Friday, January 24, 2014

Learning Sanskrit by fresh approach – Lesson 28

Learning Sanskrit by fresh approach – Lesson 28
संस्कृतभाषायाः नूतनाध्ययनस्य अष्ट-विंशतितमः (२८) पाठः ।
As mentioned in the previous lesson, we should discuss in this lesson the श्लोकः 12-15 in श्रीमद्भगवद्गीता -
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
हर्षामर्षभयोद्वेगैर्मुक्तो  यः स च मे प्रियः ||12-15 ||
१. सन्धि-विच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा ।
यस्मात्  न उद्विजते लोकः लोकात् न उद्विजते च यः |
हर्ष-आमर्ष-भय-उद्वेगैः मुक्तः यः सः च मे प्रियः ||12-15 ||
२. समासानां विग्रहाः ।
अनुक्र.सामासिक-शब्दःपूर्वपदम्उत्तरपदम्समासस्य विग्रहःसमासस्य प्रकारः
हर्ष-आमर्ष-भय-उद्वेगैः
१.१हर्षामर्षहर्षआमर्षहर्षः च आमर्षः चसमाहार-द्वन्द्वः
१.२हर्षामर्ष-भयम्हर्षामर्षभयहर्षामर्षः च भयम् चसमाहार-द्वन्द्वः
१.३हर्षामर्षभयोद्वेगैःहर्षामर्षभयम्उद्वेगःहर्षामर्षभयानां उद्वेगाः (तैः)षष्ठी-तत्पुरुषः
३. शब्दशः विश्लेषणम् ।
अनुक्र.संज्ञासंज्ञायाः प्रकारःमूल-संज्ञालिङ्गम्विभक्तिःवचनम्शब्दार्थः
यस्मात्सर्वनामयत्पु.पञ्चमीएक.From whom or Because of whom
उद्विजतेक्रियापदम्becomes agitated
लोकात्सामान्यनामलोकपु.पञ्चमीएक.By people or due to people
हर्षःसामान्यनामहर्षपु.प्रथमाएक.ecstacy
आमर्षःसामान्यनामआमर्षपु.प्रथमाएक.anger, anxiety
भयम्सामान्यनामभयनपुं.प्रथमाएक.fear
उद्वेगैःसामान्यनामउद्वेगपु.तृतीयाएक.By agitations
मुक्तःधा. सा. विशेषणम्मुक्तपु.प्रथमाएक.Freed of
मेसर्वनामअस्मद्-षष्ठीएक.Mine, of me
१०प्रियःविशेषणम्प्रियपु.प्रथमाएक.favourite
४ धातुसाधितानां विश्लेषणम् ।
अनुक्र.शब्दःप्रत्ययःधातुःगणःपदम्प्रयोजकः  ?प्रयोगःकालः / अर्थः
मुक्तःमुच्उ.कर्मणिभूत.
५ क्रियापदानां विश्लेषणम् ।
अनुक्र.शब्दःधातुःगणःपदम्प्रयोजकः ?प्रयोगःकालः / अर्थःपुरुषःवचनम्
उद्विजतेउत् + विज्आ.कर्तरिवर्त.तृतीयएक.
६ अन्वयाः अनुवादाः च ।
अनुक्र.अन्वयाःअनुवादाः
यस्मात् लोकः न उद्विजते(He) because of whom people will not get agitated
यः च लोकात् न उद्विजते(He) who does not get agitated due to people
यः च हर्षामर्षभयोद्वेगैः मुक्तः(He) who is freed of being agitated due to ecstacy, anxiety, anger (or) fear
सः मे प्रियः (भवति) ।He becomes my favourite
७ टिप्पणयः ।
1As said in the B-7 टिप्पणयः of the previous lesson, this श्लोकः gives an encompassing detail of how अनुद्वेगकरं वाक्यम् has to be.
2Rather, not just the वाक्यम्, but how total conduct आचरणम् has to be अनुद्वेगकरम् ।
3Meaning of “उद्विजते” as “to become agitated, to get agitated” sounds to be a meaning of passive voice type.
4For a verb to have an active voice type of meaning, say, “to agitate, to cause an agitation” the meaning again will be of causative प्रयोजक type and not exactly of active voice type. All in all, this sounds to be a curious type of verb for which it seems difficult to have a pure active voice !
5The subject causing the agitation is again in पञ्चमी विभक्तिः as can be seen from अन्वयौ (१) and (२). Usually in passive voice or for causative mode the subject will be in तृतीया विभक्तिः. By this token also the verb appeals to be exceptional.
6It is certainly a great feeling that now a structure and methodology of studying any श्लोकः or सुभाषितम् has so evolved , that one can now study a serious scripture of philosophy such as श्रीमद्भगवद्गीता by the basic meaning of every word. And, we have studied quite a few श्लोकाः already, haven’t we ?
7I had an urge since long that I should be able to understand श्रीमद्भगवद्गीता from its original text. The urge was that understanding श्रीमद्भगवद्गीता should not necessarily be to learn it from interpretations and commentaries of others. The deep meanings are of course deep. But we seem to be now well ready to delve into those depths on our own also, because we know the basic meanings clearly, by ourselves, for ourselves.
शुभमस्तु ।

No comments:

Post a Comment