Friday, January 24, 2014

Learning Sanskrit by Fresh Approach – Lesson 22

Learning Sanskrit by Fresh Approach – Lesson 22

VIDEO LINK CLICK HERE
संस्कृतभाषायाः  नूतनाध्ययनस्य द्वाविंशतितमः (२२) पाठः
In the last lesson we studied prefixes, उपसर्गाः  which was in a way a study of word-building. Here is an interesting श्लोकः  on how we know which pronoun सर्वनाम  or adjective विशेषणम्  qualifies which noun नाम. The नाम, which is qualified is called as विशेष:. Actually सर्वनामानि  have also the quality of विशेषणानि . This श्लोकः  speaks of the relationship between विशेषः  and विशेषणम् .
यल्लिङ्गं  यद्वचनं  या  च  विभक्तिर्विशेषस्य
तल्लिङ्गं  तद्वचनं  सा  च  विभक्तिर्विशेषणस्यापि
१. संधिविच्छेदान्   कृत्वा  सामासिक -शब्दानां  पदानि  च  दर्शयित्वा
यत्  लिङ्गम्  यत्  वचनम्  या  च  विभक्तिः  विशेषस्य
तत्  लिङ्गम्  तत्  वचनम्  सा  च  विभक्तिः  विशेषणस्य  अपि
२. समासानां  विग्रहाः
न एकः  अपि  सामासिक -शब्दः  अस्मिन् श्लोके   !
३. संज्ञानां  विश्लेषणम्
अनुक्र.संज्ञामूल -संज्ञासंज्ञायाः
प्रकारः
लिङ्गम्विभक्तिःवचनम्शब्दार्थः
यत्यत्सर्वनामनपुं.प्रथमाएकwhat
लिङ्गम्लिङ्गसामान्यनामनपुंप्रथमाएकgender
वचनम्वचनसामान्यनामनपुंप्रथमाएकnumber
यायत्सर्वनामस्त्रीप्रथमाएकwhat
विभक्तिःविभक्तिसामान्यनामस्त्रीप्रथमाएकcase
विशेषस्यविशेषसामान्यनामपुप्रथमाएकof the qualified noun
तत्तत्सर्वनामनपुप्रथमाएकthat
सातत्सर्वनामस्त्रीप्रथमाएकthat
विशेषणस्यविशेषणसामान्यनामनपुंप्रथमाएकof adjective
४. क्रियापदानां  धातुसाधितानां  च  विश्लेषणम्
न  एकमपि  दृश्यमाणं  क्रियापदम्  वा  धातुसाधितं  अत्र ।
५. वाक्यानां  विश्लेषणम्
There is no adverb here. So, we shall do analysis in a shorter table.
न  एकमपि  क्रियाविशेषणम्  अतः  संक्षेपेण  विश्लेषणम्  कुर्मः ।
अनुक्र.कर्तृपदस्य
विस्तारः
कर्तृपदंपूरकंइतराणि
अव्ययानि
क्रियापदम्
यत्  विशेषस्यलिङ्गम्(अस्ति)
यत्  (विशेषस्य)वचनम्(अस्ति)
या  (विशेषस्य)विभक्तिः(अस्ति)
तत्  विशेषणस्यलिङ्गम्अपि(भवति)
तत्  (विशेषणस्य)वचनम्(भवति)
सा  (विशेषणस्य)विभक्तिः(भवति)
६. अन्वयः  अनुवादः  च
अनुक्र.अन्वयःअनुवादः
यत्  विशेषस्य  लिङ्गम्  (अस्ति)what gender is of the qualified noun
यत्  विशेषस्य  वचनम्  (अस्ति)what number is of the qualified noun
या  विशेषस्य  विभक्तिः  च  (अस्ति)what case is of the qualified noun
तत्  लिङ्गम्  विशेषणस्य  अपि  (अस्ति)that case of the adjective also
तत्  वचनम्  विशेषणस्य  (अपि) (अस्ति)that number if of the adjective also
सा  विभक्तिः  (च) विशेषणस्य  अपि  (अस्ति)that case is of the adjective also
७. टिप्पणयः
This rule of लिङ्गम्  and वचनम्  and विभक्तिः  of adjective and qualified noun to be same
brings total flexibility from syntax.
This is one reason why poetry is a very common feature of Sanskrit literature.
As an example, we can study following श्लोकः in भगवद्गीतायाः  द्वितीये  अध्याये.
कर्मजं  बुद्धि-युक्ता  हि  फलं  त्यक्त्वा  मनीषिणः ।
जन्म -बन्ध -विनिर्मुक्ताः  पदम्  गच्छन्त्यनामयं ।।
Since it is a श्लोकः  to be studied, we can follow our usual 7-step procedure.
B-१. संधिविच्छेदान्  कृत्वा  सामासिक-शब्दानां  पदानि  च  दर्शयित्वा
कर्म-जं  बुद्धि-युक्ताः  हि  फलं  त्यक्त्वा  मनीषिणः ।
जन्म-बन्ध-विनिर्मुक्ताः  पदम्  गच्छन्ति  अन्-आमयं ।।
B-२. समासानां  विग्रहाः
अनुक्र.सामासिक-शब्दःमूल-संज्ञापूर्वपदम्उत्तरपदम्समासस्य  विग्रहःसमासस्य  प्रकारः
कर्मजंकर्मजकर्मकर्मणः  जायते  तत्उपपद-तत्पुरुषः
बुद्धियुक्ताःबुद्धियुक्ताबुद्धियुक्तबुद्ध्या  युक्ताःतृतीया-तत्पुरुषः
जन्म-बन्ध-विनिर्मुक्ताःजन्म-बन्ध-विनिर्मुक्त
३.१जन्म-बन्धजन्म-बन्धजन्मबन्धजन्मनः बन्धःषष्ठी-तत्पुरुषः
३.२जन्म-बन्ध-विनिर्मुक्ताःजन्म-बन्ध-विनिर्मुक्तजन्म-बन्धविनिर्मुक्तजन्मबन्धात्   विनिर्मुक्तःपञ्चमी-तत्पुरुषः
अनामयंअनामयअन्आमयन  आमयंनग्य तत्पुरुषः
B-३. संज्ञानां विश्लेषणम्
अनुक्र.संज्ञामूल-संज्ञासंज्ञायाः  प्रकारःलिङ्गम्विभक्तिःवचनम्शब्दार्थः
कर्मजंकर्मजविशेषणम्नपुंद्वितीयाएक.Borne out of Karma
कर्मणःकर्मन्सामान्यनामनपुंपञ्चमीएक.Out of Karma
बुद्ध्याबुद्धिसामान्यनामस्त्रीतृतीयाएक.By intellect
युक्ताःयुक्तविशेषणम्*पु.प्रथमाबहु.having
फलंफलसामान्यनामनपुं.द्वितीयाएक.fruit
मनीषिणःमनीषिन्सामान्यनामपु.प्रथमाबहु.Wise, thinker
जन्म-बन्ध-विनिर्मुक्ताःजन्म-बन्ध-विनिर्मुक्तविशेषणम्पु.प्रथमाबहु.Freed of the clutch of birth
जन्मनःजन्मन्सामान्यनामनपुं.षष्ठीएक.Of (cycle of) birth
बन्धात्बन्धसामान्यनामपु.पञ्चमीएक.from the clutch
१०विनिर्मुक्ताःविनिर्मुक्तविशेषणम्पु.प्रथमाबहु.freed
११पदम्पदसामान्यनामनपुं.द्वितीयाएक.state
१२अनामयंअनामयविशेषणम्नपुं.द्वितीयाएक.Disease-free, Ever sure
B-४. क्रियापदानां धातुसाधितानां च विश्लेषणम्
This table is spreading too wide. Hence it is being split  into two tables.

अनुक्र.क्रियापदम् /
धा. सा.
प्रकारःधातुःगणःपदम्पदमत्र
युक्ताःधा. सा. विशेषणम्युज्-
विनिर्मुक्ताःधा. सा. विशेषणम्वि + निर् + मुच्-
त्यक्त्वाधा. सा. अव्ययम्त्यज्प.-
गच्छन्तिक्रियापदम्गम्प.प.
अनुक्र.प्रयोजकः ?प्रयोगःपुरुषःवचनम्शब्दार्थः
-कर्मणि-बहु.having
-कर्मणि-बहु.freed
----On forsaking
-कर्तरीतृतीयबहु.Go, reach, attain
B-५. वाक्यानां विश्लेषणम्
Since there is no adverb, we shall do the analysis in a shorter format.
न एकमपि क्रियाविशेषणम् अतः संक्षेपेण विश्लेषणम् कुर्मः ।
अनुक्र.कर्तृपदस्य विस्तारःकर्तृपदंकर्म  १इतराणि
अव्ययानि
क्रियापदम् /
धा  सा.
बुद्धियुक्ताः  मनीषिणः(मनुजाः)कर्मजं फलम्हित्यक्त्वा
जन्म-बन्ध-विनिर्मुक्ताःअनामयं
पदम्
गच्छन्ति
B-६. अन्वयः अनुवादः च ।
अनुक्र.अन्वयःअनुवादः
बुद्धियुक्ताः मनीषिणः (मनुजाः) कर्मजं फलम्  त्यक्त्वा हिintelligent and wise people, on forsaking the fruit of Karma
जन्म-बन्ध-विनिर्मुक्ताः अनामयं पदम् गच्छन्ति ।freed of the clutches of (cycle of) birth attain ever sure state.
B-७. टिप्पणयः
Let us look at the श्लोकः assigning serial number to every word.
कर्म-जं (१) बुद्धि-युक्ताः (२) हि (३) फलम् (४) त्यक्त्वा (५) मनीषिणः (६)
जन्म-बन्ध-विनिर्मुक्ताः (७) पदम् (८) गच्छन्ति (९) अनामयम् (१०)
1In this श्लोकः word # 1, 2, 4, 6, 7, 8 and 10 are संज्ञाः
2लिङ्गम्, विभक्तिः and वचनम् of Word # 2, 6 and 7 are पुल्लिङ्गम्, प्रथमा, बहु.
3लिङ्गम्, विभक्तिः and वचनम् of word # 1, 4, 7 and 9 are नपुं, द्वितीया, एक.
4Word # 1 is adjective of word # 4 Both the words have same लिङ्गम्, विभक्तिः and वचनम्
5Word # 9 is adjective of word # 7 Both the words have same  लिङ्गम्, विभक्तिः and वचनम्
6It can be seen that even if word # 1 and 4 are not near to each other,
understanding them as related to each other is not difficult.
7Likewise even if word # 7 and 9 are not near to each other,
understanding them as related to each other is not difficult.
8Since word # 9 is adjective of # 7, usual sequence should have been अनामयम् (9) पदम् (7)
9Thus this श्लोकः serves as an example of how the rule “यल्लिङ्गं यद्वचनम् …” facilitates
freedom from syntax and composition of poetry.
10Since it is a श्लोकः from भगवद्गीता a philosophical study of the श्लोकः is also warranted.
This may be done individually as स्वाध्यायः ।
शुभमस्तु !
-o-O-o-

No comments:

Post a Comment