Friday, January 24, 2014

Animated Stories with Sanskrit subtitles and voice overlay

Animated Stories with Sanskrit subtitles and voice overlay

Study of श्लोकः describing लाकिनी शक्तिः at मणिपूरचक्रम्

There has been some distraction in my lessons for Learning Sanskrit by fresh approach. The distraction is caused by a call to study this shloka (verse 21 in ShaT-chakra-niroopaNam) describing the लाकिनी शक्तिः which abides at मणिपूरचक्रम् This exercise has led me to derive a meaning differing from the meaning given at 
sat chakra Nirupana
नमो नमः !
कतिपयैः जनैः इमं पूर्वं प्रेषितम् संदेशं पठितुं कठिनता अनुभूता, यतः मया पूर्वं अन्यतरं अक्षर-संयोजकं उपयुक्तमासीत् । अतः इदं सर्वं पुनः लिखितमस्ति । कृपया पश्यन्तु टीका-टिप्पणीन् च ददन्तु । इमं मम जालपुटे अपि निवेशयामि ।
Study of श्लोकः describing लाकिनी शक्तिः at मणिपूर-चक्रम् ।
अत्रास्ते लाकिनी सा सकलशुभकरी वेदबाहूज्ज्वलाङ्गी
श्यामा पीताम्बराद्यैर्विविधविरचनालङ्कृता  मत्तचित्ता
ध्यात्वैतन्नाभिपद्मं  प्रभवति नितरां संहृतौ पालने वा
वाणी तस्याननाब्जे निवसति सततं ज्ञानसंदोहलक्ष्मीः
१  संधिविच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा
अत्र आस्ते लाकिनी सा सकल-शुभ-करी वेद-बाहु-उज्ज्वल-अङ्गी
श्यामा पीत-अम्बर-आद्यैः विविध-विरचन-अलन्कृता मत्त-चित्ता
ध्यात्वा एतत् नाभि-पद्मं प्रभवति नितरां संहृतौ पालने वा
वाणी तस्य आनन-अब्जे निवसति सततं ज्ञान-संदोह-लक्ष्मीः
२ समासानां विग्रहाः
अनुक्रसामासिक-
शब्दः
प्रथमा-
विभक्त्याम्
पूर्वपदम्उत्तरपदम्समासस्य  विग्रहःसमासस्य प्रकारः
सकल-शुभ-करी
१.१सकल-शुभसकल-शुभम्सकलशुभसकलं शुभम्कर्मधारयः
१.२सकल-शुभ-करीसकल-शुभ-करीसकल-शुभम्करीसकलशुभं करोति इतिउपपद-तत्पुरुषः
वेद-बाहु-उज्ज्वल-अङ्गी
२.१वेद-बाहुवेद-बाहुःवेदबाहुवेदाः (चतुस्रः) बाहवः यस्याः साबहुव्रीहिः
२.२उज्ज्वल-अङ्गीउज्ज्वल-अङ्गीउज्ज्वलअङ्गउज्ज्वलं अङ्गं यस्याः साबहुव्रीहिः
२.३वेदबाहु-उज्ज्वलाङ्गीवेदबाहु-उज्ज्वलाङ्गीवेदबाहुउज्ज्वलाङ्गीवेदबाहुः उज्ज्वलाङ्गी चसमाहार-द्वन्द्वः
पीत-अम्बर-आद्यैः
३.१पीताम्बरपीताम्बरम्पीतअम्बरपीतं अम्बरम्कर्मधारयः
३.२पीत-अम्बर-आद्यैःपीतांबराद्यपीताम्बरआद्यपीताम्बरं आद्यं येषां तानिबहुव्रीहिः
विविध-विरचन-अलन्कृता
४.१विविध-विरचनैःविविध-विरचनानिविविधविरचनविविधानि विरचनानिकर्मधारयः
४.२विविध-विरचन-अलन्कृताविविध-विरचनालन्कृताविविध-विरचनअलन्कृताविविध-विरचनैः अलन्कृतातृतीया-तत्पुरुषः
मत्त-चित्तामत्त-चित्तामत्तचित्तमत्तं चित्तं यस्याः साबहुव्रीहिः
नाभि-पद्मम्नाभि-पद्मम्नाभिपद्मनाभौ पद्मम्सप्तमी-तत्पुरुषः
आननाब्जे
७.१अब्जेअब्जअप्अप्सु जायते इतिउपपद-तत्पुरुषः
७.२आननाब्जेआननाब्जम्आननअब्जअब्जम् इव आननम्कर्मधारयः
ज्ञान-संदोह-लक्ष्मीः
८.१ज्ञान-संदोहज्ञान-सन्दोहःज्ञानसंदोहज्ञानस्य सन्दोहःषष्ठी-तत्पुरुषः
८.२ज्ञान-संदोह-लक्ष्मीःज्ञान-संदोह-लक्ष्मीःज्ञानसन्दोहलक्ष्मीज्ञानसन्दोहः एव लक्ष्मीःकर्मधारयः
३ शब्दशः विश्लेषणम्
अनुक्रशब्दःशब्दस्य
प्रकारः
मूल-संज्ञालिङ्गम्विभक्तिःवचनम्शब्दार्थः
अत्रअव्ययम्here
आस्तेक्रियापदम्abides
लाकिनीविशेषनामलाकिनीस्त्रीप्रथमाएकName of energy
सासर्वनामतत्स्त्रीप्रथमाएकshe
सकल-शुभ-करीविशेषणम्सकल-शुभ-करीस्त्रीप्रथमाएकBenefactress on all counts
वेदबाहुःविशेषणम्वेदबाहुस्त्रीप्रथमाएकFour-armed
उज्ज्वलाङ्गीविशेषणम्उज्ज्वलाङ्गीस्त्रीप्रथमाएकradiant
श्यामाविशेषणम्श्यामास्त्रीप्रथमाएकDark-complexioned
पीताम्बराद्यैःविशेषणम्पीताम्बराद्यनपुंप्रथमाबहुWith yellow attire and other
१०विविध-विरचनैःसामान्यनामविविध-विरचननपुंप्रथमाएकvariety of adornments
११अलन्कृताविशेषणम्अलन्कृतास्त्रीप्रथमाएकadorned
१२मत्तचित्ताविशेषणम्मत्तचित्तास्त्रीप्रथमाएकwith exalted mind
१३ध्यात्वाधातुसाधितं अव्ययम्On meditating
१४एतत्सर्वनामएतत्नपुंद्वितीयाएकthis
१५नाभिपद्मम्सामान्यनामनाभिपद्मनपुंद्वितीयाएकlotus at the navel
१६प्रभवतिक्रियापदम्carries an influence
१७नितराम्अव्ययम्certainly
१८संहृतौसामान्यनामसंहृतिस्त्रीसप्तमीएकAt death or destruction
१९पालनेसामान्यनामपालननपुंसप्तमीएकAt grooming
२०वाअव्ययम्or
२१वाणीसामान्यनामवाणीस्त्रीप्रथमाएकspeech
२२तस्यसर्वनामतत्पुषष्ठीएकhis
२३आननाब्जेसामान्यनामआननाब्जनपुंसप्तमीएकOn lotus-like face
२४निवसतिक्रियापदम्resides
२५सततम्अव्ययम्always
२६ज्ञानस्यसामान्यनामज्ञाननपुंषष्ठीएकOf knowledge
२७संदोहःसामान्यनामसंदोहपुप्रथमाएकThe whole quantity of anything (here, of knowledge)
२८लक्ष्मीःसामान्यनामलक्ष्मीस्त्रीप्रथमाएकwealth, splendour
४ अन्वयाः अनुवादाः च
अनुक्रअन्वयेन वाक्यम्Translation
अत्र लाकिनी आस्ते ।Energy known as LAkinee abides here.
सा सकल-शुभ-करी, वेदबाहुः, उज्ज्वलाङ्गी, श्यामा, पीतांबराद्यैः  विविध-विरचनैः अलन्कृता, मत्त-चित्ता (अस्ति) ।She (is) comprehensively benevolent, four-armed, radiant, of dark complexion, adorned with yellow clothes and other variety of special decorations, (and) with exalted mind
एतत् नाभिपद्मम्  ध्यात्वाBy meditating on this lotus at the navel
तस्य वाणी संहृतौ पालने वा नितराम् प्रभवति ।His (of one who meditates) speech certainly carries (would carry) an impression (effect or influence) at death (or destruction) or at grooming (protection)
तस्य आननाब्जे ज्ञानसंदोहलक्ष्मीः सततम् निवसति ।On his (of one who meditates) lotus face resides the splendour of comprehensive, complete knowledge

SLA’s notes / comments –
  1. Above translation, especially of sentences 4 and 5 turns out to be different from the one given at(see below)----  sat chakra Nirupana
  2. The construction पीतांबराद्यैः-विविध-विरचन-अलंकृता seems to be grammatically incorrect.
    1. पीतांबराद्यैः-विविध-विरचन-अलंकृता is appearing to be a single conjuncted / compound word. As per above analysis, पीतांबराद्यैः    being adjective of विविध-विरचनैः  the word विविध-विरचन should not have been separately compounded with अलंकृता
    2. To be gramatically correct, the phrase should either be पीतांबराद्यैः विविध-विरचनैः अलंकृता or पीताम्बरा  to be a separate adjective of सा लाकिनी and विविध-विरचन-अलंकृता as another separate adjective.
    3. All the grammar seems to have become confused because of आद्यैः
    4. The capital H in the phrase “in the lotus of His face” (in the translation on the web-page) suggests that the translation is referring to the face of God. However, by the above analysis, it rather seems to be the lotus-like face of one, who meditates on नाभिपद्मम्
e. The word वेदबाहुः is interesting. Since वेदाः are four, this word is also used to suggest number four. Hence the translation ofवेदबाहुः as ‘four-armed’.
f. Alternatively this सामासिक-शब्दः वेदबाहुः can be deciphered by a विग्रहः as वेदाः यस्याः बाहुषु सा. Then the meaning will be “she, who holds Vedaas in her hands.
Translation given at the web-page  Sat chakra Nirupana is -
“Here abides Lākinī, the benefactress of all. She is four-armed, of radiant body, is dark (in complexion), clothed in yellow raiment and decked with various ornaments, and exalted with the drinking of ambrosia. By meditating on this Navel Lutus the power to destroy and create (the world)is acquired. Vāṇī with all the wealth of knowledge ever abides in the lotus of His face.” .”….From Ṣaṭ-cakra-nirūpaṇa (21)
विद्वज्जनाः टीका-टिप्पणिभिः उपकृतं कुर्वन्तु, इति विनन्तिः ।

No comments:

Post a Comment