Friday, January 24, 2014

Learning Sanskrit by fresh approach – Lesson 25

Learning Sanskrit by fresh approach – Lesson 25
VIDEO LINK-  CLICK HERE
संस्कृतभाषायाः नूतनाध्ययनस्य पञ्चविंशतितमः  (२५) पाठः ।
Having discussed quite something of serious philosophy about प्रकृतिः and पुरुषः, पूर्णमदः, पूर्णमिदं etc.,
let me take a simple enough सुभाषितम् this time, one based on satire -
आशा नाम मनुष्याणां काचिदाश्चर्य-शृङ्खला ।
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति  पङ्गुवत्  ।।
१. संधि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।
आशा नाम मनुष्याणां काचित् आश्-चर्य-शृङ्खला ।
यया बद्धाः प्रधावन्ति मुक्ताः तिष्ठन्ति पङ्गुवत् ।।
२. समासानां  विग्रहाः ।
अनुक्र.सामासिक-शब्दःपूर्वपदम्उत्तरपदम्समासस्य विग्रहःसमासस्य प्रकारः
आश्चर्य-शृङ्खला
१.१आश्चर्यआःचर्याआः चर्यायां येन तत्बहुव्रीहिः
१.२आश्चर्य-शृङ्खलाआश्चर्यशृङ्खलाआश्चर्येण युक्ता शृङ्खलामध्यम-पद-लोपी
३. शब्दशः विश्लेषणम् ।
अनुक्र.संज्ञासंज्ञायाः प्रकारःमूल-संज्ञालिङ्गम्विभक्तिःवचनम्शब्दार्थः
आशासामान्यनामआशास्त्री.प्रथमाएक.hope
नामअव्ययम्namely, truly
मनुष्याणाम्सामान्यनाममनुष्यपु.षष्ठीबहु.Of people
कासर्वनामकिंस्त्री.प्रथमाएक.Which (feminine)
चित्अव्ययम्-ever
आश्चर्येणसामान्यनामआश्चर्यनपुंतृतीयाएक.wonder
युक्ताधा. सा. विशेषणम्युक्तस्त्री.प्रथमाएक.having
शृङ्खलासामान्यनामशृङ्खलास्त्री.प्रथमाएक.chain
ययासर्वनामयत्स्त्री.तृतीयाएक.By which
१०बद्धाःधा. सा. विशेषणम्बद्धपु.प्रथमाबहु.bound
११प्रधावन्तिक्रियापदम्run
१२मुक्ताःधा. सा. विशेषणम्मुक्तपु.प्रथमाबहु.liberated
१३तिष्ठन्तिक्रियापदम्stand
१४पङ्गुवत्(क्रिया)-विशेषणम्Like a lame person
४ धातुसाधितानां विश्लेषणम् ।
अनुक्र.शब्दःप्रत्ययःधातुःगणःपदम्प्रयोजकःप्रयोगःकालः / अर्थः
युक्तायुज्उ.कर्मणिभूत
बद्धाःबन्ध्प.कर्मणिभूत
मुक्ताःमुच्आ.कर्मणिभूत
५ क्रियापदानां विश्लेषणम् ।
अनुक्र.शब्दःधातुःगणःपदम्पदमत्रप्रयोगःकालः / अर्थःपुरुषःवचनम्
प्रधावन्तिप्र + धाव्प.प.कर्तरिवर्त.तृतीयबहु.
तिष्ठन्तिस्थाप.प.कर्तरिवर्त.तृतीयबहु.
The “क्रियापद”s are not in प्रयोजक mode.
६ वाक्यानाम् विश्लेषणम् ।
अनुक्र.कर्तृपदम्पूरकम्कथम्इतराणि अव्ययानिधा. सा. वा
क्रियापदम्
गौणं वा प्रधानम्
आशामनुष्याणां काचित्  आश्चर्य-शृङ्खलानाम(अस्ति)प्रधानम्
यया बद्धाःप्रधावन्तिगौणम्
(यया) मुक्ताःपङ्गुवत्तिष्ठन्तिगौणम्
७ अन्वयाः अनुवादाः च ।
अनुक्र.अन्वयाःअनुवादाः
आशा मनुष्याणां काचित् आश्चर्य-शृङ्खला (अस्ति) नामHope is certainly some wonderful kind of chain
यया बद्धाः प्रधावन्तिThose who are bound by it, run
(यया) मुक्ताः पङ्गुवत्  तिष्ठन्तिThose who are liberated from it stand (stay put) like lame people.
Mr. Avinash Sathaye has very kindly provided a very good translation -
Hope is indeed an amazing chain for (binding) men; the ones tied down by it run around, while the ones freed from it sit as if lame.
८ टिप्पणयः ।
Poets employ various ways of conveying the meaning effectively. Isn’t this a good example of some smart satire (विरोधाभास) ?
I thought it good to decipher आश्चर्यम् also as a सामासिक-शब्दः । Doesn’t that present some interesting etymology of how the word has evolved ?
Examples of मध्यम-पद-लोपी समासः are much less common than of other types. आश्चर्य-शृङ्खला is a good example
The उपसर्गः ‘प्र’ in ‘प्रधावन्ति’ lends some forcefulness implicit. Translation of प्रधावन्ति ought to be different from translation of धावन्ति. Isn’t it difficult to bring that force when translating into English ?
It is beautifully explained in the fourteenth chapter of श्रीमद्भगवदगीता that all traits of character, whether the chaste ones (सत्त्वम्), the average ones (रजस्) or the indecent ones (तमः), they all keep the soul आत्मा or पुरुषः bound to the body. So the effort of the wise should be to transcend the binding of all traits त्रीन् गुणान् अतीत्य !
आशा described here is mentioned as मोहः and is categorized in the तामस category. One has to of course get rid of it, (यया) मुक्ताः To stay put, being liberated of the bondage of the chain of आशा is not bad lameness !
शुभमस्तु ।
-o-O-o-

No comments:

Post a Comment