Friday, January 24, 2014

Learning Sanskrit by fresh approach – Lesson 30

Learning Sanskrit by fresh approach – Lesson 30
संस्कृतभाषायाः नूतनाध्ययनस्य त्रिंशः (३०) पाठः ।
As mentioned in the previous lesson, one may have to forgo the code of good speech in the interest of larger good, as was done by विभीषणः in this सुभाषितम् -
सुलभाः पुरुषा राजन् सततं प्रियवादिनः |
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ||
१. सन्धि-विच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा ।
सु-लभाः पुरुषाः राजन् सततं प्रिय-वादिनः |
अ-प्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्-लभः ||
२. समासानां विग्रहाः ।
अनुक्र.सामासिक-शब्दःपूर्वपदम्उत्तरपदम्समासस्य विग्रहःसमासस्य प्रकारः
सुलभाःसुलभलब्धुं सुष्ठु (ते)उपपद-तत्पुरुषः
प्रियवादिनःप्रियवादप्रियः वादः येषां तेबहुव्रीहिः
अप्रियस्यप्रियप्रियम् न (तस्य)नञ-तत्पुरुषः
दुर्लभःदुर्लभलब्धुं दुष्करःउपपद-तत्पुरुषः
३. शब्दशः विश्लेषणम् ।
अनुक्र.संज्ञासंज्ञायाः प्रकारःमूल-संज्ञालिङ्गम्विभक्तिःवचनम्शब्दार्थः
लब्धुम्धा. सा. अव्ययम्----To get
सुष्ठुअव्ययम्----good, easy, simple
सुलभाःविशेषणम्सुलभपु.प्रथमाबहु.Easy to get
पुरुषाःसामान्यनामपुरुषपु.प्रथमाबहु.men
राजन्सामान्यनामराजन्पु.संबोधनएक.Oh king !
सततम्अव्ययम्----Always, continuously
प्रियःविशेषणम्प्रियपु.प्रथमाएक.likeable
वादःसामान्यनामवादपु.प्रथमाएक.Argument, talk
तुअव्ययम्----but
१०
पथ्यस्यसामान्यनामपथ्यनपुं.षष्ठीएक.Of advice to be followed
धा. सा. विशेषणम्
११वक्ताधा. सा. सामान्यनामवक्तृपु.प्रथमाएक.One, who would speak
१२श्रोताधा. सा. सामान्यनामश्रोतृपु.प्रथमाएक.One who would listen
१३दुर्लभःविशेषणम्दुर्लभपु.प्रथमाएक.difficult to get
४ धातुसाधितानां विश्लेषणम् ।
अनुक्र.शब्दःप्रत्ययःधातुःगणःपदम्प्रयोजकः  ?प्रयोगःकालः / अर्थः
लब्धुम्तुम्लभ्आ.कर्मणि-
पथ्यपथ्प.कर्मणि-
वक्तृकृवच्प.कर्तरि-
श्रोतृकृशृप.कर्तरि-
५ क्रियापदानां विश्लेषणम् ।
अनुक्र.शब्दःधातुःगणःपदम् (अत्र)प्रयोजकः ?प्रयोगःकालः / अर्थःपुरुषःवचनम्
(सन्ति)अस्उ. (प.)कर्तरिवर्त.तृतीयबहु.
(अस्ति)एक.
६ अन्वयाः अनुवादाः च ।
अनुक्र.अन्वयाःअनुवादाः
(हे) राजन्, सततम् प्रियवादिनः पुरुषाः सुलभाः (सन्ति) |Oh king ! those who would always speak likeable (speech) are easy to get
अप्रियस्य पथ्यस्य तु वक्ता दुर्लभः (अस्ति) |One who would speak dislikeable advice to be followed is difficult to get
श्रोता च (दुर्लभः अस्ति) |And one who would listen to dislikeable advice to be followed is also difficult to get
७ टिप्पणयः ।
1पथ्य is a very popular and important term in medical practice especially in आयुर्वेद. Howsoever good or effective a medicine be to cure a malady, its effectiveness will not be realized, if the corresponding advice of ‘do’ and ‘don’t’s is not followed. A medical prescription is complete and effective only with both the medicine औषधं and the पथ्यम् ।
2पथ्य is धा साधित derived from the verb पथ which means ‘to go, move’. So, पथ्य thus means ‘the way to go by’, hence, ‘advice to be followed’
To be able to listen to a dislikeable advice would need great balance of mind. Such balance of mind i.e. equanimity is well advocated in many श्लोकाः in श्रीमद्भगवद्गीता. In श्लोकाः 14-24 the words ‘प्रिय’ and ‘अप्रिय’ are very specifically legible – 
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |
तुल्यप्रियाप्रियो धीरः तुल्यनिन्दात्मसंस्तुतिः ||
It would be good to take up the study of this श्लोकः in the next lesson.
शुभमस्तु ।
-o-O-o-

No comments:

Post a Comment