस्य अन्तः = दशमुखान्तः । षष्ठी-तत्पुरुषः ।
  • ४१.३ दशमुखान्तम् कृतवान् इति दशमुखान्तकः । उपपद-तत्पुरुषः ।
  • ४१.४ दशमुखस्य “दशमुख” (= one who had ten faces, epithet of demon रावण) इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ४१.५ दशमुखान्तकः = He, who brought an end to the ten-faced demon रावण
४२ पादौ “पाद” (= foot) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
४३ वि-भीषण-श्री-दः ।
  • ४३.१ श्रियम् ददाति इति श्रीदः । उपपद-तत्पुरुषः ।
  • ४३.२ विभीषणाय श्रीदः = विभीषणश्रीदः । चतुर्थी-तत्पुरुषः ।
  • ४३.३ श्रियम् “श्री” (= blissful glory) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ४३.४ ददाति “दा” ३ उ. (= to give) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् ।
  • ४३.५ विभीषणाय “वि + भी” ३ प. (= to frighten ferociously) इति धातुः । तस्मात् विशेषणात्मकम् पुल्लिङ्गि विशेषनाम “विभीषण” (= One who would cause special fear, epithet of brother of रावण) । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
  • ४३.६ विभीषणश्रीदः = He who afforded blissful glory to विभीषण
४४ रामः “राम” इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४५ अखिलम् “अखिल” (= complete, whole of) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
४६ वपुः “वपु” (= body) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
४ टिप्पणयः ।
1 Revisiting a previous lesson has proved to be a great experience ! They say, a lion often does that. That natural instinct of a lion has turned to be a popular idiom सिंहावलोकनम्  = सिंहस्य इव अवलोकनम् ।
2. We had the mention of natural instinct of even a cub of a lion in the previous lesson # 52. This post has become imitating another natural instinct of a lion !
शुभमस्तु |
-o-O-o-

Learning Sanskrit by fresh approach – Lesson 20

Learning Sanskrit by fresh approach – Lesson 20
संस्कृत-भाषायाः नूतनाध्ययनास्य विन्शतितमः  (२०) पाठः 

I like this सुभाषितम् about the approach and attitude in respect of ज्ञानार्जनम् primarily for
the simplicity of its construction and yet, what a great message it delivers.
Actually every सुभाषितम् does just that. This one is simply great, also by its great simplicity.
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥
१ संधिविच्छेदान् कृत्वा सामासिक-शब्दानां पदानि च दर्शयित्वा

आचार्यात् पादम् आदत्ते पादं शिष्यः स्व-मेधया ।
पादं स-ब्रह्म-चारिभ्यः पादं काल-क्रमेण च ॥
२ समासानां विग्रहाः
अनुक्रसामासिक
शब्दः
मूल-शब्दःपूर्वपदम्उत्तरपदम्समासस्य
विग्रहः
समासस्य
प्रकारः
स्व-मेधयास्वमेधास्वमेधास्वस्य मेधाषष्ठी-तत्पुरुषः
स-ब्रह्म-चारिभ्यः
२.१ब्रह्मचारिभ्यःब्रह्मचारिन्ब्रह्मचारिन्ब्रह्मा इव चरतिउपपद-तत्पुरुषः
२.२सब्रह्मचारिभ्यःसब्रह्मचारिन्ब्रह्मचारिन्सह च ब्रह्मचारी चउपपद-युक्तः द्वन्द्वः
काल-क्रमेणकाल-क्रमकालक्रमकालस्य क्रमःषष्ठी-तत्पुरुषः
३ संज्ञानां विश्लेषणम्
अनुक्रसंज्ञामूलसंज्ञासंज्ञायाः
प्रकारः
लिङ्गम्विभक्तिःवचनम्शब्दार्थः
आचार्यात्आचार्यसामान्यनामपु.पञ्चमीएक.from teacher
पादम्पादविशेषणम्नपुं.द्वितीयाएकone-fourth
शिष्यःशिष्यसामान्यनामपु.प्रथमाएक.student
स्वमेधयास्वमेधासामान्यनामस्त्री.तृतीयाएक.by one’s own intellect
स्वस्यस्वसर्वनामपु.षष्ठीएक.one’s own
मेधामेधासामान्यनामस्त्री.प्रथमाएक.intellect
सब्रह्मचारिभ्यःसब्रह्मचारिन्सामान्यनामपु.पञ्चमीबहु.co-students
ब्रह्मचारीब्रह्मचारिन्सामान्यनामपु.प्रथमाएक.student, one who focuses
on studies like Brahma
One who observes abstinence,
celibacy, penance
कालक्रमेणकालक्रमसामान्यनामपु.तृतीयाएक.By passage of time
१०कालस्यकालसामान्यनामपु.षष्ठीएक.of time
११क्रमःक्रमसामान्यनामपु.प्रथमाएक.Order, passage
४  क्रियापदानां धातुसाधितानां च विश्लेषणम्
अनुक्र.क्रिया/
धा. सा.
प्रकारःमूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः/
अर्थः
पुरुषःवचनम्शब्दार्थः
आदत्तेक्रियापदम्आ + दाउ.आ.कर्तरीवर्त.तृतीयएक.takes, gets,
receives
५ वाक्यानां विश्लेषणम्

अनुक्र.कर्तृपदस्य
विस्तारः
कर्तृपदम्कर्म १कर्म २कथम्कदाकिमर्थंकुत्र/
कुत्रतः
इतराणि
अव्ययानि
क्रिया/
धा सा
प्रधानम्/
गौणम्
संबन्धितः
शब्दः
कस्मिन्
वाक्ये
संबोधनम्
शिष्यःपादम् (ज्ञानम्)आचार्यात्आदत्तेप्रधानम्
(शिष्यः)पादम् (ज्ञानम्)स्वमेधया(च)(आदत्ते)प्रधानम्
(शिष्यः)पादम् (ज्ञानम्)सब्रह्मचारिभ्यः(च)(आदत्ते)प्रधानम्
(शिष्यः)पादम् (ज्ञानम्)कालक्रमेण(आदत्ते)प्रधानम्
६ अन्वयः अनुवादः च
अन्वयःअनुवादः
६.१शिष्यः पादम् (ज्ञानम्) आचार्यात् आदत्तेA student gets one-fourth knowledge from the teacher(s)
६.२(शिष्यः) पादम् (ज्ञानम्) स्वमेधया (च) (आदत्ते)A student gets (another) one-fourth knowledge by one’s own intellect
६.३(शिष्यः) पादम् (ज्ञानम्) सब्रह्मचारिभ्यः (च) (आदत्ते)A student gets (yet) one-fourth knowledge from co-students
६.४(शिष्यः) पादम् (ज्ञानम्) कालक्रमेण च (आदत्ते)A student gets (balance) one-fourth knowledge by passage of time
७  टिप्पणयः
1Honestly, I came across this सुभाषितम् only recently. I wonder why this is not included in text-books
2Teachers are impartial to students in a class. But there are those students who shine and those who do not.
Looks like, those who shine demonstrate the second part, applying their own intellect.
3Recent movie “3 idiots” is in a way validation of everything that is stated in this सुभाषितम् especially on the third part,
how co-students can prove a great source of learning together. The word ब्रह्मचारिन् is usually taken to mean celibacy
or abstinence. A broader meaning of it should be doing studies with great focus.
4The thought in the fourth line is  a great thought. If 25% of knowledge is to come by passage of time,
what knowledge we acquire by formal studies should be considered as only 75%.
5If knowledge is going to come with passage of time, process of gaining knowledge is practically endless. We should
consider ourselves to be students for all our life. How true !
शुभमस्तु ।
-o-O-o-

Learning Sanskrit by fresh approach – Lesson 19

Learning Sanskrit by fresh approach – Lesson 19
संस्कृत-भाषायाः नूतनाध्ययनास्य एकोनविन्शतितमः  (१९) पाठः 

In the सुभाषितम् of this lesson, विद्या and अर्थ: are now put in the context of धर्मः also !

अजरामरवत्प्राज्ञः विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥

१ संधिविच्छेदान् कृत्वा सामासिक-शब्दानां पदानि च दर्शयित्वा
अजर-अमर-वत्-प्राज्ञः विद्यां अर्थं च साधयेत् ।
गृहीत: इव केशेषु मृत्युना धर्मम् आचरेत् ॥

२ समासानां विग्रहाः

अनुक्र.सामासिक-
शब्दः
मूल-शब्दःपूर्वपदम्उत्तरपदम्समासस्य
विग्रहः
समासस्य
प्रकारः
अजरामरवत्प्राज्ञः
१.१अजरामरःअजरामरअजरअमरअजरः च अमरः च
एतयोः समाहारः
समाहार-द्वन्द्वः
१.२अजरामरवान्अजरामरवत्अजरामरवत्अजरामरः इवउपपद-तत्पुरुषः
१.३अजरःअजरजरन जरा यस्य सःनञ-बहुव्रीहि
१.अमरःअमरमरन मरणं यस्य सःनञ-बहुव्रीहि
१.अजरामरवत्प्राज्ञःअजरामर-वत्प्राज्ञअजरामरवत्प्राज्ञअजरामरवान् च प्राज्ञः च
एतयोः समाहारः
समाहार-द्वन्द्वः
३ संज्ञानां विश्लेषणम्

अनुक्रसंज्ञामूलसंज्ञासंज्ञायाः प्रकारःलिङ्गम्विभक्तिःवचनम्शब्दार्थः
अजरःअजरविशेषणम्पु.प्रथमाएकHe, who will not age
जराजरासामान्यनामस्त्रीप्रथमाएक.old age
अमरःअमरविशेषणम्पु.प्रथमाएक.Immortal
मरणम्मरसामान्यनामनपुं.प्रथमाएक.death
एतयोःएतत्सर्वनामपु.षष्ठीद्वि.of these two
समाहारःसमाहारसामान्यनामपु.प्रथमाएक.being put together
अजरामरवान्अजरामरवत्विशेषणम्पु.प्रथमाएक.He, who will not age and
will not die
प्राज्ञःप्राज्ञविशेषणम्पु.प्रथमाएक.Wise
विद्याम्विद्यासामान्यनामस्त्री.द्वितीयाएक.knowledge
१०अर्थम्अर्थसामान्यनामपु.द्वितीयाएक.wealth
११गृहीतःगृहीत(क. भू. धा.)
विशेषणम्
पु.प्रथमाएक.taken, held
१२केशेषुकेशसामान्यनामपु.सप्तमीबहु.at the tufts of hair
१३मृत्युनामृत्युसामान्यनामपु.तृतीयाएक.by death
धर्मम्धर्मसामान्यनामपु.द्वितीयाएक.righteous conduct

४  क्रियापदानां धातुसाधितानां च विश्लेषणम्
अनुक्र.क्रिया/धा. सा.प्रकारःमूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः/अर्थःपुरुषःवचनम्शब्दार्थः
साधयेत्क्रियापदम्साध्प.प.कर्तरीविध्यर्थःतृतीयएक.should achieve,
(acquire)
गृहीतःविशेषणम्ग्रह्उ.-कर्मणिभूत-एक.taken, held
आचरेत्क्रियापदम्आ + चरप.प.कर्तरीविध्यर्थःतृतीयएक.should conduct
५ वाक्यानां विश्लेषणम्
अनुक्र.संबोधनम्कर्तृपदस्य
विस्तारः
कर्तृपदम्कर्म १कर्म २कथंकदाकिमर्थंकुत्रक्रियापदम्/
धा. सा.
इतराणि
अव्ययानि
प्रधानम्/
गौणम्
संबन्धितः
शब्दः
कस्मिन्
वाक्ये
प्राज्ञःविद्याम्
अर्थम्
अजरामरवान्
इव
साधयेत्प्रधानम्
मृत्युनाकेशेषुगृहीतःगौणम्इव
(प्राज्ञः)धर्मम्इवआचरेत्प्रधानम्
६ अन्वयः अनुवादः 


अनुक्र.वाक्यम्अनुवादः
६.१प्राज्ञः अजरामरवान् इव (अजरामरवत्) विद्याम् अर्थम् च साधयेत् ।Wise (person) should acquire knowledge and
wealth as if he is not going to age and will not die
६.२(प्राज्ञः) मृत्युना  केशेषु गृहीतः इव धर्मम् आचरेत् Wise (person) should abide by righteous conduct,
as if he is (always) held by death at the tufts of his hair
 टिप्पणयः
1In the वाक्यानां विश्लेषणम् and अन्वयः of this सुभाषितम् it is becoming unusual that
of the two 
पदानि “अजरामरवान्” and “प्राज्ञः” of the सामासिक-शब्दः “अजरामरवत्प्राज्ञः”
one is adverbial 
कथं and other is कर्तृपदस्य विस्तारः
2Optionally one should consider अजरामरवत्प्राज्ञः as a संधि: of अजरामरवत् + प्राज्ञः.
By that 
अजरामरवत् should be treated as क्रियाविशेषणम् and not as विशेषणम्.
Well, a विशेषणम् can be a क्रियाविशेषणम् – “a good boy” and “this looks good”.
3There has been a thought that learning of a language should be
as much free of grammatical complexities, as possible. But one can as well
miss such nuances, as of here, whether to treat 
अजरामरवत्प्राज्ञः as a सामासिक-शब्दः or as a संधि:.
There is some charm in these nuances also !
4In the introductory note of this lesson, I said, “In the सुभाषितम् of this lesson, विद्या and अर्थ: are
now put in the context of धर्मः also !” And in 
शब्दार्थः of the संज्ञा “धर्म:”, I have given the meaning as
“righteous conduct”. This meaning, I strongly believe, is the only correct meaning of the word 
धर्म:
5Moral of the सुभाषितम् is – There is never the need to hurry through in acquiring
knowledge and wealth. Temptation to become rich overnight is driving the world mad.
By hurrying through in the process of acquiring knowledge, one would reach nowhere.
One may miss many important nuances. A specimen has been brought out above.
6Most importantly, one should never ever compromise with righteous conduct.
Does anyone know, how and when one is going to die ? Would anyone like to die, caught
by death in such moment of action or thought, which is digressing from righteous conduct ?
शुभमस्तु ।

-o-O-o-

Learning Sanskrit by fresh approach – Lesson 18

Learning Sanskrit by fresh approach – Lesson 18
संस्कृत-भाषायाः नूतनाध्ययनस्य अष्टादशः (१८) पाठः

Having started on topics like विद्या, ज्ञानम् here is a simple one, but of good advice regarding विद्या and अर्थः

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥

१ संधिविच्छेदान् कृत्वा सामासिक शब्दानां पदानि च दर्शयित्वा

क्षण-शः कण-शः च एव विद्यां अर्थं च साधयेत् ।
क्षण-त्यागे कुतः विद्या कण-त्यागे कुतः धनम् ॥

२ समासानां विग्रहाः

अनुक्रसामासिक
शब्दः
मूल-शब्दःपूर्वपदम्उत्तरपदम्समासस्य
विग्रहः
समासस्य
प्रकारः
शब्दार्थः
क्षण-शःक्षण-शःक्षणशःक्षणेन क्षणेनअव्ययीभावःmoment by moment
कण-शःकण-शःकणशःकणेन कणेनअव्ययीभावःgrain by grain
क्षण-त्यागेक्षण-त्यागक्षणत्यागक्षणस्य त्यागःषष्ठी-तत्पुरुषःon letting moment pass
कण-त्यागेकण-त्यागकणत्यागकणस्य त्यागःषष्ठी-तत्पुरुषःon wasting grain
३ संज्ञानां विश्लेषणम्

अनुक्रसंज्ञामूलसंज्ञासंज्ञायाः प्रकारःलिङ्गम्विभक्तिःवचनम्शब्दार्थः
क्षणेनक्षणसामान्यनामपुतृतीयाएकby moment
कणेनकणसामान्यनामपुतृतीयाएकby grain
विद्याम्विद्यासामान्यनामस्त्रीद्वितीयाएकknowledge
अर्थम्अर्थसामान्यनामपुद्वितीयाएक.wealth
क्षणत्यागेक्षणत्यागसामान्यनामपुसप्तमीएक.on letting moment pass
कणत्यागेकणत्यागसामान्यनामपुसप्तमीएक.on wasting grain
क्षणस्यक्षणसामान्यनामपुषष्ठीएक.of moment
त्यागःत्यागसामान्यनामपुप्रथमाएक.letting go
कणस्यकणसामान्यनामपुषष्ठीएक.of grain
१०विद्याविद्यासामान्यनामस्त्रीप्रथमाएक.knowledge
११धनम्धनसामान्यनामनपुंप्रथमाएक.wealth
४  क्रियापदानां धातुसाधितानां च विश्लेषणम्
अनुक्रक्रिया/धा साप्रकारःमूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः/अर्थःपुरुषःवचनम्शब्दार्थः
साधयेत्क्रियापदम्साध्प.प.कर्तरीविध्यर्थःतृतीयएकshould achieve
(acquire, gather)
५ वाक्यानां विश्लेषणम्
अनुक्र.क्रिया/
धा. सा.
कर्तृपदस्य
विस्तारः
कर्तृपदम्कर्म १कर्म २कथंकदाकिमर्थंकुत्रइतराणि
अव्ययानि
प्रधानम्/
गौणम्
संबन्धितः
शब्दः
कस्मिन्
वाक्ये
संबोधनम्
साधयेत्(मनुजः)विद्याम्
अर्थम्
क्षणशः
कणशः च
(भवति)विद्याक्षणत्यागेकुतः
(भवति)धनम्कणत्यागेकुतः
६ अन्वयः
अनुक्र.वाक्यम्
६.१(मनुजः) क्षणशः विद्याम् कणशः अर्थम् च साधयेत् ।
६.२क्षणत्यागे विद्या कुतः (भवति) ?
६.३कणत्यागे धनम् कुतः (भवति) ?
७ अनुवादः
Man should acquire knowledge moment by moment and gather wealth grain by grain.
How can there be knowledge, if moment is let pass ?
How can there be wealth, if grain is wasted ?

8 Some Observations
Thinking of importance of every grain, what readily comes to mind is the episode in महाभारतम्. How about reading that episode in parallel ?

पाण्डवाः वनवासे आसन् ।PaaNDavaas were in the forest.
एकस्मिन् दिने न कणमपि अन्नं गृहे आसीत् ।One day, there was not a single grain in the house
तदैव दुर्वासऋषिः ऋषिगणेन सह आगच्छति इति संदेशः प्राप्तः ।That time itself, message was received that
sage Durvaasa was coming along with a troupe of Rushees
दुर्वासऋषिः तु अति कोपिष्टः ।Durvaasa was well-known for being hot-tempered
ऋषिगणस्य स्वागतं कथं यथायोग्यं भवति इति द्रौपदी चिन्ताक्रान्ता अभवत् ।Draupadee was worried how the Rushees can be given
an appropriate welcome
तया श्रीकृष्णस्य प्रार्थना आरब्धा ।She started praying Shree-KriShNa
तां प्रार्थनां ज्ञात्वा श्रीकृष्णः सपद्येव आगतः ।Sensing her prayers Shree-KrishNa came there instantly
श्रीकृष्णः तां अवदत्, “बहु बुभुक्षितो$स्मि । किमस्ति भोजनाय ?”ShreekrishNa said to her, “I am very hungry !
What have you for eating ?
द्रौपदी तं अन्नतालिकां दर्शयित्वा व्यथां न्यवेदयत् ।Draupadee showed him the plate and told Him her worries
श्रीकृष्णेन तस्यै पृष्टं “कथं असत्यं  वदसि ?
एकः कणः तु तालिकायां दृश्यते एव ।”
ShreeKriSha said to her, “How come, you are telling a lie ?
I do see a grain in the plate”
तं कणमेव श्रीकृष्णः भुक्तवान् ।ShreeKriShNa ate away that grain !
द्रौपद्याः चिन्ता तु वर्धिता एव ।Draupadee became more anxious
तदैव ऋषिगणः अपि कुटिरे आगतः ।At that time itself the troupe of Rushees arrived into the cottage
श्रीकृष्णेन अन्नकणे भुक्ते सर्वेण ऋषिगणेन “ड”कारान् विसृत्य आशीर्वचः उक्तः ।Just as ShreeKriShNa ate the grain, all Rushees gave out burps and
happily blessed the PaaNDavaas
एतेन प्रसङ्गेन एकैकस्य कणस्य महत्ता एव ज्ञातव्या ।This episode brings forth importance of every grain
शुभमस्तु |
-o-O-o-

Learning Sanskrit by a fresh approach – Lesson 17

Learning Sanskrit by a fresh approach – Lesson 17
संस्कृत-भाषायाः नूतनाध्ययनस्य सप्तदशः पाठः 

In Lesson 16 we studied a सुभाषितम् on विद्या rather on विद्याधनम्. In श्रीमद्भगवद्गीता the concept of विद्या is taken to a much higher level. The concept detailed is ज्ञानम्.

And, on how to acquire ज्ञानम्, one श्लोकः, which has appealed to me the most is #34 in chapter 4.

The process of and requisite attitude for acquiring ज्ञानम् has been called as ज्ञानयज्ञः in the previous श्लोकः i.e. 4-33.

For this lesson, I would like to study श्लोकः ४-३४, which reads
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ||४-३४||

Before proceeding with संधिविच्छेदा:, I must mention an interesting, very illuminating episode, which is detailed in the 39th chapter in श्रीसाईसच्चरितम्.
Nanasaheb Chandorkar was murmuring something to himself, when sitting beside Sai-Baba.
Baba asked him, “What is it, that you are murmuring ?”
Nanaji replied, “just reciting गीता.”
Baba said, “Although I am a Muslim, I am not averse to a sacred scripture like गीता coming to my ears. Why not say it aloud ?”
Nanaji had completed 4-33. So he started aloud with 4-34. Just when he was to proceed further to 4-35, Baba intervened.
Baba said, “This seems interesting. Can you please explain the meaning ?”
Nanaji explained.
Baba would not let go just at that. He asked further, “Meaning of first line seemed okay. But a thought comes to mind, whether it is possible to fit in an अवग्रह in the second line.”

Wow ! It does ! With the अवग्रह the second line would be उपदेक्ष्यन्ति तेऽज्ञानं ज्ञानिनस्तत्त्वदर्शिनः |

In Lesson 14, we had a समास, “लोकनाथ” which could be deciphered in two different ways. Here we have one phrase, which can be written in two different ways ते ज्ञानं or तेऽज्ञानं.

By that संधिविच्छेदा: would be different and obviously would render very different meanings.

Now, you would appreciate, why I thought it good to indulge in this interlude, before proceeding with the first step –
 संधिविच्छेदान् कृत्वा सामासिक-शब्दानां पदानि सुस्पष्टतया दर्शयित्वा च -

तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया |
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिन: तत्त्व-दर्शिनः ||

By taking cognisance of अवग्रह, the second line would be –

उपदेक्ष्यन्ति ते अज्ञानं ज्ञानिन: तत्त्व-दर्शिनः ||

२ समासानाम् विग्रहाः
There is only one सामासिकशब्दः viz. तत्त्व-दर्शिनः However involved within it is a very challenging word त्त्वम्, which also is aसामासिकशब्दः.
By taking Baba’s hint, we shall have another सामासिकशब्दः viz. अज्ञानम्

अनुक्र.सामासिकशब्दःमूलशब्दःपूर्वपदम्उत्तरपदम्समास-विग्रहःसमासस्य प्रकारःशब्दार्थः
तत्त्व-दर्शिनःतत्त्व-दर्शिन्तत्त्वदर्शिन्तत्त्वं दर्शयति इतिउपपद-तत्पुरुषःhe, who shows (explains)
the (underlying) principle
त्त्वम्तत्त्वतत्त्व“त्व” इति भावः
“तत्” भवितुं यद्भावः तदेव तत्त्वम्
उपपद-तत्पुरुषः“That”, which has the
Characteristics of “That”
अज्ञानम्अज्ञाज्ञानम् ज्ञानम्नञ्-तत्पुरुषःignorance
For all the challenge involved in deciphering त्त्वम्, one may like to (or rather, should) also internally deliberate on the महावाक्यानि “sentences or quotes of great import” तत्त्वमसि (= तत् त्वं असि) or अहम् ब्रम्हास्मि or सोऽहमस्मि (= सः अहम् अस्मि). From all internal deliberation, one would realise that for the full import of these quotes to dawn upon us, we shall definitely need guidance and blessings of the seers and sages तत्त्व-दर्शिनः who can “show” “That” !

One should note that in the deciphering of त्त्वम्, “त्त्व” has to be written with doubling of त् because तत्त्व = तत् + त्व

३ संज्ञानाम् विश्लेषणम्
अनुक्र.संज्ञामूलसंज्ञासंज्ञायाः प्रकारःलिङगम्विभक्तिःवचनम्शब्दार्थः
तत्तत्सर्वनामनपुं.द्वितीयाएक.that
प्रणिपातेनप्रणिपासामान्यनामपु.तृतीयाएक.by bowing
परिप्रश्नेनपरिप्रश्नसामान्यनामपु.तृतीयाएक.by (sympathetically) enquiring
सेवयासेवासामान्यनामस्त्री.तृतीयाएक.by doing service
तेयुष्मत्सर्वनामपु.चतुर्थीएक.to you
ज्ञानम्ज्ञासामान्यनामनपुं.द्वितीयाएक.knowledge
अज्ञानम्अज्ञासामान्यनामनपुं.द्वितीयाएक.ignorance
ज्ञानिन:ज्ञानिन्सामान्यनामपु.प्रथमाबहु.those who know
तत्त्वदर्शिनःतत्त्वदर्शिन्सामान्यनामपु.प्रथमाबहु.those, who explain “the principle
१०त्त्वम्तत्त्वसामान्यनामनपुं.द्वितीयाएक.the (underlying) principle
११*प्रणिपातेनप्रणिपासामान्यनामपु.तृतीयाएक.by intensive, thorough analysis
१२*परिप्रश्नेनपरिप्रश्नसामान्यनामपु.तृतीयाएक.by circumspect enquiry
(by circumspect questioning of logic)
१३*सेवयासेवासामान्यनामस्त्री.प्रथमाएक.by verification
* Meanings of words प्रणिपातेन परिप्रश्नेन and सेवया given at २, ३ and ४ are rather the conventional meanings. Meanings given at ११, १२ and १३ are rather deeper meanings. How those meanings are obtained will need more detailed analysis of the words.
४ क्रियापदानाम् धातुसाधितानाम् च विश्लेषणम्
अनुक्र.क्रिया./धातुसा.प्रकारःतिङ्त-
प्रत्ययः~
मूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः/अर्थःपुरुषःवचनम्शब्दार्थः
विद्धिक्रियापदम्विद्प.प.कर्तरीआज्ञार्थःद्वितीय-एक.know, understand,
get to know
उपदेक्ष्यन्तिक्रियापदम्उप + दिश्.प.कर्तरीभविष्य.तृतीय-बहु.will guide
(will advise)
(will instruct)
दर्शयतिक्रियापदम्दृश्प.प.म्कर्तरीवर्त.तृतीय-एक.shows, explains
भवितुम्धा. अव्ययम्तुम्भूप.प.कर्तरी--for being (to be)
५ वाक्यविश्लेषणम्
अनुक्र.क्रिया./
धातुसा.
कर्तृपदस्य
विस्तारः
कर्तृपदम्कर्म
(१)
कर्म
(२)
पूरकम्
Compliment
कथम्कदाकिमर्थम्कुत्रइतराणि
अव्ययानि
प्रधानम्/
गौणम्
सम्बन्धितः
शब्दः
कस्मिन्
वाक्ये
संबोधनम्
विद्धि(त्वम्)तत् (ज्ञानम्)
प्रणिपातेन
परिप्रश्नेन
सेवया



प्रधानम्


उपदेक्ष्यन्तिज्ञानिन:तत्त्व-दर्शिनःतेज्ञानम्



प्रधानम्

२.उपदेक्ष्यन्तिज्ञानिन:तत्त्व-दर्शिनःते(त्)ज्ञानम्गौणम्तत्
उपदेक्ष्यन्तिज्ञानिन:तत्त्व-दर्शिनःतेअज्ञानम्



प्रधानम्



६ अन्वयः

६.१
वाक्य-क्र.वाक्यम्
(त्वम्) तत् (ज्ञानम्) प्रणिपातेन परिप्रश्नेन सेवया विद्धि |
ज्ञानिन: तत्त्व-दर्शिनः ते ज्ञानं उपदेक्ष्यन्ति |
By taking cognisance of अवग्रह
२.ज्ञानिन: तत्त्व-दर्शिनः ते अज्ञानं उपदेक्ष्यन्ति |
६.२ By considering the sentence in second line as गौणवाक्यम्
वाक्य-क्र.वाक्यम्
ज्ञानिन: तत्त्व-दर्शिनः ते (त्) ज्ञानं उपदेक्ष्यन्ति,
तत् (त्वम्) प्रणिपातेन परिप्रश्नेन सेवया विद्धि |
By taking cognisance of अवग्रह
१.ज्ञानिन: तत्त्व-दर्शिनः ते (त्) ज्ञानं उपदेक्ष्यन्ति,
७ अनुवादः
From 6.1 – Get to know that, by bowing, by (sympathetically) enquiring, by service.
Those who know (and) who (can or would) show (or explain) will guide (will advise) (will instruct) the knowledge to you.

From 6.2 – By bowing, by (sympathetically) enquiring, by service, get to know that (knowledge), (which) those who know (and) who (can or would) show (or explain) will guide (will advise) (will instruct) to you.

8. Some deliberation
As mentioned in the foot-note to table “३ संज्ञानाम् विश्लेषणम्”, we need to deliberate on, what analysis of the words प्रणिपातेन परिप्रश्नेन and सेवया would lend the meanings given at ११, १२ and १३.

The word प्रणिपातेन has two prefixes प्र and नि. As was mentioned in an earlier lesson, every prefix has a meaning of significance.
प्र means (stands for) प्रकर्षेण meaning intensively.
नि means (stands for) नितान्तम् meaning “to the ultimate detail” or “thoroughly”.
Root word in पातेन is पातः or पातनम् meaning “fall or break-down or analysis”
Together, प्रणिपातेन means “by intensive, thorough analysis”.
In the theory of education, such intensive, thorough analysis has been acknowledged by educationists as the first step in the process of learning, acquiring knowledge, “getting to know it”.
For example, in textbooks of geometry, we have the illustration of “bisecting a given line segment”. Implicit in the illustration are the steps, which are to be understood by analytical view of the illustration.
When taking an analytical view, questions may arise, rather, questions should arise. For example, there is the step, “draw arcs from one end-point with radius larger than half the length of the line-segment.” That is where the second word परिप्रश्नेन should be understood. This word also has the prefix परि. This stands for “all round”. Human mind is susceptible to fall into the trap of single-track thinking. The prefix परि gives a caution against that ! परिप्रश्नेन means “by all-round (or circumspect) questioning (of the logic)”
There is a popular acronym OTA in the theory of education. OTA = Observation, Thinking, Action. The word प्रणिपातेन exactly details what is to be observed. Likewise, the word परिप्रश्नेन comprehensively and summarily details, what and how good all-round, the “thinking” should be. A student ought to be inquisitive, questioning, daring to question so-called conventions.

For the example of bisecting a given line-segment, a student may raise questions – “Why the radius larger than half the length ?” or for the next step, for arcs from the other end-point, “Why with the same radius ?”.

The example taken is of course a very simple example. So, the questions may sound unintelligent. But at advanced stages of learning, every question will be significant. Even seemingly silly questions may lead to revolutionary knowledge. That is why the prefix परि in परिप्रश्नेन.
I remember a very thought-provoking quotation “प्रश्नेष्वेव उत्तराणि” “Answers are in the questions themselves !”
But answers should be verified. Hence सेवया, meaning “put it into service”, “A” = Action in OTA. It comes to mind that one can do verification in three ways – Exercise with it, Experiment with it, Experience it – 3 “E”s !!! There is a famous question in the realm of philosophy and spiritual awakening, कोऽहम् (= कः अहम्) ? How can any other person give a definitive answer to this question ? There has to be the exercise of deep meditation. And the answer may dawn at the culmination of the superlative experience of self-realisation !
Does it now appeal that तत् (त्वम्) प्रणिपातेन परिप्रश्नेन सेवया विद्धि | summarises in a single line, in 16 letters, the theory of learning as one part of the theory of education ? Does it not apply to learning of any topic of any subject ? And the sequence of the words प्रणिपातेन परिप्रश्नेन सेवया is exactly the sequence in OTA !

Other part of theory of education is teaching. Second line details that. It lays down two essential eligibility criteria for teachers – ज्ञानिन: तत्त्वदर्शिनः They ought to be knowledgeable. Apart from being knowledgeable, they should have the skills of transmitting their knowledge. It would be readily appreciated that every knowledgeable person does not necessarily have the skill of transmitting the knowledge.

Even for teachers having the skill to transmit, there is the cardinal guideline on how the knowledge should be transmitted. That guideline is in the word उपदेक्ष्यन्ति, more so in the prefix उप, which stands for “near”. What is implied is “be with the student, take him as near to the zenith, as appropriate, but beware not to hold his finger right up to the zenith. No, absolutely not !” From some stage ahead, the student must trek the path by himself.

The word उपदेक्ष्यन्ति is a declension of the verb उप + दिश्. Noun from उप + दिश् is उपदेशः which means “advice”. Teacher is गुरुः. His advice is गुरूपदेशः. The boundary limit of how much and in what manner, to what extent गुरुः should render गुरूपदेशः is set in the prefix उप !
So, the whole theory of education – learning and teaching in just two lines – 32 letters !
It would be wrong to close this discussion without discussing Baba’s suggestion of the अवग्रह ! That अवग्रह gives totally converse meaning to what a teacher should teach. Without the अवग्रह, the meaning becomes that “teachers should impart knowledge”. With the अवग्रह, the meaning becomes that teachers should advice on “what is not knowledge” !

Again, in the theory of learning, it is acknowledged that knowledge is self-same. It will reveal to any inquisitive mind. It is still taught by all teachers, maybe, because you do not want everyone to keep reinventing the wheel. But a good teacher is really concerned for the pitfalls and stumbling blocks on the path of knowledge. All those  pitfalls and stumbling blocks are अज्ञानम्. Who else, if not the teacher should lead the student across the अज्ञानम् ? Wasn’t Baba really smart in asking an innocent sounding question, “Would an अवग्रह fit in there ?” Not only that it fits in, it must fit in there. It ought to be there !

There is great justification in making this statement “It ought to be there !” I came across a श्लोकः in a स्तोत्रम् prayer to Lord दक्षिणामूर्तिः It reads
गुकारस्त्वन्धकारो वै, रुकारस्तन्निवर्तकः । अन्धकारनिवर्तित्वात् गुरुरित्यभिधीयते ॥
Maybe, we can study this in detail sometime later. But quickly, it means, “गु” stands for darkness (of ignorance) “रु” is the remover of darkness. The remover of darkness is hence called as “गुरु:”. This श्लोकः is a “definition” of the word गुरु:”. By his innocent sounding suggestion, Baba hinted exactly that, didn’t he ?

Maybe, when व्यासमुनिः dictated and श्रीगणेशः noted down, श्रीगणेशः did write it with the अवग्रह. But because it does not get pronounced, in the passage of time as “out of sight, out of mind”, the अवग्रह is lost in available texts. We should consider ourselves fortunate that श्रीसाईबाबा has blessed us by revealing it again !
Very humbly I submit this write-up at the sacred feet of श्रीसाईबाबा !

शुभमस्तु ।

-o-O-o-

Learning Sanskrit by fresh approach – Lesson 16

Learning Sanskrit by fresh approach – Lesson 16
संस्कृत-भाषायाः नूतनाध्ययस्य षोडशः पाठः 

These lessons are for learning Sanskrit. But any learning is basically gaining knowledge. I should have had a सुभाषितम् on विद्या much earlier. There are a number of them. Here is one -

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥

 संधिविच्छेदान् कृत्वा सामासिक-शब्दानां पदानि सुस्पष्टतया दर्शयित्वा च -

न चोर-हार्यं न च राज-हार्यं न भ्रातृ-भाज्यं न च भार-कारी ।
व्यये कृते वर्धते  एव नित्यं विद्या-धनं सर्व-धन-प्रधानम् ॥

२ समासानाम् विग्रहाः

अनुक्र.सामासिकशब्दःमूलशब्दःपूर्वपदम्उत्तरपदम्समास-विग्रहःसमासस्य प्रकारःशब्दार्थः
चोरहार्यम्चोरहार्यचोरहार्यचोरेण हार्यम्तृतीया-तत्पुरुषःwhat can be stolen by a thief
राजहार्यम्राजहार्यराजहार्यराजेन (राज्ञा वा)हार्यम्तृतीया-तत्पुरुषःwhat can be taken away by the government
भ्रातृभाज्यम्भ्रातृभाज्यभ्रातृभाज्यभ्रातृणा भाज्यम्तृतीया-तत्पुरुषःwhat is to be shared with brother
भारकारीभारकारिन्भारकारिन्भारं करोति इतिउपपद-तत्पुरुषःwhat causes feeling of load
विद्याधनम्विद्याधनविद्याधनविद्या एव धनम्कर्मधारयःknowledge (itself as) wealth
सर्वधनप्रधानम्
६.सर्वधनसर्वधनसर्वधनसर्वाणि धनानिकर्मधारयःall (types of) wealth
६.सर्वधनप्रधानम्सर्वधनप्रधानसर्वधनप्रधानसर्वधनेषु प्रधानम्सप्तमी-तत्पुरुषःmain among all types of wealth
३ संज्ञानाम् विश्लेषणम्
अनुक्र.संज्ञामूलसंज्ञासंज्ञायाः प्रकारःलिङगम्विभक्तिःवचनम्शब्दार्थः
चोरहार्यम्चोरहार्यविशेषणम्नपुं.प्रथमाएक.what can be stolen by a thief
चोरेणचोरसामान्यनामपु.तृतीयाएक.by a thief
हार्यम्हार्यविशेषणम्नपुं.प्रथमाएक.what can be taken away
राजहार्यम्राजहार्यविशेषणम्नपुं.प्रथमाएक.what can be taken away by a king
राजेनराजसामान्यनामपु.तृतीयाएक.by a king
राज्ञाराजन्सामान्यनामपु.तृतीयाएक.by a king
भ्रातृणाभ्रातृसामान्यनामपु.तृतीयाएक.with brother
भाज्यम्भाज्यविशेषणम्नपुं.प्रथमाएक.to be shared
भारकारीभारकारिन्विशेषणम्नपुं.प्रथमाएक.what causes feeling of load
१०भारम्भारसामान्यनामपु.द्वितीयाएक.load
११व्ययेव्ययसामान्यनामपु.सप्तमीएक.expense, spending
१२कृतेकृत(क. भू. धा.) विशेषणम्पु.सप्तमीएक.on being done
१३विद्याविद्यासामान्यनामस्त्री.प्रथमाएक.knowledge
१४धनम्धनसामान्यनामनपुं.प्रथमाएक.wealth
सर्वाणिसर्वसर्वनामनपुं.प्रथमाबहु.all
धनानिधनसामान्यनामनपुं.प्रथमाबहु.(types of) wealth
सर्वधनेषुसर्वधनसामान्यनामनपुं.सप्तमीबहु.among all types of wealth
प्रधानम्प्रधानविशेषणम्नपुं.प्रथमाएक.main

४ क्रियापदानाम् धातुसाधितानाम् च विश्लेषणम्

अनुक्र.क्रिया./धातुसा.प्रकारःतिङ्त-
प्रत्ययः~
मूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः/अर्थःपुरुषःवचनम्शब्दार्थः
हार्य *^धा. वि.हृउ.-म्कर्मणिविध्यर्थएक.to be taken away
भाज्य *^धा. वि.भज्-म्कर्मणिविध्यर्थएक.to be shared
कृत *धा. वि.कृउ.-कर्मणिभू.एक.(when) done
वर्धतेक्रियापदम्वृध्आ.आ.कर्तरीवर्त.तृतीय.एक.grows
(अस्ति)क्रियापदम्अस्प.प.कर्तरीवर्त.तृतीय.एक.is
* As adjectives, these words are detailed in Table 3. Their detailing as धातुसाधितानि is here in Table 4.
^ I need to deliberate whether हार्य and भाज्य are प्रयोजक or कर्मणि or both (?)
~ A प्रत्ययः suffixed to a धातु is called as तिङ्त-प्रत्ययः
५ वाक्यविश्लेषणम्

अनुक्र.क्रिया./
धातुसा.
कर्तृपदस्य
विस्तारः
कर्तृपदम्कर्म
(१)
कर्म
(२)
पूरकम्
Compliment
कथम्कदाकिमर्थम्कुत्रइतराणि
अव्ययानि
प्रधानम्/
गौणम्
सम्बन्धितः
शब्दः
कस्मिन्
वाक्ये
संबोधनम्
(अस्ति)(विद्याधनम्)चोरहार्यम्



प्रधानम्

(अस्ति)
(विद्याधनम्)राजहार्यम्



न, चप्रधानम्

(अस्ति)
(विद्याधनम्)भ्रातृभाज्यम्



प्रधानम्

(अस्ति)(विद्याधनम्)भारकारीन, चप्रधानम्
कृतेव्ययेगौणम्(सति सप्तमी)वर्धते
वर्धते(विद्याधनम्)नित्यम्एवप्रधानम्
(अस्ति)विद्याधनम्सर्वधनप्रधानम्प्रधानम्
६ अन्वयः
(विद्याधनम्) चोर-हार्यं न (अस्ति) 
(विद्याधनम्) राज-हार्यं च न (अस्ति) 
(विद्याधनम्) भ्रातृ-भाज्यं न (अस्ति) 
(विद्याधनम्) भार-कारी च न (अस्ति) 
व्यये कृते (अपि) (विद्याधनम्) नित्यं वर्धते  एव 
विद्या-धनं सर्व-धन-प्रधानम् (अस्ति) 

७ अनुवादः
Wealth of knowledge cannot be stolen by a thief nor can it be taken away by any government.
This wealth is not (required) to be shared with a brother.
It does not become a load to be carried. (it is not a burdensome wealth.)
(It has the curious quality that), it grows by spending.
Among all types of wealth, it is the main wealth.

शुभमस्तु ।

-o-O-o-

Learning Sanskrit by fresh approach – Lesson 15

Learning Sanskrit by fresh approach – Lesson 15

In our 7-step method of learning सुभाषितम्  we have been seeing a good number of सन्धिविच्छेदा: and समास-विग्रहा: । Theसुभाषितम् selected this time brings forth a kind of parody on समास-विग्रहा:. Here is the सुभाषितम्

अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि 
बहुव्रीहिरहं राजन् षष्ठी-तत्पुरुषो भवान् 

सन्धिविच्छेदान् कृत्वा
अहम् च त्वम् च राज-इन्द्र लोक-नाथौ उभौ अपि ।
बहुव्रीहिः अहम् राजन् षष्ठी-तत्पुरुषः भवान् ॥

२ समासानाम् विग्रहाः
This सुभाषितम् itself demands that we do समास-विग्रह: of the word लोक-नाथौ in two different ways ! Lets us see how that will happen.
अनुक्र.सामासिकशब्दःमूलशब्दःपूर्वपदम्उत्तरपदम्समास-विग्रहःसमासस्य प्रकारःशब्दार्थः
राजेन्द्रराजेन्द्रराजइन्द्रराज: इन्द्र: कर्मधारयःking like Indra
२.१लोक-नाथौलोक-नाथलोकनाथलोक: नाथ: यस्य स:बहुव्रीहिः*he, who has the people as his masters
२.२लोक-नाथ:लोक-नाथलोकनाथलोकस्य नाथ:षष्ठी-तत्पुरुषःmaster of people
षष्ठी-तत्पुरुषः
३.१तत्पुरुष:तत्पुरुषतत्पुरुषतत्  पुरुषः समाहार-द्वन्द्वःCombination of तत् and पुरुषः*
३.२षष्ठी-तत्पुरुषःषष्ठी-तत्पुरुषषष्ठीतत्पुरुषषष्ठी-युतः तत्पुरुषःमध्यमपदलोपीतत्पुरुषः having षष्ठी in it
*Here, it would be appropriate to give some explanation of तत्पुरुष-समास
  • In every compound word, there are of course the two parts – the पूर्वपदम् and उत्तरपदम्.
  • In तत्पुरुष-type compounding the two parts are of तत्-type (i.e. a noun, pronoun or an adjective) andपुरुषः-type (i.e. a noun).
  • Hence तत्पुरुष-समास is a combination of two parts, which are of तत्-type and पुरुषः-type.
  • The relationship between the two parts would often be in terms of any of seven विभक्तिs.
  • A तत्पुरुष-समास has a name inclusive of the name of the विभक्ति, which explains the relationship between the two parts.
  • Accordingly तत्पुरुष-समासा: are most commonly of six types of विभक्ति.
  • कर्मधारयः is also a तत्पुरुष-समास:, where the विभक्तिः is प्रथमा, but the समास-विग्रहः may require additional words such as व as is seen in the समास-विग्रहः of राजेन्द्र.
  • There are many sub-types of कर्मधारयः. Hence it is considered as an independent type of समास
  • मध्यमपदलोपी is also a type of तत्पुरुष-समास:, where the relationship between पूर्वपदम् and उत्तरपदम् is better explained by an implicit middle part such as -युतः and not by any विभक्ति. Because the middle partमध्यमपदम् is implicit, not explicit, it is rightly called as मध्यमपदलोपी.
*Now we shall see some explanation of बहुव्रीहि-समास: also.
In बहुव्रीहि-समास: the final meaning points to a third person or thing, which is not explicit either in पूर्वपदम् or उत्तरपदम्
This detailing about compounding of words cannot be claimed to be comprehensive. It is not. The subject of समासा:merits really an independent appendix. I think, I shall compose appendices on such topics as समासा:, सन्धयः, अव्ययानि, धातवः, प्रयोगाः, प्रयोजकाः, etc.

३ संज्ञानाम् विश्लेषणम्

अनुक्र.संज्ञामूलसंज्ञासंज्ञायाः प्रकारःलिङगम्विभक्तिःवचनम्शब्दार्थः
अहम्अस्मद्सर्वनामपु. स्त्री. नपुं.प्रथमाएक.I
त्वम्युष्मद्सर्वनामपु. स्त्री. नपुं.सप्तमीएक.you
राजेन्द्रराजेन्द्रसामान्यनामपु.संबोधनम्एक.king who is like God
राज:राज*सामान्यनामपु.प्रथमाएक.king
इन्द्र:इन्द्रविशेषनामपु.प्रथमाएक.name of king of Gods
लोकनाथौलोकनाथसामान्यनामपु.प्रथमाद्वि.see समास-विग्रहः २.१ and २.२
लोक:लोकसामान्यनामपु.प्रथमाएक.people
नाथ:नाथसामान्यनामपु.प्रथमाएक.master
यस्ययत्पु. नपुं.षष्ठीएक.whose
१०स:तत्सर्वनामपु.प्रथमाएक.he
११लोकस्यलोकसामान्यनामपुं.षष्ठीएक.of people
१२उभौउभ^सर्वनामपु. स्त्री. नपुं.प्रथमाद्वि.both of us
१३बहुव्रीहिःबहुव्रीहिविशेषनामप्रथमाएक.name of a type of compound
१४राजन्राजन्*सामान्यनामपु.संबोधनम्एक.king
१५षष्ठीषष्ठीविशेषणम्स्त्री.प्रथमाएक.that (feminine)
१६तत्तत्सर्वनामनपुं.प्रथमाएक.that (neuter)
१७पुरुषःपुरुषसामान्यनामपु.प्रथमाएक.person
१८भवान्भवत्सर्वनामपु.प्रथमाएक.you (respectful)
*Note that मूलसंज्ञा for word (4) is राज i.e. अ-कारान्त. In word (14) it is राजन् i.e. न्-कारान्त
उभ^ will always be in dual द्विवचनम्

४ क्रियापदानाम् धातुसाधितानाम् च विश्लेषणम्
There is no explicit verb or verbal derivative in the entire सुभाषितम् !!
अनुक्र.क्रिया./धातुसा.प्रकारःमूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः/अर्थःपुरुषःवचनम्शब्दार्थः
(स्वः)क्रियापदम्अस्प.प.कर्तरीवर्त.प्रथमद्वि.are
(अस्मि)क्रियापदम्अस्प.प.कर्तरीवर्त.प्रथमएक.am
(अस्ति)क्रियापदम्अस्प.प.कर्तरीवर्त.तृतीय.एक.(you) are
५ वाक्यविश्लेषणम्
अनुक्र.क्रिया./
धातुसा.
कर्तृपदस्य
विस्तारः
कर्तृपदम्कर्म
(१)
कर्म
(२)
पूरकम्
Compliment
कथम्कदाकिमर्थम्कुत्रइतराणि
अव्ययानि
प्रधानम्/
गौणम्
सम्बन्धितः
शब्दः
कस्मिन्
वाक्ये
संबोधनम्*
(स्वः)अहम् त्वम्उभौलोकनाथौच, अपिप्रधानम्राजेन्द्र
(अस्मि)अहम्बहुव्रीहिःप्रधानम्राजन्
(अस्ति)भवान्षष्ठी-तत्पुरुषःप्रधानम्(राजन्)
* This time संबोधनम् is added as an additional column.

६ अन्वयः

राजेन्द्र, अहम् च त्वम् च उभौ अपि लोक-नाथौ (स्वः। राजन्, अहम् बहुव्रीहिः* (अस्मि भवान् षष्ठी-तत्पुरुषः* (अस्ति) 
बहुव्रीहिः* = बहुव्रीहि-समासेन लोकनाथः इत्यर्थः 
षष्ठी-तत्पुरुषः* = षष्ठी-तत्पुरुष-समासेन लोकनाथः इत्यर्थः 
Note that, when कर्तृपदम् is the respectful second person सर्वनाम, भवत् the क्रियापदम् or धातुसाधितम् shall be in third person.

७ अनुवादः

O (Indra-like) King ! You and me, both of us are लोकनाथौ. I am लोकनाथः by deciphering this word as बहुव्रीहिः. You areलोकनाथः by deciphering this word as षष्ठी-तत्पुरुषः.

8 Some Observations -

  1. This सुभाषितम् has provided a good excuse to learn some details of समासा:, which are a charming feature of Sanskrit language.
  2. It also brings out an important aspect that the whole meaning would change, depending upon how one does समास-विग्रहः of a सामासिकशब्दः
  3. For a moral, this सुभाषितम्  suggests that even a king should not think that he is the only लोकनाथः !
  4. This सुभाषितम् actually hints a great concept of governance, that everyone is answerable, even the king. One definition of the word राजन् or राजा is रञ्जयति इति राजा, i.e. a king has the responsibility of the well-being of his subjects.
शुभमस्तु ।
-o-O-o-

Learning Sanskrit by fresh approach – Lesson 14

Learning Sanskrit by fresh approach – Lesson 14

Learn by heart. सुभाषितम्.
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥

१ सन्धिविच्छेदान् कृत्वा -

There is only one सन्धि: i.e. तद्धनम्. As usual parts of compound words are also identified.

पुस्तक-स्था तु या विद्या पर-हस्त-गतं धनम् ।
कार्य-काले समुत्पन्ने न सा विद्या न तत् धनम् ॥
२ समासानाम् विग्रहाः
अनुक्र.सामासिकशब्दःमूलशब्दःपूर्वपदम्उत्तरपदम्समास-विग्रहःसमासस्य प्रकारःशब्दार्थः
पुस्तकस्थापुस्तकस्थापुस्तकस्थापुस्तके तिष्ठति (इयम्)उपपद-तत्पुरुषःresiding in a book
परहस्तगतम्परहस्तगतin other’s hands
२.१परहस्तपरहस्तपरस्य हस्तःषष्ठी-तत्पुरुषःother’s hand
२.२परहस्तगतपरहस्तगतपरहस्ते गतम्सप्तमी-तत्पुरुषः
कार्यकालेकार्यकालकार्यकालकार्यस्य कालःषष्ठी-तत्पुरुषःin time of action,
when needed
३ संज्ञानाम् विश्लेषणम्

अनुक्र.संज्ञामूलसंज्ञासंज्ञायाः प्रकारःलिङगम्विभक्तिःवचनम्शब्दार्थः
पुस्तकस्थापुस्तकस्थाविशेषणम्स्त्री.प्रथमाएक.residing in a book
पुस्तकेपुस्तकसामान्यनामनपुं.सप्तमीएक.in a book
यायत्सर्वनामस्त्री.प्रथमाएक.which
विद्याविद्यासामान्यनामस्त्री.प्रथमाएक.knowledge
परहस्तगतम्परहस्तगतविशेषणम्नपुं.प्रथमाएक.in other’s hands
परस्यपरविशेषणम्पु.प्रथमाएक.other’s
हस्तेहस्तसामान्यनामपु.सप्तमीएक.in hand(s)
गतम्गतक. भू. धा. वि.*नपुं.प्रथमाएक.gone (into)
धनम्धनसामान्यनामनपुं.प्रथमाएक.wealth, money
१०कार्यकालेकार्यकालसामान्यनामपु.सप्तमीएक.in time of action,
when needed
११समुत्पन्नेसमुत्पन्नक. भू. धा. वि.*पुं.सप्तमीएक.having arisen
१२सातत्सर्वनामस्त्री.प्रथमाएक.that (feminine)
१३तत्तत्सर्वनामनपुं.प्रथमाएक.that (neuter)
४ क्रियापदानाम् धातुसाधितानाम् च विश्लेषणम्

अनुक्र.क्रिया./धातुसा.प्रकारःमूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः/अर्थःपुरुषःवचनम्शब्दार्थः
तिष्ठतिक्रियापदम्स्थाप.प.कर्तरीवर्त.तृतीय.एक.stands
(resides)
गतधा. वि.गम्प.प.कर्मणीभूत.--gone (into)
समुत्पन्नधा. वि.सम् + उत् + पत्प.प.कर्मणीभूत.--arisen
५ वाक्यविश्लेषणम्

अनुक्र.क्रिया./
धातुसा.
कर्तृपदस्य
विस्तारः
कर्तृपदम्कर्म
(१)
कर्म
(२)
पूरकम्*
Compliment
कथम्कदाकिमर्थम्कुत्रइतराणि
अव्ययानि
प्रधानम्/
गौणम्
सम्बन्धितः
शब्दः
कस्मिन्
वाक्ये
(अस्ति)याविद्या

पुस्तकस्था



तुगौणम्सा
(अस्ति)(यत्)धनम्

परहस्तगतम्



(तु)गौणम्तत्
समुत्पन्नेकार्यकाले







गौणम्
(सति सप्तमी)


(अस्ति)साविद्या






प्रधानम्

(अस्ति)तत्धनम्






प्रधानम्

६ अन्वयः

या विद्या तु पुस्तकस्था (अस्ति), कार्यकाले समुत्पन्ने, सा विद्या न (अस्ति) ।
(यत्) धनम् (तु) परहस्तगतम् (अस्ति), (कार्यकाले समुत्पन्ने), तत् धनम् न (अस्ति) ।

७ अनुवादः

The knowledge, which resides in a book, that (knowledge) is no knowledge, when need (would have) arisen.
Wealth (or money) which has gone into other’s hands, that wealth (or money) is no wealth, when need (would have) arisen.
8 Some Observations -

  1. As I had said in the beginning, you will notice that this सुभाषितम् has turned out to be really simple one. No explicit verb !
  2. Here we have possibly the simplest and hence the best example of सति सप्तमी. As can be seen, a सति सप्तमी construction means using कर्तृपदम् and धातुसाधितम् in सप्तमी विभक्तिः
  3. You will notice that most of the steps have been done by using tabulations and by following the 7-step structure. By that, nearly 80 percent of the lesson is in Sanskrit ! Isn’t that a great progress in “Learning Sanskrit” ? – by a fresh approach ?
  4. I have improved the structure for step 5, by adding the column पूरकम्* Compliment, since intransitive verbs may not have an object, but may still have a compliment.
  5. As I had also said in the beginning, does not this सुभाषितम् make an emphatic statement on why we must learn by heart ?
शुभमस्तु ।

-o-O-o-

Learning Sanskrit by fresh approach – Lesson 13

Learning Sanskrit by fresh approach – Lesson 13

Lessons 11 and 12 were rather exhaustive and were from श्रीरामरक्षास्तोत्रम् and श्रीमद्भगवद्गीता. Let us get back to learningसुभाषितानि. Here is a simple one.

अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥

Now 
संधिविच्छेदान् कृत्वा the सुभाषितम् will read like this -
अति-परिचयात् अव-ज्ञा संतत-गमनात् अन्-आदरो भवति ।
मलये भिल्ल-पुरम्-ध्री चन्दन-तरु-काष्ठम् इन्धनं कुरुते ॥
Now let us decipher the compound words अधुना समास-विग्रहान् कुर्मः ।

अनुक्र.विभागःसामासिक-शब्दःमूलशब्दःपूर्वपदम्उत्तरपदम्समासविग्रहःसमासस्य प्रकारः
अतिपरिचयात्अतिपरिचयअतिपरिचयअतिशयः परिचयःकर्मधारयः
अवज्ञाअवज्ञाअवज्ञाअवनतं ज्ञानम् यया साउपपद बहुव्रीहिः
संततगमनात्संततगमनसंततगमनसंततं गमनम्कर्मधारयः
अनादरःअनादरअन्आदरन आदरःनञ्-तत्पुरुषः
भिल्लपुरन्ध्रीभिल्लपुरन्ध्रीभिल्लपुरन्ध्रीभिल्लस्य पुरन्ध्रीषष्ठी तत्पुरुषः
चन्दनतरुकाष्ठमिन्धनम्
६.१चन्दनतरुःचन्दनतरुचन्दनतरुचन्दनस्य तरुःषष्ठी तत्पुरुषः
६.२चन्दनतरुकाष्ठम्चन्दनतरुकाष्ठचन्दनतरुकाष्ठचन्दनतरोः काष्ठम्षष्ठी तत्पुरुषः
६.३चन्दनतरुकाष्ठमिन्धनम्चन्दनतरुकाष्ठमिन्धनचन्दनतरुकाष्ठइन्धनचन्दनतरुकाष्ठम् एव इन्धनम्कर्मधारयः
Let us now understand संज्ञानाम् विश्लेषणम् i.e. detailing of nouns, pronouns and adjectives

अनुक्र.शब्दःमूलशब्दःलिङ्गम्विभक्तिःवचनम्शब्दार्थः
अतिपरिचयात्अतिपरिचयपु.पञ्चमीएकवचनम्by too much acquaintance
(or) 
Excessive familiarity
अवज्ञाअवज्ञास्त्री.प्रथमाएकवचनम्disrespect, contempt
संततगमनात्संततगमनपु.पञ्चमीएकवचनम्by repetitively visiting
अनादरःअनादरपु.प्रथमाएकवचनम्disrespect
मलयेमलयपु.सप्तमीएकवचनम्in Malaya mountains
भिल्लपुरन्ध्रीभिल्लपुरन्ध्रीस्त्री.प्रथमाएकवचनम्wife of a person of Bhilla tribe
चन्दनतरुकाष्ठमिन्धनम्चन्दनतरुकाष्ठमिन्धननपुंसक.द्वितीयाएकवचनम्twig of sandalwood tree as firewood
Let us now detail the verbs क्रियापदानाम् विश्लेषणम्

अनुक्र.क्रियापदम्मूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः/अर्थःपुरुषःवचनम्शब्दार्थः
भवतिभूप.प.कर्तरीवर्तमानःतृतीयःएकवचनम्becomes
कुरुतेकृउ.आ.कर्तरीवर्तमानःतृतीयःएकवचनम्does
Let us now analyse the sentences – वाक्यानाम् विश्लेषणम्

अनुक्र.क्रियापदम्कर्ताकर्मकर्मकथम्कदाकिमर्थम्कुत्रइतराणि अव्ययानिवाक्यस्य प्रकारःसंबंधितः शब्दःकस्मिन् वाक्ये
(भवति)अवज्ञाअतिपरिचयात्प्रधानवाक्यम्
भवतिअनादरःसंततगमनात्प्रधानवाक्यम्
कुरुतेभिल्लपुरन्ध्रीचन्दनतरुकाष्ठमिन्धनम्मलयेप्रधानवाक्यम्
३ (अ)कुरुतेभिल्लपुरन्ध्रीचन्दनतरुकाष्ठम्इन्धनम् (एव)मलयेप्रधानवाक्यम्
Or we can as well analyse these sentences as

अनुक्र.क्रियापदम्कर्ताकर्मकर्मकथम्कदाकिमर्थम्कुत्रइतराणि अव्ययानिवाक्यस्य प्रकारःसंबंधितः शब्दःकस्मिन् वाक्ये
(भवति)अवज्ञाअतिपरिचयात्(तथा)प्रधानवाक्यम्
भवतिअनादरःसंततगमनात्(च)प्रधानवाक्यम्
कुरुतेभिल्लपुरन्ध्रीचन्दनतरुकाष्ठम्इन्धनम् (एव)मलये(यथा)गौणवाक्यम्(तथा)
By prose syntax अन्वयेन -

(यथा) मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठम् इन्धनम् (एव) कुरुते, (तथा) अतिपरिचयात् अवज्ञा (भवति), संततगमनात् अनादरः (च) भवति ।
I came across a good translation -
“Excessive familiarity breeds contempt, going repeatedly (to someone else’s house) causes disrespect. On the Malaya mountain, the tribal housewife uses sandalwood bark as fuel!” 

You will notice that it became a bit challenging, whether to treat चन्दनतरुकाष्ठमिन्धनम् as one single compound word and as the object in sentence (3)


or treat चन्दनतरुकाष्ठम् as the object and make इन्धनम् (इव) as the adverb of manner, as shown in ३ (अ).

I have also tried to introduce some Sanskrit phrases for the different steps, that are being followed in understanding a सुभाषितम् -

संधिविच्छेदान् कृत्वाbreaking the conjunctions
समास-विग्रहान् कृत्वाdeciphering the compounds
संज्ञानाम् विश्लेषणम्detailing of nouns, pronouns and adjectives
क्रियापदानाम् धातुसाधितानाम् च विश्लेषणम्detailing verbs and verbal derivatives
वाक्यानाम् विश्लेषणम्analysis of sentences
अन्वयेनin prose syntax
भाषान्तरम्translation
I have included detailing of verbal derivatives धातुसाधितानाम् विश्लेषणम् also at step 4. This is because, often verbal derivatives are employed to serve the function of verbs. Verbal derivatives is again another charming special feature of Sanskrit. There is something similar in English also. For example, in a sentence, “After purchasing the book, the boy immediately set out to read it through”. Here, in the phrase, “After purchasing the book” there is a verbal infinitive “purchasing” and it has its own object “the book”. That merits to be analysed as a sub-clause.

Basically, I think that we have a good structure to understand a सुभाषितम्. It is good to have a structure, a method, a system for any activity, certainly for understanding a सुभाषितम्, right ?
शुभमस्तु ।

-o-O-o-

Learning Sanskrit by a fresh approach – Lesson 12

Having obtained a list of parts of our body in the previous lesson, it would be interesting to look into a list of actions and activities. Interestingly a list of these is together available in 2 “shloka”s in the fifth chapter in श्रीमद्भगवद्गीता.
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन् अश्नन्गच्छन्स्वपञ्श्वसन् ||५-८||
प्रलपन्विसृजन्गृह्णन् उन्मिषन्निमिषन्नपि |
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ||५-९||
As usual, we should first break the conjugations, do सन्धिविच्छेदाः To rewrite with सन्धिविच्छेदाः it will be
न एव किम्-चित् करोमि इति युक्तः मन्येत तत्त्व-वित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन्  ॥५-८॥
प्रलपन् विसृजन् गृण्हन् उन्मिषन् निमिषन् अपि ।
इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन् ॥५-९॥
There are three words with parts connected by hyphens. But the word किम्-चित् is not a compound word. Here चित् is only a suffix, lending a meaning “… ever” to the main word किम्. Since किम् means “what” and चित् means “…ever”, together किम्-चित् means “whatever”.
By that since we have only two compounds, we should rather decipher them first.
अनुक्रमाङ्कःसामासिक-शब्दःमूलशब्दःअनुक्र.उपसमासःपूर्वपदम्उत्तरपदम्समासविग्रहःसमास-प्रकारःशब्दार्थः
तत्त्व-वित्तत्त्ववित्-तत्त्ववित्तत्त्वम् वेत्ति इतिउपपद-तत्पुरुषःhe, who knows the principle(s)
(i.e. the basic truth or the fundamentals)
१.१तत्त्वतत्त्व (त्व = एवं गुणेन)“तत्” एवं गुणेनउपपद तत्पुरुषःthat, which has the quality of being “that”
इन्द्रिय-अर्थेषुइन्द्रिय-अर्थाः-इन्द्रियाणिअर्थाःइन्द्रियाणाम् अर्थाःषष्ठी-तत्पुरुषःfor the purposes of organs
If we look at all words, including those in the समासविग्रहः  there are 5, which are indeclinable, one of them repeated also. Indeclinables are simple to detail, just their meaning. We have already known most of them.
न = no, not, do not, does not
एव = also, at all
इति = like this, hence, thence
अपि = also
एवम् = like this
Lets us now detail the verbs. We shall detail them as per their structure -
अनुक्र.क्रियापदम्मूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः वा अर्थः वाकालार्थस्य प्रकारःपुरुषःवचनम्शब्दार्थः
1करोमिकृउ.प.-कर्तरीवर्तमानलट्प्रथमःएकवचनम्(I) do
2वेत्तिविद्प.प.-कर्तरीवर्तमानलट्तृतीयःएकवचनम्knows
3मन्येतमन्४, ८आ.आ.-कर्तरीविधिलिङ्तृतीयःएकवचनम्should bear in mind
4वर्तन्तेवृत्उ.आ.-कर्तरीवर्तमानलट्तृतीयःबहुवचनम्are
Nouns नामानि, pronounsसर्वनामानि, adjectivesविशेषणानि, which have a common structure can also be given a common name संज्ञा. Let us now detail all संज्ञा:
अनुक्रमाङ्कःसंज्ञाशब्दःमूलशब्दःसंज्ञाप्रकारःलिङ्गम्विभक्तिःवचनम्शब्दार्थः
किम्किम्सर्वनामनपुंसकलिङ्गम्प्रथमाएकवचनम्what
तत्त्वम्तत्त्वसामान्यनामनपुंसकलिङम्द्वितीया*एकवचनम्principle,
fundamental
तत्तत्सर्वनामनपुंसकलिङ्गम्प्रथमाएकवचनम्that
तत्त्ववित्तत्त्ववित्विशेषणम्पुल्लिङ्गम्प्रथमाएकवचनम्he, who knows the principle(s)
(i.e. the basic truth or the fundamentals)
गुणेनगुणसामान्यनामपुल्लिङ्गम्तृतीयाएकवचनम्with the quality
इन्द्रियाणिइन्द्रियसामान्यनामनपुंसकलिङ्गम्प्रथमाबहुवचनम्organs
इन्द्रियाणाम्इन्द्रियसामान्यनामनपुंसकलिङ्गम्षष्ठीबहुवचनम्of organs
अर्थाःअर्थसामान्यनामपुल्लिङ्गम्प्रथमाबहुवचनम्purposes
इन्द्रियार्थेषुइन्द्रियार्थसामान्यनामपुल्लिङ्गम्सप्तमीबहुवचनम्for purposes of organs
All the other words are verbal derivatives धातुसाधितानि, (adjectives विशेषणानि or participles). We can detail them all by a common structure.
अनुक्रमाङ्कःसंज्ञाशब्दःमूलशब्दः“धा. वि.”- प्रकारःधातुःगणःपदम्प्रयोजकः वा ?प्रयोगःलिङ्गम्विभक्तिःवचनम्शब्दार्थः
युक्तःयुक्तक. भू.युज् युञ्ज्उ.-कर्मणीपुल्लिङ्गम्प्रथमाएकवचनम्the eligible,
one, who is in communion
(with God)
पश्यन्पश्यन्क. व.दृश्प.-कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) seeing
शृण्वन्शृण्वन्क. व.शृउ.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) hearing
स्पृशन्स्पृशन्क. व.स्पृश्उ.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) touching (and feeling)
जिघ्रन्जिघ्रन्क. व.घ्राप.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) smelling
अश्नन्अश्नन्क. व.अश्प.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) eating
गच्छन्गच्छन्क. व.गम्प.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) going (moving)
स्वपन्स्वपन्क. व.स्वप्प.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) dreaming
श्वसन्श्वसन्क. व.श्वस्प.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) breathing
१०प्रलपन्प्रलपन्क. व.प्र + लप्प.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) talking
११विसृजन्विसृजन्क. व.वि + सृज्उ.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) emitting
१२गृण्हन्गृण्हन्क. व.गृह्१०आ.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) taking
१३उन्मिषन्उन्मिषन्क. व.उत् + मिष्प.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) thinking (imagining)
१४निमिषन्निमिषन्क. व.नि + मिष्प.कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) quiet (meditating)
१५धारयन्धारयन्क. व.धृ१ प. १० उ.-कर्तरीपुल्लिङ्गम्प्रथमाएकवचनम्(he, who is) understanding
Having detailed all the words, to get the meaning properly we should put them in proper syntax. Here, I recall the method taught to me by my father. His advice was simple, “Catch hold of all the verbs. All the other words will be related with the verbs. In a complex sentence, one verb will help us identify the main clause and other verbs will help identify the sub-clauses. In a compound sentence, there will always be the conjunctions and accordingly more than one main clauses.”
Relationships of other words can be found by asking seven questions to each verb. Since we have three verbs we can tabulate the seven questions for each verb
Sr. No.Verbwho ?to whom ?what ?how ?when ?why ?where ?other adverbs
if any
type of
clause
related with
which word
in which
clause
conjunctions,
if any
SubjectExtension of subjectIndirect
Object
Direct
Object
Adverb
of manner
Adverb
of time
Adverb
of reason
Adverb
of place
कः ?कम् ?किम् ?कथम्कदाकिमर्थम् ?कुत्र ?अव्ययानिअव्ययानि
अनुक्रमाङ्कःक्रियापदम्कर्ताकर्मकर्मक्रि. वि.क्रि. वि.क्रि. वि.क्रि. वि.
करोमि(अहम्)किञ्चित्न एवNoun clause,
object* of
main clause
मन्येतMainइति
मन्येत(स:)(य:) युक्तः तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृण्हन् उन्मिषन् निमिषन् धारयन्*see clause 1अपिMain--
वर्तन्तेइन्द्रियाणिइन्द्रियार्थेषुNoun clause,
object of verbal
derivative
धारयन्Mainइति
क्रि. वि. = क्रियाविशेषणम्
Now we can do अन्वय and paraphrase the meaning -
(य:) पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृण्हन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् युक्तः तत्त्ववित् (स:) (अहम्) किञ्चित् न करोमि एव इति मन्येत |
He, who is eligible (in communion with God), knows the fundamental principles, (whether) seeing, hearing, touching (and feeling), smelling, eating (tasting), moving, dreaming, breathing, talking, emitting (giving), taking (receiving), thinking, (imagining, brimming with thoughts), quiet (meditating), (however) understanding (that) organs are for the purposes of organs (only), should bear in mind, “I do nothing at all”.
Isn’t that a great philosophical statement, something for anybody to bear in mind all the time ?
If there is something to bear in mind and maybe, brood upon for all the time, better learn the verses by heart !
All the philosophy in श्रीमद्भगवद्गीता bears out concepts, which are eternally valid for all people.
I always feel pity that श्रीमद्भगवद्गीता is branded as a Hindu scripture, just because it is in Sanskrit. This unwarranted branding has been applied to and suffered by all scriptures in Sanskrit. The religion preached by these scriptures is not Hinduism. Because they enunciate principles which are universally and eternally valid, they speak of a universal religion, Universalism, if one wants to give it an “ism”-name, or as is called in Sanskrit, सनातन-धर्म. Literal meaning of सनातन is eternal and universal.
To my mind, this सनातन धर्म does not lay down any specific rituals or practices; nor does it seek adoptions or conversions into its fold. One needs to become तत्त्ववित् by intensively brooding and thinking of the principles and grow (!) to become युक्तः Anyone and everyone, who would do that, is automatically at least a student, if not a follower of सनातन धर्म.
सनातन धर्म is a religion for everyone to help oneself. Sanskrit is the language to understand सनातन धर्म.
One should learn Sanskrit to be able to partake in that process of self-elevation and for that, to be able to read and understand श्रीमद्भगवद्गीता by its original text.
This lesson is a simplistic attempt to help people learn Sanskrit and help themselves on and up … !
शुभमस्तु ।

No comments:

Post a Comment