Friday, January 24, 2014

Learning Sanskrit by fresh approach – Lesson 24

Learning Sanskrit by fresh approach – Lesson 24
संस्कृतभाषायाः  नूतनाध्ययनस्य  चतुर्विंशतितमः (२४) पाठः ।
VIDEO LINK CLICK HERE
We studied in the previous lesson, a श्लोकः about प्रकृतिः and पुरुषः from श्रीमद्भगवद्गीतायाः त्रयोदशः अध्यायः That prompts me to take up for this lesson the शान्तिमन्त्रः of ईशावास्योपनिषत् -
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।
१. संधि-विच्छेदान कृत्वा समासानां पदानि च दर्शयित्वा

ॐ पूर्णम् अदः पूर्णम् इदम् पूर्णात् पूर्णम् उदच्यते ।
पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते ।।
२. समासानां विग्रहाः ।

न एकोSपि  सामासिक-शब्दः अत्र ।
३. शब्दशः विश्लेषणम् ।
अनुक्र.संज्ञासंज्ञायाः प्रकारःमूल-संज्ञालिङ्गम्विभक्तिःवचनम्शब्दार्थः
अव्ययम्एकाक्षरं ब्रह्म; प्रणवः
पूर्णम्विशेषणम्पूर्णनपुं.प्रथमाएक.wholesome
अदःसर्वनामअदस्नपुं.प्रथमाएक.that
इदम्सर्वनामइदम्नपुं.प्रथमाएक.this
पूर्णात्विशेषणम्पूर्णनपुं.पञ्चमीएक.from this
उदच्यतेक्रियापदम्emanates
पूर्णस्यविशेषणम्पूर्णनपुं.षष्ठीएक.Of this
आदायधातुसाधितं अव्ययम्On taking out
एवअव्ययम्only
१०अवशिष्यतेक्रियापदम्remains
४ धातुसाधितानां विश्लेषणम् ।
अनुक्र.शब्दःप्रत्ययःधातुःगणःपदम्प्रयोजकःप्रयोगःकालः / अर्थः
आदायत्वा (य)आ + दाप.कर्तरीभूत.
५ क्रियापदानां विश्लेषणम् ।
अनुक्र.शब्दःधातुःगणःपदम्पदमत्रप्रयोजकःप्रयोगःकालः / अर्थःपुरुषःवचनम्
उदच्यतेउत् + अच्उ.आ.*कर्मणि*वर्त.तृतीयएक.
अवशिष्यतेअव + शिष्प.आ.*कर्मणि*वर्त.तृतीयएक.
प.
१०उ.
*कर्मणि-प्रयोगे  आत्मनेपदम् ।
६ वाक्यानाम् विश्लेषणम् ।
अनुक्र.कर्तृपदम्पूरकम्कुतःकर्मधा. सा. वा
क्रियापदम्
गौणं वा प्रधानम्
अदःपूर्णम्(अस्ति)प्रधानम्
इदम्पूर्णम्(अस्ति)प्रधानम्
पूर्णम्पूर्णात्उदच्यतेप्रधानम्
पूर्णस्य पूर्णम्आदायगौणं
पूर्णम्अवशिष्यतेप्रधानम्
७  अन्वयाः  अनुवादाः  च
अनुक्र.अन्वयःअनुवादः
अदः पूर्णम् (अस्ति) ।That is wholesome
इदम् पूर्णम् (अस्ति) ।This is wholesome
पूर्णात् पूर्णम् उदच्यते ।Wholesome emanates from wholesome
पूर्णस्य पूर्णम् आदाय,(Even) when wholesome is taken out of wholesome
पूर्णम् एव अवशिष्यते ।Wholesome only remains
८ टिप्पणयः ।
1The ऋषिः whoever composed this मन्त्रः seems to have left it for one  to ‘experience’ by oneself, what ‘That’ is and what ‘This’ is, both of which are described as being wholesome.
2Without any background of the requisite spiritual experience, I am tempted to venture a guess that ‘That’ and ‘This’ are प्रकृतिः and पुरुषः, of which there was some study in the previous lesson. That in fact was the prompt to take up this मन्त्रः for this lesson.
3प्रकृतिः and पुरुषः, also seem to be otherwise referred to as जीवः and शिवः or as आत्मा and परमात्मा
4There are known to be two prominent schools of philosophical thought, one school, द्वैतवाद speaking of these dualities as dualities and the other, अद्वैतवाद speaking of these dualities as being essentially a Unity, which is to be realized through spiritual experience.
5It is interesting that the invocation at the beginning of every chapter of श्रीमद्भगवद्गीता is ॐ श्रीपरमात्मने  नमः । This is so different from the usual invocations to one deity or another.
6The quote पूर्णात् पूर्णम् उदच्यते, “Wholesome emanates from wholesome” does not seem to be debatable at all. Every living being is born that way. Mother is a wholesome being. The child is also a wholesome being
7The other quote पूर्णस्य पूर्णम आदाय पूर्णम् एव अवशिष्यते । “(Even) when wholesome is taken out of wholesome, wholesome only remains” seems to be more challenging to ‘realize’. For my own simplistic understanding, I am fascinated at the way actors switch between their ‘on stage’ roles and real-life roles. Once they have wholesomely ‘taken out’, out of their mind and body, their ‘on stage’ role, their real life role, that wholesome, remains ! How nicely William Shakespeare said, “The world is a stage’. Is not this single quotation enough to rate him also as an accomplished philosopher ?
8We all are mere enactors of a role on the stage of the world. We make an entry and also take the exit, as ordained by providence.
शुभमस्तु ।

No comments:

Post a Comment